________________
RA
पोडशः सर्गः
३१३ इहेति-परनुपाः शत्रवः स्वदेहमात्मशरीरं नृत्यन्तं नटन्तं ददृशुः घटवन्तः, कथम् ? सह सादम्, भाभिः ? सुरवबुभिः विमानस्य देवयानस्योत्सने मध्ये, कथं यथा भवति ? अधिक प्रबलप्रवृत्ति, कथम्भूताः मन्तः? विस्मितशः आनन्दवशाद्विस्फारितलोचनाः, कस्मात् ? उत्सवमरात, कथम् ? इतीव हेतोः, अपमिति कृत्वा प्रकाश्यते-अवापत् प्राप्तवान्, कोऽमो ? मम पतिः स्वामी इह मध्यलोके हरिदवधि हरितो विशोऽवधिः सोमा यस्यास्तां सर्वाशामर्यादाम् फीत्तिम्, तथा चावापत् मम पति: निलिम्पानाम् अमराणां गालां देवाङ्गनाम्. क्व ? अन्यत्र परलोके, कयर ? समघात् क्षणात्' एव ।।८४।।
पतितसकलपत्रा तत्र कीर्णारिमेदा वनततिरिव रुग्णा सामजैमिरासीत् । निहतनिरवशेषा स्वाङ्गशेषावतस्थे कथमपि रिपुलक्ष्मीरेकमूला लतेय |८||
पतितेति--आसीत् संजाता, का? भूमिः, कथम्भूता ? रुग्णा भगवती, कैः ? सामजैः इस्तिभिः, कथम्भूता सजी ? पतितसकलपत्रा प्रशसमस्तवाहना पुनः कीर्णारिमेदाः कीरा प्रसृतमरीणां मेदो चस्या सर तथोक्ता भूमिः, केव ? वनततिरिव वनपङ्कितर्यथा, कथम्भूता ? पतितसकलपत्रा परिभ्रष्टसम्पूर्णच्छदा, कयम्भूता सती? सामः रुरणा भरता, तथा अवतस्थेचस्थिता, का? रिपुलक्ष्मीः, कथम् ? कथमपि महता कष्टेन, कथम्भूता ? निहनिरवशेषा निहतं निरव शेषं चतुरनं यस्याः सा तथोक्ता, कथम्भूता ? स्वाङ्गशेषा स्थानमेव शेषं यस्याः सा तथोक्ता, कैव ? एकमूला लतेव, कयम्भूता ? निहनिरवशेषा । निहतं निरवशेष फल कुसुमादि यस्याः सा तथोना । अन्यत् समन् । ८५॥
सामाजिकैपजनैः पिशिताशिवगैः शैलूपतामुपगतैश्च कान्धपात्रम् । नृत्यं शिवारुतमृदङ्गरवं निरूप्य संगृह्य वन्दिमविशशिबिरं हरीशाः ॥८६॥
द्विः सामाजिकैरिति--हरीशा: शिविरं स्कन्धावारं सेनानिवेशस्थानम् अविशन् प्रविः , किं कृत्या ? पूर्व हिरण्यादिभिः कृत्वा बन्दि बन्दिजनं संगृह्मादाय संतयेत्यर्थः किं कृत्वा ? पूर्व निरूप्य दृष्ट्वा, किम् ? नृत्यम्, कथम्भूतम् ? कसन्धानं कबघान्येव हण्डान्येव पात्राणि यत्र तत्, पुनः शिवारुत मृटङ्गरवम् शिवारुतमेव मृदङ्गरको यत्र सत्, के सद्भिः ? नृाजनैः सामाजिकैः सभ्भैः, तथा, कैः सद्भिः ? पिशिताशिवर्गच राक्षससमूहै:, कथम्भूतः ? शैलूपता नटस्वरूपमुपमतं ।
अधुना भारतीयः पक्ष -हरीशा यादवाः शिविरमविशन् । शेषं प्राग्वत् ॥८६॥
मरकर स्वर्ग गये और सुराङ्गनाओंके साथ स्वर्गके विमानोंमें विराजमान वीर राजाओंने अखें फाड़-फाड़कर अपने नाचते हुए मृत शरीरको युद्धस्थलीमें देखा था। (मरणके बाद स्वभाबसे हो थोड़ी देर तक उचकते-कूदते शरीरमें कवि कल्पना करता है कि) जो कि बड़ा मानन्द इसलिए मना रहा था कि उसके स्वामीने मध्यलोकमें दिग्दिगन्त तक व्याप्त कौतिको प्रात किया था तथा दूसरे हो क्षरण, स्वर्गमें जाकर सुरबालानोंको घरण किया था ॥४॥
टूटे-फूटे वाहनों (पत्र) से घ्याप्त तथा शत्रुओं को धर्वांसे लथपथ भूमि, जंगली हाथियों (सामजः) के द्वारा उजाड़ी गयी अटवीके समान प्रतीत होती थी [हाथियों के निकलनेपर जंगलके पेड़ोंपर पत्ते नहीं रहते हैं तथा भूतल बिट खदिरोंसे पट जाता है । समस्त सेनाके नष्ट हो जानेपर अकेली दची शत्रुत्रों की लक्ष्मी बड़े कष्टसे उस लताके समान खड़ी थी जिसकी जड़मात्र शेष रह जाती है [समस्त पत्ते, फूल-फालके नष्ट हो जानेपर लताको भी जड़का हो सहारा रह जाता है] ॥२५॥
.. तरक्षण एव प० ज० । शिखरिणीवृत्तम् । २. मालिनीवृत्तम् । १. वसन्ततिलकावृत्तम् ।