Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 358
________________ '३४३ सप्तदशः सर्गः आश्लेषमन्तः क्वथनं प्रणामं कामोपदंशानि च चुम्बनानि | दृष्ट्वाङ्गनानामसहा निसोढुं हासादिवासौ स्फुटिता प्रभासीत् ॥ ८५ ॥ आश्लेषमिति-आसीत् सज्ञाता, का ? असौ प्रभा प्रभातम्, कथम्भूता ? हासादिव स्फुटिता, कि कुर्वाणा ? असहा असहमाना संवरितुमसमर्या, किं कर्तुम् ? निसोटुम्, किं कृत्वा ? पूर्व दृष्ट्या कम् ? . आश्लेषमालिङ्गने तथा प्रणामं प्रणतिम्, कथं यथाभवति ? अन्तःक्वथनम् अन्तःकरणपाकं तथा च चुम्बनानि, कथम्भूतानि ? कामोपदंशानि कन्दर्पव्यञ्जकानि, कासाम् ? अङ्गनानां कामिनीनामिति ॥ ८५ ।। अन्योन्यनिद्रावसरं प्रतीच्छवन्द्रं न सुप्वाप कृतावधानम् । अध्यात्मतत्त्वानि कषायिता जागयया ध्यायदिव स्मरस्य ॥६॥ अन्योन्यति-न सुष्वाप न शेते स्म, कि कत? द्वन्द्वं मिथुनम्, कथं यथा भवति ? कुतावधान विहिततत्परत्वं यथा, किं कुर्वत् ? प्रतीचछत् परस्परमभिलषदित्यर्थः कम् ? अन्योन्यनिद्रावसरं परस्परशयनप्रस्तावम्, कथम्भूतं ? कपायिताक्षं सरागलोचनम्, कया? जागयया उन्निद्रतया, किं कुर्वदिव ? ध्यायदिव स्मरदिव, कानि ? अध्यात्मतत्त्वानि परमार्थ रहस्यानि, कस्य ? स्मरस्य मदनस्य ॥ ८६ ॥ निधुवनमधुनिद्रामोदशेपैकभारं पुनरुषांस स कामी योषितोऽङ्ग ललर्छ । रुचिमपि विदधेऽस्याः क्षामभावं विनीय प्रशमयति न कं वा लङ्घना शेपदोषम् ।। ७ ।। निधुवनेति-ललक लावतवान्, कोऽसौ ? स कामो किम् ? अङ्गम्, कस्याः ? योषितः कामिन्याः, कस्याम् ? उपसि प्रभाते, कथाभूतमङ्गम् ? निधुवनमधुनिद्रामोदशेपैकभारं निघुवनं च मधु च निद्रा च निधुबनमधुनिद्राः सुरतमदिरास्वापास्तासां य आमोदो गन्धस्तस्य य: शेषः लेश: स एव एको भारी यस्मिस्तत् अपि शब्द: समुच्वयार्थः, विदधे चकार, ?क: ? स कामी, काम् ? विभिप्रीतिम्, कस्याः ? अस्या योषितः, कि कृत्वा, ? पूर्व विनीय अपाकृत्य, कम् ? क्षामभाव रतिश्रमम्, युक्तमेतत्, पुनः कं वाशेषदोष लवमाकर्ती न प्रशमयति अपितु सर्वमपि ॥८७ ॥ प्रेमिकाओंके विदाईके मालिंगन, मन ही मनको उदासी, अभिवादन, रतिके समयके उपदंश तथा चुम्बन आदिको बहुत समय तक देखकर और चुप रहनेमें असमर्थके समान सूर्य या प्रभात खिलखिलाता-सा निकल पाया था ॥ ५ ॥ रतजग्गा करके कामदेवके गूढ़ रहस्योंका पूरी तत्परताके साथ ध्यान करनेके लिए हा कामी मिथुन सोया नहीं था। एक दूसरेको सुलानेका प्रयत्न करते-करते इसकी आँखें लाल और किरकिरी हो गयी थी [ ध्यानी भो द्विविधाको सुलाकर, सर्वथा सावधान होकर और अाँखोंमें तीक्ष्ण ( कपूर आदि ) लगाकर रात भर जागता है । तथा प्रात्माके रहस्यको चिन्ता करता है ] ॥८६॥ कामलीला, कादम्बरी और जागरणके प्रानन्दके एक मात्र भारसे भारिल कामिनी को कायलताको भी उषा कालमें कामी लाँघ ( जीत ) गया था । अतएव कोमलांगोको थकानको दूर करके उसको प्रसन्न करनेका भी प्रयत्न कर रहा था। ठीक हो है लंघन -- - - - - १. इन्द्रवज्रा वृत्तम् । २. मालिनी वृत्तम् ।

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419