Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 330
________________ सप्तदशः सर्गः अथ संयुग सुतरसाप्तयुगमरिरपश्चिमो हरेः। कालमिव समधिरुह्य रथं तमकालचक्रगतिचक्रमाविरात् ॥१॥ (द्विः) अथ नायकव्यावर्णनानन्तरम् आविशत् प्रविष्टवान्, कोऽसौ ? अरिः, किम् ? संयुगं संग्रामम्, एयम्भूतोऽरिः ? अपश्चिमः आधः, कस्य ? हरेलक्ष्मणस्य राबण इत्यर्थः, कि वृन्त्वा ? तं लोकोत्तरं रथं समधिरुह्य, कथम्भूतं रथम् ? सुतरसाप्तयुगं सुतैः पुत्रः रसेन स्नेहेन आप्तं युगं धुरा यस्य पुनः अकालचक्रगतिचक्रम् अकालचक्रस्येव गतिर्ययोः तथामते चक्रे यस्य तं तथोक्तम्, कमिव ? कालमिद मृत्युमिव, कथम्भुतम् ? अकालचक्रगतिचक्रम् प्रलयकालप्रवृत्तिसमूहम् । भारतीयः पक्षः-शाविशत् हरेरपश्चिमोऽरिजरासन्ध इत्यर्थः । कम् ? संयुगम्, किं कृत्वा ? पूर्व समविरुह्य; वाम् ? रथम, कथम्भूतम् ? सुतरसामयुगं सुष्ठुनरतीति सुतरम् अतिप्लवमानं मनोवेग इत्यर्थः, सप्त्योरिदं सायम् आश्वम्, साप्त च तद्युगं व साप्तयुगं सुतरं साप्तयुगं यस्य तम् । अन्यत् सुगमम् ॥१॥ अशिरःशवं शरणमेष विशति कवचं बिभर्ति यः। प्राणविनिमयमयं हि यशः सुलभं भवेदिति स वर्म नाददे ॥२॥ अशिर इतितः मरिः बर्म सन्नाहम् इति नाददे न जग्राह, किमिति एष: किम् अशिरः मानकरहितं शवं शरणं विशति, कोऽसावेषः ? य: कवचं बिति, हि यस्मात् यशः कि मुलभं भवेत् ? अयम्भूतम् ? प्रा विनिमयमयं प्राणानां विनिमयः परिवर्तनं तेन निवृत्तं माप विक्रयलभ्यमित्यर्थः ॥२३॥ तमधूममग्निमिव दृष्टिविषमिव विमुक्तकञ्चकम् । नागमिव विगतवक्त्रपट वलयर्जितं ददृशुरूजितं सुराः ॥३।। तमिति-सुराः देवाः तमरिम् अवमं निधूमम् अग्निमिव ददृशुः, पुनः दृष्टिविपं सर्पविशेषभिव दहणुः, कथम्भूतम् ? विमुक्तक चुम् अपास्तनिर्माकम्, तथा कमिव ? विगत वक्त्रपटम् अपाकृतबदनाभवादनम् अजितं प्रौढं वलेवजितं बलभदरहितं नागं गजमिव ददृशुः ।।३।। [नायक वर्णनके उपरान्त प्रतिनायकका वर्णन करते हैं] पुत्रोंके स्नेह (रस) रूपी प्रोगन युक्त घुरावाले तथा प्रलय चक्रके समान अत्यन्त वेगवान रथके ऊपर घड़कर श्री लक्ष्मणके मुख्य शत्रु रावणने यमके समान युद्धभूमिमें प्रवेश किया था [अत्यन्त सरलतासे मागे बढ़ते (सुतर) घोड़ों (साप्त)की जोड़ीसे युक्त, प्रत्यन्त धेगवान रथके ऊपर दृढ़तापूर्वक सवार श्रीकृष्णको प्रथम शत्रु जरासंधने मृत्युके समान युद्धस्थवीमें प्रवेश किया था] ॥१॥ रावस अक्षा जरासंधने कवच नहीं पहिना था। इनका विचार था कि जो कवच धारण करता है वह (शिरस्त्राण अलग होने के कारण मस्तक-हीन) शवको शरण लेता है। ( जो कि स्वाभिमानके विरुद्ध है । और यशको मलिन करता है ) पोंकि पीरोंको प्रारमोंकी घाजी लगानेपर ही मिलनेवाले यश, कषच सुलभ कर देता है ॥२॥ 1.ऽस्मिन् उद्गावृत्तम् । सलक्षणं हि सममादिमे सलधुको च न सजगुरुकै रथांदता । ग्याधिगत मनजला गयुताः सारखा अगौ चरणमकाः पठेन । [वृ० २० ६ ०.५।"] २, बलेन सैन्येन रहितमिति ।

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419