Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
Fiसन्धानसहावाल्यम्
अथ भारतीयः-परं केवलं आशया दिशा अधिकं रुरुचे, किं कृत्वा ? पूर्व तमोषधिपति चन्द्रमवाप्य, कथम्भूतं चन्द्रम् ? कान्तं कमनीयम्, कथम्भूतया ? निजपूर्वया निजमात्मीयरूपं पूर्वं यस्याः सा तथोक्ता तथा, पुनः रुचिरपाण्डुम चा लक्षणशुक्लदीप्त्या, पुनः वरया रमणीयया । शेषं प्राग्वत् ॥४३॥
स हरिभवोदयमुदीच्य जनश्चिरचन्द्रहासभयविह्वलितः ।
निजकृत्यनिर्वहणभारमितः समुदश्वसीन्निशि कवोष्णमसौ॥४४॥ स इति-सः असो जनः कवोरुताम् ईषद्रणं यथा तथा निशि रात्री समुदश्वसीत् समुच्छ्यसितवान्, कथम्भूतः ? निजकृत्यनिर्वहणभारमात्मकार्यनिर्वाहभारम् इतो गतः, कि कृया ? पूर्व नवोदयं हरि लक्षमणमुदीक्षावलोक्य, कथम्भूतो जनः ? निरचन्द्रहासभयविह्वलितः चिरं चिरमा चियतीति चिरः, पचारित्वादच्; अपक्षय इत्यर्थः, चन्द्रहास: खङ्गविशेषः, चिरः बन्द्रहासो यस्य सः चिरचन्द्रहामो रावणस्तस्माद्ययं तेन विह्वलितो विधुरितः ।
भारतीय-अभी सोऽयं जनः कोष्णं समुदश्वसीत् । किं कृत्वा ? पूर्वम् उदी क्ष्य, कम् ? हरिन्नवोदयं हरिति दिशि मवादयो यस्य तं चन्द्रमित्यर्थः, कस्याम् ? निशि, कथम्मूतः सन् ? चिरचन्द्रहास भयविह्वलितः चन्द्रहास: चन्द्रातपः चन्द्रज्योत्स्नेत्यर्थः चिरचन्द्रहासायं चिरचन्द्रासमयं तेन विह्वलितः, शेष पूर्ववत् ॥४४॥
दारुण्यमात्मन्यनुशय्य तीव्र स्वतापतप्तां दयया धरित्रोम् !
निभृत्य निर्वापयितुं हिमांशुव्याजेन शीतोऽभ्युदयादिवाकः ।।४।। दारुण्य मिति-हिमांशुव्याजेन चन्द्रस्वरूपेण स्वतापतप्तां धरित्री मेदिनी निपयितु सुयितुं शोनीकर्तुमित्यर्थः, दयथा पूर्वम् अनुशमय पश्चात्तापं गत्वा नित्य व्यापु य असो अर्क: सूर्यः अभ्युदयादिन
अपनी परम्परा ( पूर्वया ) के अनुसार निर्मल धवल कान्तियुक्त दिशाएँ सर्वोत्तम ( परं ) मनोहर चन्द्रमाका वरण करके सुशोभित हो उठी थीं। प्रकाशपुजके साथ रहकर कौन प्रकाशित नहीं होता है ? ॥ ४३ ॥
औषधि लाने के अपने कर्तव्यफे भारसे मुक्त तथापि चन्द्रहास नामके खङ्गको सिद्धिसे सम्बद्ध प्रकरणको स्मृतिसे विठ्ठल हनुमानजीने फिरसे चैतन्यको प्राप्त होते हुए मरणको देखकर उस रात्रि में प्रानन्दसे उरण साँस ली थी।
अपने कर्तव्यके निर्वाहमें पारंगत लथापि अकाल विनाशके घोतक फोरवराज के अट्टहाससे भीत और व्याकुल पाण्डव ( भीम ) ने नूतन प्रतापसे देदीप्यमान कृष्णको देखकर रात्रिमें ही साहसकी साँस ली थी।
दिन भर अपने-अपने कर्तव्यको पूर्ण करने में लगे लोग रात्रि में भी चन्द्रका उदयमें होते विलम्बके कारण हर तथा संकुचा गये थे। इन्होंने ही दिशाओं में निकलती चवनीको देखकर प्रानन्दकी सांस ली थी ॥४४॥
अपनेपर बीते दारुण दुःखको तीसताका ध्यान करके तथा अपने दुःखसे दुःही संसारको शान्त करनेके लिए हो करुए. रससे पूर्ण ठण्डे (निर्जीव और निरुत्साहित ) सूर्यवंशी (लक्षमण-भीम ) चन्द्रोदयके समान उदित हुए थे।
. प्रमिताक्षरा छन्दः-तलक्षणे , 'अमिताशा लाल सैक्षदिता'-इलि। २. पाण्डयसमूहः । ३. नूतनकान्तिदीप्तं हरि श्रीकृष्णमित्यर्थः । ४. ज्वेन्य- । ५. चिरः अपक्षयभूनश्चन्द्र यासोऽट्टहासो यस्य सः. चिरचन्द्रहासः कौरवाधिपतिस्तस्माद्यं । ६. -रस्ना चेत्यर्थः ।

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419