Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 356
________________ सप्तदशः सर्गः ३४१ घनयोः स्तनयोः स्मरेण तन्व्याः परिणाहं परिमातुमुन्नति च । रचितेव रसेन सूत्ररेखा नखलेखा विरराज कुङ्कुमस्य ।।७६॥ धनयोरिति-नखलेखा विरराज शुशुभे, केव ? सूत्ररेसेब, कथम्भूता ? स्मरेण मदनेन, रचिता विहिता, केन कृत्वा ? कुङ्कुमस्य रसेन, कि कत्तुम् ? तल्यास्तरुण्या धनयोनि विडयो: स्तनयोः परिणाई वत्तुंलत्वं तथा उन्ननिम् उत्सेधं परिमातुम् ॥७९|| इत्याशंसुर्नाभिगन्धं मृगाणामन्यद्रागं वीक्ष्य बालामुखस्य । नामोदो मे हा मृगस्यापि नाभेरित्यङ्कात्मव्यङ्गमाधादिवेन्दुः॥८॥ ___ इतीति-हा करम् इन्दुः चन्द्रः अङ्गात्मव्यङ्गं लाञ्छनस्वरूप कलङ्कम् आधादिव धृतवानिवोत्प्रेक्षितः नाभिगन्धं कस्तूरीम् आशंसुरिव इलाघमान इव, केषाम् ? मृगाणां हरिणानाम्, कि कृत्वा ? पूर्व वोक्ष्यावलोक्य, कम् ? अन्यद्रागम् अन्यश्चातो रागस्य अन्यद्रागस्तम् अपूर्वशोभाम्, कस्य ? बालामुखस्य नारीबदनस्य, कथमितिहेतोः कथमिति कृत्वा प्रदयते नास्ति कोऽसो ? आमोदा, कस्याः ? नाभः, कस्यापि ? मृगस्यापि, कस्य ? मे ममेति ॥८॥ ग्लानि मुक्तामण्डपे तन्तुजालं व्यासीदन्तचन्द्रकान्ताः करेण । राज्ञा भोगे सुनुवन्तोऽपरोधं रोर्बु चन्द्रेणाभिनुन्ना इवाभुः ॥१॥ ग्लानिमिति----आभुः प्रद्योतन्ते स्म, के ? चन्द्रकान्ताः चन्द्रकान्त मरणयः किं कुर्वन्तः ? व्यासीदन्तः गच्छन्त:, किम् ? तन्तुबालं तन्तुसमूहम्, केन ? करेण किरणेन पत्र जात्यपेक्षपैकवचनम्, एकैकेन करेण तन्तुमाल प्राप्य किरणसन्दोहं प्राप्नुवन्त इत्यर्थः, कस्मिन् ? मुक्तामाहपे मौक्तिकजनाश्रये, कथम्भूता: सन्तः ? सुन वन्तो बिन्दुशो जलं मुश्चन्तः, कथं यथा भवति ? अपरोध निरगलम्, कथम्भूता इवोत्प्रेक्षितः ? अभिनुन्ना इव सामस्त्येन प्रेरिता इव, केन ? चन्द्रेण किं कत्तुंम् ? ग्लानि श्रमं भोगे सुरतव्यापारे रोद्यम्, केषाम् ? राज्ञां नरेन्द्राणाम् ॥८॥ अरण्यवृत्तेदवासकर्मणः स पुष्पभाराहरणाच्च मारुतः । श्रमं विनिन्ये परिरम्य कामिनीस्तयोऽन्तरेणासुलभा हि तादृशः ॥२॥ स्तनोंके चारों ओर लगी नखक्षतकी रेखाएँ ऐसो प्रतीत होती थीं मानो कामदेवने तन्वी नायिकाके कठोर और सघन स्तनोंको गोलाई तथा ऊँचाई नापनेके लिए हो कंकुमसे रंगे सूतके द्वारा रेखाएँ खींच दी हैं ॥ ७६ ।। यौवनके मध्यमें स्थित इस नायिकाके मुखको अभूतपूर्व कान्तिको देखे बिना ही चन्द्रमा पहिले कस्तूरी मृगोंकी नाभिकी सुगन्धिको प्रशंसा करता था। किन्तु इसे देखते बाद वह बोल उठा, "मुझे कस्तूरोको सुगन्धि अच्छी नहीं लगती" और इसी पश्चात्तापमें उसने कलंकको धारण कर लिया था ॥८० ॥ मुक्ता मालाओंसे सुसज्जित केलि-मण्डपमें अपनी किरणोंके जालको फैलाते हुए तथा बूंद-बूद करके अनवरत पसोजते हुए चन्द्रकान्त मणि ऐसे लगते थे मानो राजामोंकी भोग क्रियामें थकावट अथवा उदासीनताको दूर करनेके लिए हो चन्द्रमाने इन्हें पूर्ण प्रेरणा करके भेजा है ॥२१॥ १. औपच्छन्दसिकं वृत्तम् । २. शालिनी वृत्तम् । Panon

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419