Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 352
________________ सप्तदशः सर्गः स्तनजघनभरेण भूरिणा दयिततनौ दयिता ममौ गुरुः । पृथुनि निजचले बहुच्छले मनसि हि माति कियत्यसौ तनुः ||६६ ॥ स्तनेति — दयिता वल्लभा दयिततनो वल्लभमूर्ती ममी अवकाशं लेभे कथम्भूता ? भूरिणा गुरुणा स्तन जघन भरेण कुचनितम्बभारेण गुरुः, युक्तमेतत् हि यतः कियती तनुरसो माति क्व मनसि कथम्भूते ? पृथुनि विस्तीर्णे पुनः निजचले स्वतश्चपले, पुन: बहुच्छले प्रचुरप्रपञ्चे इति ॥ ६६ ॥ क्षेपयन्निव मुखामुखमानं मानसीं कलुषतां कुसुमेषोः । संविभाषिषुरिवासच मत्तश्चुम्बनेषु रमणः कणति स्म ||६७॥ क्षेपर्यान्नति – रमणो वल्लभः क्वणति स्म कूजति स्म किं कुर्वन्निव ? मानं क्षेपयन्निव त्याजयनिव चुम्बितुमहं कुशली भवामीत्यहङ्कारं क्षेपयन्निवेत्यर्थः केषु ? चुम्बनेषु कथं यथा भवति ? मुखामुखि भुखेन मुखेन आश्रित्य इदं प्रवृत्तं मानक्षेपणकर्म, किं कुर्वन्निव ? संबिभाषिषुरिव संभाषितुमिच्छति, काम ? कुसुमेपोः स्मरस्य मानसीं चित्तोद्भवां कलुषताम् कथम्भूतो रमण: ? आसवमत्तः ॥६७॥ कोपाश्रुभिः कालवणैः परीतः स्याद्वा स लावण्यमयः प्रियोष्ठः । कुतोऽन्यथा तं पितामुदन्या माधुर्यवत्प्रत्युत हन्ति तृष्णाम् ||६८ || कोपैति यः पूर्वं मधुरमधुरमिति कृत्वा स्वादितः स प्रियोष्ठ, अत्र प्रियोष्ठयोविकास्यत्वादेकवद्भावः । लावण्यमयो वा लावण्यनिर्मित इव स्यात् कथम्भूतः ? कोपाशुभिः कोपवशात् प्रवृत्तनेत्रजलैः परीतो व्याप्तः सिक्त इत्यर्थः कथम्भूतैः सद्भिः ? कालवणैः ईषत्क्षारैरत्र कोपासिकत्वाची पल्लवणत्वममृतमयत्वात् प्रचुरमाधुयं चास्ति "प्रियोष्ठोऽमृत" इति श्रुतेः, ईषल्लवण ( ेन) संस्कृतो मधुररसोऽमृतमेव स्यात् चिरंतनस्यास्वाद्यमानत्वात्केवलो हि मधुररसो विरसतां रसनायामुत्पादयति सचिरमास्वादने तस्य विरस्यमानत्वादितिभावः अन्यथा यद्येवं विधो न स्वरूपेण स्यात्तदा कुतः कस्नादुदन्या पिपासा तृष्णामभिलाषं हन्ति केषाम् ? कामुकानां, कि कुर्वतां सताम् ? माधुर्यवत् माधुर्यमिव प्रत्युत विशेषतः प्रियोष्ठ पिबताम् ।।६८।। प्रथममधरे कृत्वा श्लेषं व्रणं निदधे वधू रतिविनिमयः प्रीतेनायं कुतोऽप्यनुशय्यते । स्वयमिति भयात्सत्यंकारं प्रदातुमिवोद्यता ३३७ ननु च सबलाः कृत्ये नाम्ना भवन्त्यबलाः स्त्रियः ॥ ६६ ॥ प्रसव पीनेके कारण मत्त प्रेमी अपने मुखसे प्रियाके मुखपर चुम्बन करते-करते कूंज उठा था । मानो वह कामदेव के मनकी कालिमाको फेंकने की दृष्टिसे वार्तालाप ही करनेको तैयार था ॥ ६७ ॥ बहुत थोड़े नमकीन प्रेम-कोपके सुग्रोंसे भोगा प्रेमिकाका ओठ प्रत्यन्त सुन्दर ( हलका नमकीन होनेसे सुस्वादु ) हो गया था। यदि ऐसा न होता तो उसे पीनेवाले प्रेमियोंको ( प्रेमको) प्यास उसी प्रकार क्यों शान्त होती जैसी मधुर पानसे होती है ॥ ६८ ॥ प्रसन्न पतिदेव किसी कारण से प्रेम-क्रीड़ाके अपरिवर्तनको लेकर पश्चात्ताप न करें इस भयसे तथा ठीक तौरसे प्रतिफल देनेकी इच्छासे ही प्रेमिकाने स्वयं पतिका आलिंगन १. स्वागता वृत्तम् । २. उपजातिश्छन्दः । ४३

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419