Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
३४८
द्विसन्धानमहाकाव्यम् नरघूर्णाविदाहेन न वाहानुमताद्रणात्
नाप्यद्य केशवक्लेशान्मत्कोपाग्निः प्रशाम्यति ॥८॥ ___ नरधूर्णेति-(दिः) अद्यापि साम्प्रतमपि न प्रशाम्यति न विध्यायति, कोऽसो ? मत्कोपाग्निः मम क्रोधवह्निः, केन ? रघूर्णाविदाहेन रधव एव ऊर्णा तस्कविहिन, तपा। प्रशाम्मत मकापालिः, कस्मात् ? रणाल, कयम्भूतात् ? हानुमतात् हनुमतोऽयं हानुमतः तस्मात् वा तथा न प्रशाम्यति मत्कोपाग्निः, कस्मात् ? केशवक्लेशात लक्ष्मणखेदात् ।
अथ भारतीयः--नरचूर्णाविदाहेन नरस्य अर्जुनस्य घूर्णाभ्रमणं विवाहः संक्लेशस्तैन, कथम्भूतात् रणात् ? वाहानुमतात् अश्वानामिष्टात्, केशवो नारायणः । अन्यत्सुगमम् ।।८।।
इत्यतो रावणो रोषसिद्धेस्ताम्यन्निवात्मनि ।
बहुधामागधैर्योऽसौ वीरैश्चक्री रणं ययौ ।।६।। इत्यत इशि---( द्विः ) ययौ गतवान्, कः ? असो चक्रो रावणः, किम् ? रणम्, कैः सह ? वीरैः, कथम्भूतः ? बहुबामा प्रचुरतापः, पुनः अगधैर्यः न मच्छतात्यगं स्थिरं धर्य यस्य सः, अथवा बहुधामागधैः बहुविधैर्वन्दिभिः, कस्याः सकाशात् ? अतोऽस्या रोषसिद्धेः को पसंप्रासः कथम् इत्युक्तप्रकारेण, किं कुर्वन्निव ? आत्मनि ताम्यन्निव तप्यमान इव ।
अथ भारतीय:-~य: जरासन्वनाम्ना प्रसिद्धः सः चको रणं ययौ, कै: सह ? मागधर्मगधदेशोद्भवैः क्षत्रियः, कि कुर्वनिय ? बघा बहरकारेण आत्मनि निजे असो लङ्ग ताम्यन्त्रिक आकाङ्क्षां कुर्वनिवेत्यर्थः कस्याः सकाशात् ? अतोऽस्था रोषसिद्धेः क्व ? अरोशनी कथम्भूताया रोषसिद्धेः ? अणोः लघोः ।। ९ ।।
जित्वारयः सुखं बन्धून्प्राध्वं कृत्य विचक्षणे ।
इति चित्तेऽमुना वैरं प्राध्नकृत्य विचक्षपो ॥१०॥ जिस्वैति-विचक्षणे हसितं विपूर्वकत्वात् क्षणु हिंसायामित्यस्य बातोः प्रयोगः उक्तं च-उपसर्गेण धात्वों बलादन्यत्र नीयते । विहाराहारनोहारप्रतिहारोपहारवत् ।। इति दसनात् । फेन ? अमुना रादणेन, भारतपक्षेजरासन्धेन, किं कृत्वा ? पूर्व प्राध्वंकृत्य बध्या, किम् ? बैरम्, क्व ? कृत्यविचक्षणे कार्यकुशले, चित्ते, कयम् ?
रघुवंशियोंकी फर्णा ( भूटियोंके बीच नाकके ऊपरके रोम ) में आग लगनेसे, अथवा हनुमान के साथ हुए घोर युद्धसे अथवा लक्ष्मरराजोको हुए अपार कष्टसे भी आज मेरी कोपाम्नि शान्त नहीं होती है [अर्जुन ( नर ) के भ्रमण ( घूर्णा ) तथा प्रतिशोधमें तपनेसे अथवा अश्व ( बाह ) सेनाको इष्ट घोर युद्धसे अथवा कृष्णजीको हुए परिश्रमसे भी आज मेरा क्रोध रञ्चमात्र कम नहीं हो रहा है ] ॥८॥
इस प्रकारसे रोषको पूर्णताके कारण मन-ही-मन जलतेके समान प्रचुर प्रतापी ( बहुधामा ), अचल धैर्यधारी (प्रग धर्यः) और चक्र से सजित रावण वीरोंको साथ लिये चल दिया था [ अपनी तलवार पर ( अस्तै ) सब प्रकारसे ( बहुधा ) विश्वास करते हुए ( ताम्यनिव ) के समान, मगध देशके प्रमुख वीरोंसे घिरा और शत्रु पर (अरौ ) थोड़े प्रयत्न द्वारा ( अणु ) ही अपने क्रोधको उतारनेके लिए रथपर सवार होकर जरासन्ध युद्धभूमिमें आ गया या ] ॥६॥
___ कर्तव्य और प्रकर्तव्यके निर्णयमें कुशल रावरप मन ही मन ( कृत्यविचक्षरणेचित्ते ) वैर बांधकर यह सोचकर हंस दिया था ( विचक्षणे ) कि हे शत्रुनो, तुम मेरे भाइयोंको जीतकर सुखसे बैठने की सोचते हो ? [ कार्यकुशल जरासन्धके चित्तमें भी वैरका

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419