________________
सप्तदशः सर्गः अथ संयुग सुतरसाप्तयुगमरिरपश्चिमो हरेः। कालमिव समधिरुह्य रथं तमकालचक्रगतिचक्रमाविरात् ॥१॥
(द्विः) अथ नायकव्यावर्णनानन्तरम् आविशत् प्रविष्टवान्, कोऽसौ ? अरिः, किम् ? संयुगं संग्रामम्, एयम्भूतोऽरिः ? अपश्चिमः आधः, कस्य ? हरेलक्ष्मणस्य राबण इत्यर्थः, कि वृन्त्वा ? तं लोकोत्तरं रथं समधिरुह्य, कथम्भूतं रथम् ? सुतरसाप्तयुगं सुतैः पुत्रः रसेन स्नेहेन आप्तं युगं धुरा यस्य पुनः अकालचक्रगतिचक्रम् अकालचक्रस्येव गतिर्ययोः तथामते चक्रे यस्य तं तथोक्तम्, कमिव ? कालमिद मृत्युमिव, कथम्भुतम् ? अकालचक्रगतिचक्रम् प्रलयकालप्रवृत्तिसमूहम् ।
भारतीयः पक्षः-शाविशत् हरेरपश्चिमोऽरिजरासन्ध इत्यर्थः । कम् ? संयुगम्, किं कृत्वा ? पूर्व समविरुह्य; वाम् ? रथम, कथम्भूतम् ? सुतरसामयुगं सुष्ठुनरतीति सुतरम् अतिप्लवमानं मनोवेग इत्यर्थः, सप्त्योरिदं सायम् आश्वम्, साप्त च तद्युगं व साप्तयुगं सुतरं साप्तयुगं यस्य तम् । अन्यत् सुगमम् ॥१॥
अशिरःशवं शरणमेष विशति कवचं बिभर्ति यः।
प्राणविनिमयमयं हि यशः सुलभं भवेदिति स वर्म नाददे ॥२॥ अशिर इतितः मरिः बर्म सन्नाहम् इति नाददे न जग्राह, किमिति एष: किम् अशिरः मानकरहितं शवं शरणं विशति, कोऽसावेषः ? य: कवचं बिति, हि यस्मात् यशः कि मुलभं भवेत् ? अयम्भूतम् ? प्रा विनिमयमयं प्राणानां विनिमयः परिवर्तनं तेन निवृत्तं माप विक्रयलभ्यमित्यर्थः ॥२३॥
तमधूममग्निमिव दृष्टिविषमिव विमुक्तकञ्चकम् ।
नागमिव विगतवक्त्रपट वलयर्जितं ददृशुरूजितं सुराः ॥३।। तमिति-सुराः देवाः तमरिम् अवमं निधूमम् अग्निमिव ददृशुः, पुनः दृष्टिविपं सर्पविशेषभिव दहणुः, कथम्भूतम् ? विमुक्तक चुम् अपास्तनिर्माकम्, तथा कमिव ? विगत वक्त्रपटम् अपाकृतबदनाभवादनम् अजितं प्रौढं वलेवजितं बलभदरहितं नागं गजमिव ददृशुः ।।३।।
[नायक वर्णनके उपरान्त प्रतिनायकका वर्णन करते हैं] पुत्रोंके स्नेह (रस) रूपी प्रोगन युक्त घुरावाले तथा प्रलय चक्रके समान अत्यन्त वेगवान रथके ऊपर घड़कर श्री लक्ष्मणके मुख्य शत्रु रावणने यमके समान युद्धभूमिमें प्रवेश किया था [अत्यन्त सरलतासे मागे बढ़ते (सुतर) घोड़ों (साप्त)की जोड़ीसे युक्त, प्रत्यन्त धेगवान रथके ऊपर दृढ़तापूर्वक सवार श्रीकृष्णको प्रथम शत्रु जरासंधने मृत्युके समान युद्धस्थवीमें प्रवेश किया था] ॥१॥
रावस अक्षा जरासंधने कवच नहीं पहिना था। इनका विचार था कि जो कवच धारण करता है वह (शिरस्त्राण अलग होने के कारण मस्तक-हीन) शवको शरण लेता है। ( जो कि स्वाभिमानके विरुद्ध है । और यशको मलिन करता है ) पोंकि पीरोंको प्रारमोंकी घाजी लगानेपर ही मिलनेवाले यश, कषच सुलभ कर देता है ॥२॥
1.ऽस्मिन् उद्गावृत्तम् । सलक्षणं हि सममादिमे सलधुको च न सजगुरुकै रथांदता । ग्याधिगत मनजला गयुताः सारखा अगौ चरणमकाः पठेन । [वृ० २० ६ ०.५।"]
२, बलेन सैन्येन रहितमिति ।