________________
षोडशः सर्गः
२८७ कृत्वा ? पूर्व विहाय, कम् ? कर्ण कर्णनामधेयं नरेन्द्रं दुर्योधनगृह्यम्, कयम्भूतं सन्तम् ? कुमारीचरणं कुमार्याः सकाशात् धरणं प्रवर्तनं जन्म यस्य तम् "कन्या कुमारीति श्रुतेः, पुनः काथम्भूतम् ? प्राकृश्चापं आकृष्टं चापं येन तम् पुन: द्रुतमुक्तवाणं द्रुत मुक्ताः बाणा येन तम्, कथम्भूता जयश्रीः ? कुलोचिता वेशयोग्या, अत्रभावोऽप्युपन्यस्यते-कुलीना [ हि ] कामिनीव जयश्रीः स्ववंशलाञ्छनभीत्या लोकदृष्यं कन्यापुत्रं विहाय सत्पुरुषमन्दिरं गन्तुमुत्कासीदिति सम्बन्धः । अथवा आकृष्टचायं द्रुतमुक्तवाणं कर्णनरेन्द्रं विहाय असो खङ्गविषये च कुमारीचरणं कन्याद्रतं च विहाय भीतेवोरका जयश्रीः परवासं गन्तुमासीदिति शेषः ॥१४॥
कुर्वन्स्वरं हस्त उदारवृत्तिं स कं प्रहस्तः सहसारणेन । दीपांशुकस्तत्र जयद्रथोऽयं रिपुं प्रकुप्यन्नवशं चकार ॥१५॥
(चतुरर्थकः) कुर्वन्निति-~-सोऽयं हस्तः हस्तनामधेयो राजा के रिपु वशं न चकार, अपि तु सर्वम्; कि कुर्वन् ? स्वरं विदधत्, कथम्भूतम् ? उदारवृत्तिम्, कि कुर्वन् ? रणेन युद्धेन सहना शीघ्रं प्रकुप्यन् सन्, कथम्भूतो हस्तः ? प्रहस्त; प्रकृष्टौ हस्तौ यस्य सः, आजानुप्रलम्बकर इत्यर्थः, पुनः दीप्राशुकः उज्ज्वलवस्त्रः पुनः जयद्रथः जयन् रथो यस्य सः, क्व ? सत्र रणे, एकः पाः, तथा सोज्य प्रस्तः प्रहसनामधयो राजी अकुप्यन् सन् कं रिपुं वशं न चकार, अपि तु सर्वम्, कि कुर्वन् ? सारणेन गमन सह साद्धम् उदारवृत्ति कुर्बन्, कस्मात् ? स्वरंहस्तः आत्मवेगात्, कथम्भूतः प्रहस्तः ? दीपांशुक: पुनः जयद्रयः, क्व ? तत्र तस्यामुदारवृत्ताविति, द्वितीयः पक्षः, तथा सोऽयं शुक: शुका भिधानो नरेन्द्रः कं रिपुं वशं न चकार अपि तु सर्वम् ; कि कुर्वन् ? प्रकुप्यन्, क्व ? तत्र रिपो, पुनः किं कुर्वन् काम? उदारवृत्तिम्, कयम्भूताम् ? दोष सेजस्विनीम्, कस्मात् ? प्रहस्तः प्रहसनं महः, क्विप् रूपम्, प्रवृष्टिं हास्यमित्यर्थः; तस्मात् प्रहस्तः प्रहसनात्, कथम्भूतास् ? स्वरंहस्ता स्वं द्रव्यम् रहो वेमः, स्वस्य रहो यस्मिन्स्तत्तथोक्तं तस्मात्, कथम्भूतः ? जद्रयः, इति तृतीयः पक्षः, अथ चतुर्थो भारतीयः-सोऽयं अयद्रयो जरासंघगृह्यो नरेन्द्रः प्रवृप्या सन् के रिपुं वशं न पकार अपि तु सर्वमकरोदेवेत्यर्थः, कथम्भूतः ? दीप्रांशुकः दीप्राः अंशवः किरणा यस्यासी दीपांशुः सूर्यः कं तेजः, तदुक्तं "ब्रह्मात्मवाततेजस्सु कायस्वर्गशिरोजले । सुखेऽर्थेषु यशस्वेव कः वान्दोऽप्यत्र वत्तं इति'' दीपांशोरिव कं यस्य सः यस्य जयद्रथस्य हस्तो नोदार नोदयं प्राप्तवान् ? अपि तूदारेव, कि कुर्वन् ? कुर्वन् काम् ? बृत्ति व्यापारम् केषु ? के प्रहस्तः कं प्रहसन्तीति क्वि' कंप्रसस्तेषु कंप्रहस्सु, कंप्रहस्स्वेकंप्रहस्तः "दृश्यतेऽन्यतोऽपि जि. सू. ४.११७९ ]" इति सूत्रनिर्दिष्टत्वात् तस्, वक्रोक्तित या हास्यं कुवाणेपु पुरुषेषु इत्यर्थः कस्मात् वृत्ति कुर्वन् स्वरहस्त स्वस्यात्मनो वेग: स्वरंहस्तः "कायास्त से [ जै. सू. ४:१।७३ ] इति सूत्रनिर्दिष्टत्वात् तस् कथम्भूतः ? सहसा सह युगपत् स्यतीति वित् ( विच् ) सहसा हिनः क्व ? रणे, रणं विहायान्यत्र हिंस्रो न भवतीति भावः ॥१५॥
शत्रुको व्यंग्य-वचन कहते हुए शीव्रतासे कान तक पूरे रूपसे खींचे गये धनुषसे रसाये गये बागोंसे व्याप्त मारीचके युद्धको छोड़कर, डरी हुई-सी विजय लक्ष्मी पर ( परमात्मा ) श्रेष्ठ पुरुष रामके प्राश्रयमें चली गयी थी, क्योंकि लक्ष्मी पृथ्वी ( कु) के विजेता ( लाति ) वीरोंकी ही भोग्य ( उचित ) है।
अन्वय--प्राकृष्टचापं, द्रुतमुक्तवाणं, कुमारीचरणं कर्ण विहाय असौ उत्का कुलोचिता जयश्रीः भीतेव परवासं गन्तुमासीत् ।
धनुषको पूरा खींचकर शोघ्रतासे बारण बरसानेमें निपुण और कुमारी कुन्तीसे उत्पन्न राजा कर्णको छोड़कर कुल मर्यादाको प्राधिके लिए उत्कण्ठित जयश्री धर्मसन्तति पाण्डवोंकी ओर चल दी थी॥ १४ ॥
उस युद्ध में रणके प्रसंगसे उच्च स्वरसे ललकारते, प्रखर रूपसे हाथोंको फटकारते और क्रोधसे उद्दीप्त प्राजानुबाहु राजा शुकने अकस्मात् ही किस शत्रुको वशमें नहीं कर