________________
३१४
बिसन्धानमहाकाव्यम् वाराङ्गना ननृतुरुत्पतिताः पताकाः कुन्तोत्रतैकधृतिराप तदा महर्थिम् । लक्ष्मीधरो निलयमुज्ज्वलदृश्यसेव्यः सश्रीधनं जयचिताश्ववलो विवेश |८७||
द्विः वाराङ्गना नन्तुरिति-वाराङ्गनाः विलासिन्यो नन्तुः नृत्यं चक्रुः, तथा पताका: उत्पतिताः उच्छिताः ऊर्गीकृताः, सदा तस्मिन् काले लक्ष्मीधरो लक्ष्मणः कुंपृथ्वीम् आप प्रामवान्, कथम्भूतः ? तीव्रतकभृतिः तीज्ञायामेका वृतिर्यस्य सः, तथा श्राप लक्ष्मीधरः, काम् ? महद्धिं महती चासो ऋद्धिश्च महद्धिः वाम्, तथा श्रीधनं श्रोरेव धनं यत्र तत्, जयम् आप, तथा निलयं गृहं विवेश प्रविटवान्, कथम्भूतः उज्ज्वलदृश्यसेव्यः उज्ज्वलद्भिः ऋश्वैः सेव्यः प्रभावकपिसेव्यः अथवा उज्ज्वल: कान्तिमान्, श्यो रूपवान्, सेव्यः सेवायोग्यः, स च तथोक्तः, पुनः चिताश्वबलः पुष्टयसैन्यः ।।
अथ भारतीय:-कुन्ती महद्धिम् आप लेभे, कथम्भूता मतैककृति:, कदा ? तदा, तथा लक्ष्मीधरो विष्णुः निलयं विवेश, कथम्भूतम् ? सश्रीवनंजय थियोपलक्षितेन धनंजयेन सह वर्तते इति सं ससम्पदर्जुनम् कथम्भूतो लक्ष्मीधरः ? चिताबवलः चिता अश्वा यस्य स पिताश्वः चिताश्त्रो क्लो वलभद्रो मस्य सः । शेष तुल्यम् ॥८७।। इति निघद्यविद्यामण्डनमण्क्षिपण्डिसमण्डळीमण्डितस्य षट्तकं चक्रर्तिनः श्रीमद्विग्यचन्द्रपण्डितस्य गुरोरन्दवासिनी देवनन्दिनाम्नः शिष्येण सझळकलोद्भवहारचातुरीचन्द्रिकाधकीरेण मिण विरचितायां द्विसन्धानकवेर्धनञ्जयस्थ राघवपाण्डवीथापरनामः कायस्थ पदकौमुदीनाम
दधानायां टीकायाम्मरसमामथ्यावर्णनं नान घोडशः सर्गः ॥१५॥
पहले रुण्डरूपी अभिनेताओं (पात्र) का नृत्य देखकर तथा सियारियोंके रोनेरूपी मृदंगोंदी ध्वनिको सुनकर और चारणोंको पुरस्कार देकर अपने घरबारियों और परिजनों तथा नटोंके स्थानको प्राप्त राक्षसोंके साथ राघवेन्द्र अथवा यादवेन्द्रने अपने-अपने शिविरमें प्रवेश किया था ॥८६॥
__उस समय बाराङ्गना नाचने लगी थीं, विजय पताकाएं फहरा रही थीं। तीव्रतामें सबसे उत्तम, लक्षनीके निवास, उछलते-कूदते वानरों (श्य) के द्वारा सेवित लक्ष्मणजीने पृथ्वीको प्राप्त किया था तथा कान्ति, धन और जयकी पोषक अश्व सेनाके साथ अपने महा वैभवशाली गृहमें प्रवेश किया था [विजयी पाण्डव सेनाको बैजयन्तियाँ फहरा रही थीं, येश्याएँ नाच रही थीं। अपने ब्रतमें एकनिष्ठ महारानी कुन्ती ( व्रतकधृतिः कुन्ती ) को लोकोत्तर प्रतिष्ठा प्राप्त हुई थी। तथा श्री धनंजय और अश्य संचालनमें प्रवीण बलभद्र के साथ कान्तिमान (उज्ज्वल) दर्शनीय (दृश्य) एवं पूजनीय (सेव्य) लक्ष्मीपति श्रीकृष्णने अपने गृहमें प्रवेश किया था] ॥८॥ इति निर्दोष विद्याभूषण भूषित पण्डित मोके पूज्य घटसक चक्रवर्ती श्रीमान् एपिद्धत विनयचन्द्र गुरुके प्रशिप्य, देवनन्दिके शिष्य, सहकलाकी चातुर्य चन्त्रिकाके चकोर, नेमिचन्द्र-द्वारा विरचित कवि धनंजयके राघवपाण्डवीय नामसे ख्यात सिन्शन काव्यको पदकौमुदी टीका 'उभय संप्राम' ब्यावर्णन नामका
पोस्श सर्ग समात ॥१६॥