________________
३१२
द्विसन्धानमहाकाव्यम् असृग्वसामांसरसेन भम्ना मस्तिष्कमुन्मग्नकपालशल्कम् ।
आस्वाद्य तदाधिककल्पमल्पा लेभे रुचिभग्नमुखैः पिशाचैः ॥२॥
असृगिति-पिशाचैः अल्पा स्तोका रुचिः लेभे प्राप्ता, किं कृत्वा ? पूर्वमास्वाद्यालि ह्य, किम् ? तम्भस्तिष्क शिरोभेदः, कथम्भूतम् ? उन्मग्नकपालशल्क उम्मन्न कपाल शल्क येन तत्तथोक्त संभृतकपालखण्डमित्यर्थः, पुनः दाधिककल्पं दना संस्कृतं वस्तु दाधिकम, ईषसिद्धि दाधिकं दाधिककल्पं दाधिकसहशमित्यर्थः । किम्भूता रुचि: ? अमृग्वसामांसरसेन रक्तमांसस्नेह वशेन भग्ना, कथम्भूतैः पिशाचैः ? भन्न मुझेरपाटवबदनेः ॥८॥ भुवि दिशि दिवि कश्चिद्यः समज्ञा(ज्ज्ञा)नतृप्तः
सपदि हरिविधानं यातुधानः सुरो वा । परिततलुमनास्तं विक्रमं धाम धैर्य
विपुलपुलकिताङ्गस्तत्र तुष्टाव तुष्टः ॥८३॥ भुवीति-तुष्टाव स्तुप्तवान्, कोऽसौ ? स यातुधानो राक्षसः, कम् ? तं विक्रम तथा धाम प्रतापं तथा धैर्यम्, क्व ? तत्र सङ्ग्रामे, कथम्भूतः ? तुष्टः आनन्दवान्, पुनः विपुलपुलकिताङ्गः प्रचुररोमाञ्चितशरीरः पुनः परिततसुमनाः प्रसृतचेता, कथम्भुतं विक्रमादि ? हरिविघानं हरेर्नारायणात् विधानं क्रिया यस्य तत् सर्वम्, यः कश्चित् कश्च न तृप्तः अपितु तृप्त एव, केन ? मज्जा मज्जया रसादीनां सप्तघातूनां मध्ये पष्ठेन धातुविशेषेण, क्व नु ? भुवि भूमो दिशि आशायां दिवि गगने, वा अथवा तुष्टाव, कोऽसौ ? सुरो देवः, कम् ? तं विक्रमं धाम धैर्य च, कथम्भूतः ? तृष्टः पुनः परितत सुमनाः परितताः सुमनसो येन स तथोक्तः विस्तृतकुसुमः कृत पुष्पवर्ष इत्यर्थः, कथम्भूनः सुरः ? समज्ञानतृप्तः समं च तत् ज्ञानं घ समज्ञानं तेन तृप्तः स तथोक्तः, यः कश्चिदभूत्, बव ? भुवि दित्रि दिशीति शेषं सुगमम् ॥८३।।
इहावापत्कीति हरिदवधिमन्यत्र समया
निलिम्पानां वाला मम पतिरितीवोत्सवभरात । स्वदेहं नृत्यन्तं सह सुरवधूभिः परनृपा
विमानस्योत्सङ्गो ददृशुरधिकं विस्मितशः ॥४॥ ___ करीब-करीब जमे हुए दहीके समान और कालरूपी खप्पर में पूर्ण रूपसे भरे हुए मस्तिष्कके पदार्थको चखकर मुंह टेढ़ा करनेवाले पिशाचोंको इस नरसंहारमें बहुत कम प्रानाद आया था क्योंकि सफेद मस्तिष्कमें रक्त, चर्बी और मांस मिल जानेसे यह बेस्वाद हो गया या॥५२॥
जो राक्षस चर्बोसे सन्तुष्ट नहीं हुआ था उसका चित्त भी नारायण अथवा वानरोंके द्वारा कृत इस संहारको अकस्मात् देखकर शान्त हो गया था। उसके पूरे शरीर में जोरोंका रोमांच हो गया था और वह अत्यन्त तृप्त होकर नारायणशे पराक्रम, तेज तथा घर्यको सारी पृथ्वी, सब दिशाओं और प्राकाशमें प्रशंसा कर रहा था [हरिकी इस संहारलीलाको देखकर शम (सम) और विवेकको प्राप्त किसी देवके सारे शरीरमें निर्वेदका रोमांच हो पाया था। उसने पाकाशसे पुष्प वृष्टि की थी (परि-तत-सुमनाः) प्रौर शौर्य, प्रताप तथा दृढ़ताको तीनों लोकों, दशों दिशाओं तथा स्वर्गमें स्तुति करता चला जा रहा था] १८३॥
१. मालितीवृत्तम् ।