Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 360
________________ सप्तदशः सर्गः . लक्ष्मी खलामुभयभागितया विलोला स्वीकर्तुमेप गणिकामिव जागरूकः । संनद्य मुञ्च शयनं प्रधनं जयेति स्तुत्यै परं हरिरबोध्यत सूतपुत्रैः ॥ ११ ॥ इति श्री सिन्धानकवर्धनञ्जयस्य कृतौ राघव-पाण्डवीये महाकाव्ये रात्रिसम्भोगवर्णनं नाम सप्तदशः सर्गः ॥ लक्ष्मी मिति-अबोध्यत प्रबोधितः, कोऽसौ ? कर्मतापन्नः ? एष हरिविष्णुः, कैः क्रतुभिः ? सूतपुत्र घापातिकमङ्गलपाठकमुत्रः, कस्यै ? स्तुत्यै स्तवनाय, कमिति कृत्वा प्रकाश्यते, हे देव ! मुञ्च अपाकुरु । त्यजेत्यर्थः, किम् ? शपनं शय्यां तथा जय, किम् ? प्रचनं सङ्ग्रामम्, किं कृत्वा ? पूर्व सन्ना सन्नहनं कृत्या, कयम्भूतं प्रधनम् ? परं न्याय्यम्, अथवा परशब्देन केवलार्थो गम्यते, तेनायस्थंः परं केवलं स्तुत्य सूतपुत्रः हरिरबोध्यत इति लब्धम्, कयम्भूतो हरिः ? जागरूकः जागरणशीलः, कि कर्तुम् ? खलां प्रतारणपरा लक्ष्मी स्वीकत्तु म्. कया ? उभयमागितया निमीषुप्रतिजिगीषुद्वयजनितया, पुनः विलोलां चालाम्, कामित्र ? गणिकामिव वेश्याङ्गनामिव' ॥ ९१ ॥ इति निरवद्यविद्यामण्डनमण्डितपण्डितमण्डलीडितस्य पट्तकचक्रवर्तिनः श्रीमद्विनयचन्द्रपण्डितस्य गशेरन्तेवासिनो देवनन्दिनाम्न; शिष्येण सकलकलोगवचारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां द्विसन्धानकबेधनञ्जयस्य राघचपाण्डबीयापरनाम्नः काव्यस्य पदकौमुदीनाम दधानायां टीकायां रात्रिसम्भोगव्यावर्णनं नाम सप्तदशः सगः ॥३॥ जाग गये थे। तथा वाल ( उशेयमान ) सूर्यको शत्रुओंका सोनेका छत्र समझकर सूंड बढ़ा दो थी तथा इसे झटककर खींचनेका प्रयास कर रहे थे ॥६॥ उभय पक्षों ( राम-रावण तथा पाण्डव-कौरवों ) की पोर झुकती और पलटती फलतः विलोल तथा गरिएकाके समान खल ( गुरण-दोषके विवेकहीन ) लक्ष्मीको अपनी बनानेके लिए सदैव जागरूक हरि ( राम-कृष्ण ) भी बन्दियोंके द्वारा जगाये गये थे। वे कह रहे थे हे विष्णो ! शय्याको छोड़िए, युद्धवेषको धारण करिए और विनाशक तथा परम भूतिके साधक संग्रामको जीतिए ॥ ११ ॥ इति निर्दोष विद्याभूषणभूषित पण्डितमण्डलीके पूज्य, घटतर्क चक्रवर्ती श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य---देवनन्दिके शिष्य, सकलकतावातुर्यचन्द्रिका-चकोर नेभिचन्द्र द्वारा विरचित कवि धनञ्जयके राबद-पापडवीय नामसे ख्यात, द्विसन्धान काष्यकी पदकौमुदी नामक टीकामें राग्निसम्भोग वर्णन नामक सप्तदश सर्ग समाप्त । १. वसन्ततिलका वृत्तम् ।

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419