Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
षोडशः सर्गः
२८७ कृत्वा ? पूर्व विहाय, कम् ? कर्ण कर्णनामधेयं नरेन्द्रं दुर्योधनगृह्यम्, कयम्भूतं सन्तम् ? कुमारीचरणं कुमार्याः सकाशात् धरणं प्रवर्तनं जन्म यस्य तम् "कन्या कुमारीति श्रुतेः, पुनः काथम्भूतम् ? प्राकृश्चापं आकृष्टं चापं येन तम् पुन: द्रुतमुक्तवाणं द्रुत मुक्ताः बाणा येन तम्, कथम्भूता जयश्रीः ? कुलोचिता वेशयोग्या, अत्रभावोऽप्युपन्यस्यते-कुलीना [ हि ] कामिनीव जयश्रीः स्ववंशलाञ्छनभीत्या लोकदृष्यं कन्यापुत्रं विहाय सत्पुरुषमन्दिरं गन्तुमुत्कासीदिति सम्बन्धः । अथवा आकृष्टचायं द्रुतमुक्तवाणं कर्णनरेन्द्रं विहाय असो खङ्गविषये च कुमारीचरणं कन्याद्रतं च विहाय भीतेवोरका जयश्रीः परवासं गन्तुमासीदिति शेषः ॥१४॥
कुर्वन्स्वरं हस्त उदारवृत्तिं स कं प्रहस्तः सहसारणेन । दीपांशुकस्तत्र जयद्रथोऽयं रिपुं प्रकुप्यन्नवशं चकार ॥१५॥
(चतुरर्थकः) कुर्वन्निति-~-सोऽयं हस्तः हस्तनामधेयो राजा के रिपु वशं न चकार, अपि तु सर्वम्; कि कुर्वन् ? स्वरं विदधत्, कथम्भूतम् ? उदारवृत्तिम्, कि कुर्वन् ? रणेन युद्धेन सहना शीघ्रं प्रकुप्यन् सन्, कथम्भूतो हस्तः ? प्रहस्त; प्रकृष्टौ हस्तौ यस्य सः, आजानुप्रलम्बकर इत्यर्थः, पुनः दीप्राशुकः उज्ज्वलवस्त्रः पुनः जयद्रथः जयन् रथो यस्य सः, क्व ? सत्र रणे, एकः पाः, तथा सोज्य प्रस्तः प्रहसनामधयो राजी अकुप्यन् सन् कं रिपुं वशं न चकार, अपि तु सर्वम्, कि कुर्वन् ? सारणेन गमन सह साद्धम् उदारवृत्ति कुर्बन्, कस्मात् ? स्वरंहस्तः आत्मवेगात्, कथम्भूतः प्रहस्तः ? दीपांशुक: पुनः जयद्रयः, क्व ? तत्र तस्यामुदारवृत्ताविति, द्वितीयः पक्षः, तथा सोऽयं शुक: शुका भिधानो नरेन्द्रः कं रिपुं वशं न चकार अपि तु सर्वम् ; कि कुर्वन् ? प्रकुप्यन्, क्व ? तत्र रिपो, पुनः किं कुर्वन् काम? उदारवृत्तिम्, कयम्भूताम् ? दोष सेजस्विनीम्, कस्मात् ? प्रहस्तः प्रहसनं महः, क्विप् रूपम्, प्रवृष्टिं हास्यमित्यर्थः; तस्मात् प्रहस्तः प्रहसनात्, कथम्भूतास् ? स्वरंहस्ता स्वं द्रव्यम् रहो वेमः, स्वस्य रहो यस्मिन्स्तत्तथोक्तं तस्मात्, कथम्भूतः ? जद्रयः, इति तृतीयः पक्षः, अथ चतुर्थो भारतीयः-सोऽयं अयद्रयो जरासंघगृह्यो नरेन्द्रः प्रवृप्या सन् के रिपुं वशं न पकार अपि तु सर्वमकरोदेवेत्यर्थः, कथम्भूतः ? दीप्रांशुकः दीप्राः अंशवः किरणा यस्यासी दीपांशुः सूर्यः कं तेजः, तदुक्तं "ब्रह्मात्मवाततेजस्सु कायस्वर्गशिरोजले । सुखेऽर्थेषु यशस्वेव कः वान्दोऽप्यत्र वत्तं इति'' दीपांशोरिव कं यस्य सः यस्य जयद्रथस्य हस्तो नोदार नोदयं प्राप्तवान् ? अपि तूदारेव, कि कुर्वन् ? कुर्वन् काम् ? बृत्ति व्यापारम् केषु ? के प्रहस्तः कं प्रहसन्तीति क्वि' कंप्रसस्तेषु कंप्रहस्सु, कंप्रहस्स्वेकंप्रहस्तः "दृश्यतेऽन्यतोऽपि जि. सू. ४.११७९ ]" इति सूत्रनिर्दिष्टत्वात् तस्, वक्रोक्तित या हास्यं कुवाणेपु पुरुषेषु इत्यर्थः कस्मात् वृत्ति कुर्वन् स्वरहस्त स्वस्यात्मनो वेग: स्वरंहस्तः "कायास्त से [ जै. सू. ४:१।७३ ] इति सूत्रनिर्दिष्टत्वात् तस् कथम्भूतः ? सहसा सह युगपत् स्यतीति वित् ( विच् ) सहसा हिनः क्व ? रणे, रणं विहायान्यत्र हिंस्रो न भवतीति भावः ॥१५॥
शत्रुको व्यंग्य-वचन कहते हुए शीव्रतासे कान तक पूरे रूपसे खींचे गये धनुषसे रसाये गये बागोंसे व्याप्त मारीचके युद्धको छोड़कर, डरी हुई-सी विजय लक्ष्मी पर ( परमात्मा ) श्रेष्ठ पुरुष रामके प्राश्रयमें चली गयी थी, क्योंकि लक्ष्मी पृथ्वी ( कु) के विजेता ( लाति ) वीरोंकी ही भोग्य ( उचित ) है।
अन्वय--प्राकृष्टचापं, द्रुतमुक्तवाणं, कुमारीचरणं कर्ण विहाय असौ उत्का कुलोचिता जयश्रीः भीतेव परवासं गन्तुमासीत् ।
धनुषको पूरा खींचकर शोघ्रतासे बारण बरसानेमें निपुण और कुमारी कुन्तीसे उत्पन्न राजा कर्णको छोड़कर कुल मर्यादाको प्राधिके लिए उत्कण्ठित जयश्री धर्मसन्तति पाण्डवोंकी ओर चल दी थी॥ १४ ॥
उस युद्ध में रणके प्रसंगसे उच्च स्वरसे ललकारते, प्रखर रूपसे हाथोंको फटकारते और क्रोधसे उद्दीप्त प्राजानुबाहु राजा शुकने अकस्मात् ही किस शत्रुको वशमें नहीं कर

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419