________________
द्विसन्धान महाकाव्यम्
न कानि कुम्भासुरभावमाजौ दुर्मर्षणं दूरमभिद्रवन्तम् । रुपात्मशङ्कामगम निरीचत्र प्रजातमुच्चैर्भुवना नितान्तम् ||१३||
नेति -कानि भुवनानि आत्मशङ्कां नागमन् न गच्छन्ति स्म अपितु सर्वाणि भुवनानि आत्मशङ्कां जग्मुरिति भावः । कथम् ? उच्चैरतिशयेन, कथं यथा भवति तान्तं कष्टम्, कि कृत्वा ? पूर्व निरीक्ष्य, कम् ? कुम्भासुरभावं कुम्भासुरो नाम रावणस्य मण्डलिकस्तस्य भावम् किं कुर्वन्तम् ? अभिद्रवन्तं विजृम्भमारणम्, बत्र ? आज संग्रामे, कथं यथा भवति ? दूरं विप्रकृष्टम् कथम्भूतं कुम्भकर्णम् ? दुर्मर्षणं दुःसहं पुनः रुप कोपेन प्रजातं समुत्पन्नं तथा, का प्रजा आत्मशङ्कां नागमत् अपितु सर्वेत्यर्थः कथम् ? नितान्तम् अतिशयेन, किं कृत्वा ? पूर्व निरीक्ष्यावलोक्य कम् ? तं कुम्भासुरभावम् कयम्भूतम् ? आतम् आ सामस्त्येन अतो ज्ञातं यस्य स आवस्तम् आतं सविवेकम् अत सातत्ययमन इत्यस्य धातोः प्रयोगेऽच्प्रत्ययान्तः सर्वे गत्यर्थाः धातवो ज्ञानार्थे बोद्धव्याः" इति वचनात् पुनः कथम्भूतम् ? दूरमभिद्रवं दुःखेन रमन्ते दूरमा दुविलासिन: पुरुषाः दूरमान् भिनत्तोति दूरमभित दूरमभित् श्वो यस्य स तं तथोक्तम् कथम्भूतम् ? रुषा कोपेन दुर्मर्षणम् ? कथम्भूता प्रजा ? उच्चैर्भुवना उच्चैर्भुवनं यस्याः सा । भारतीयः पक्षः --- कानि भुवनानि आत्मशङ्कां नागमन् अपि तु सर्वासीत्यर्थः कथं यथा भवति ? नान्तम्, कथम् ? उच्चैरतिशयेन किं कृत्वा ? पूर्व निरीक्ष्य, कम् ? दुर्मर्षणं दुर्षणनामानं दुर्योधनस्य लघुभ्रातरम्, किं कुर्वन्तम् ? अभिद्रवन्तम्, कामु ? कुं पृथिवीम्, कया ? रुपा कोपेन कथं यथा भवति ? प्रजातं प्रजानामातो यस्मात् स प्रजातस्तं प्रजातं लोकानां सन्ततं पलायनं यस्मात् इत्यर्थः कथं यथा भवति ? दूरं कथम्भूतम् ? आजी युधि भासुरभाव दीप्तस्वरूत्रम् ।।१३।।
२८६
आकृष्टचापं द्रुतमुक्तवाणं कुलोचिताकर्णमसौ जयश्रीः ।
उत्काकुमारीचरणं विहाय भीतेव गन्तुं परवासमासीत् ||१४||
अकृष्टेति — जयश्रीः परवासं प्रोषितत्वं गन्तुं संजाता आसीत्, केवोत्प्रेक्षिता प्रोषिदेव, कि कृत्वा ? पूर्व विहाय परित्यज्य किम् ? मारीचरणं रावणमा तुलसङ्ग्रामम् कथम्भूतम् ? आकृष्टचापम् आकर्षणविषयीकृतधनुष्कम् कथं यथा भवति ? आकर करपर्यन्तं पुनः द्रुतमुक्तवाएं शीघ्रमुत्कलितशरम् कथं यथा भवति ? काकु काकुरभिप्रायसूचकं वचः उदिता काकुयंत्र वाणमोचनकर्मणि तद्यथा, वैध्यनामपूर्वकमित्यर्थः, कथम्भूता जयश्रीः ? कुलोचिता निजभुजप्रतापवह्नि प्रदीपयितुं शत्रूणां कुं पृथ्वीं लान्ति गृहन्तीति कुला वीरा:, वीरभोग्या वसुन्धरेति श्रुतेः तेषामुचिता योग्येत्यर्थः भारतीयः - आसीत्, काउसो ? जयश्री : कि विशिष्टा सती ? उस्का उत्सुका, किं कर्तुम् ? गन्तुम्, कम् ? पश्वासं परमन्दिरम् केव ? भीतेव कि उठे थे [ "कुम्भक नामके हाथीपर सवार ( कुम्भक - ऋणं ) दुर्योधनके भाई दुःशासनको सामने देखकर ] ॥ १२ ॥ अन्वय- उच्चैर्भुवना का प्रजा नितान्तमातं दूरमभिद्रवं रुषा दुर्गवर्णं लं निकुम्भासुरभावं निरीक्ष्य ग्रात्मशंकां नागमन् ।
निकुम्भासुरकी सर्व साधारण में स्यात और प्रत्यन्त दूर प्रदेश में क्रीड़ा करते लोगोंको भी डरानेवाली गर्जना को सुनकर तथा क्रोधके कारण असह्यरूपसे तीव्र निर्दय प्रवृत्तिको देखकर किस समृद्ध देशको जनता ऐसी थी जो अपने भविष्यको चिन्तामें न पड़ गयी हो । श्रन्यय - कानि भुवनानि उच्चैः तान्तं कु दूरंमभिद्रवन्तं रुषा प्रजातं श्राजौ भासुरभावं दुर्मर्षणं निरीक्ष्य श्रात्मशकां नागपन् ।
टूर-दूर तक पृथ्वीको प्राक्रान्त करनेवाले क्रोधसे उद्दीप्त प्रसन्न एवं प्रभावक दुर्योधनके अनुज दुबं को देखकर पृथ्वीके कौन-से tet esset, अपने अनिष्टको कल्पनासे न काँप उठे थे ॥ १३ ॥
,
तथा युद्ध में ही प्रत्यन्त ऐसे भाग थे ? जो