________________
षोडशः सर्गः
३११
?
निरुदीतिर्यस्य स तथोक्तः उत्तेजितदीति खङ्गं विलोक्य यस्य दाशानां प्राणनमभूदित्यर्थः किं कर्तुम् ? धारक: घर्तुम्, काम ? गां पृथ्वीम् अथवा अह कष्टं ननाद जगर्ज, कोऽसौ ? भीमः कथम्भूतः दुरः दुष्टनिः, अत एव जातः, सोज्यौ ? भीमः कथम्भूतः ? स भारतिः समेषां सर्वेषां शत्रूणाम् मतिः आलापी यस्मात् सः क्व ? अत्र सङ्ग्रामे पुनः किन्नरराजानां प्रधानगन्धर्वाणां वन्द्यः स्तुत्य इति
७९॥
परेsपि ये विधृता नरेन्द्राः 'कैर्नावबुद्धं युधि नाम तेषाम् ।
यः कोऽपि दिग्देशकुलप्रमाणं वैवैक्ति राज्ञोऽपि परं स वेत्ति ||८०||
परे इति परेऽपि अन्येऽपि ये नरेन्द्राः यै: नरेन्द्रः विवृताः कस्याम् । युधि सङ्ग्रामे तेषां नरेन्द्राणां नाम केनावद्धम् अबगलम् अपितु न केनापि यः कोऽपि वैवेक्ति जानाति किम् ? दिग्देश कुलप्रमाणं दिशः पूर्वादयः देशा अङ्गकलिङ्गादयः, कुलानि इक्ष्वाकुसूर्यादीनां वंशाः दिशश्च देशाश्च कुलानि च तानि तथोक्तानि तेषां प्रमाणं तत् तथोक्तं परं केवलं वेत्ति कोऽसो ? सोऽपि पुरुषः कान् ? राज्ञो नरेन्द्रान् इति ॥८०॥
आपृच्छमाना इव नादयच्चानिरोद्धुकामा इव विप्रयोगात् ।
सोच्छ्वास कैरुच्छ्वसतां प्रियाणां प्राणा नृणां कण्ठगता बभूवुः ॥८१॥
?
आपृच्छमाना इति-नृणां प्रारणा असवः कण्ठगता गलस्थिता बभ्रुदुः संजाताः, कि कुर्वतां सताम् उच्छ्रयताम् कैः ? सोच्छ्वासकैः किविशिष्टा इवोत्प्रेक्ष्यन्ते ? आपुच्छमाना इव । प्रश्नं कुर्वाणा इव कस्मात् ? नादवस्वान्, कि विशिष्टा इव ? निरोद्धकामा इव निरोद्धमनस इव कस्मात् ? विप्रयोगात्, कासा ? प्रियाणां कामिनीनाम् ॥८१॥
३- शानदर चढ़ाकर सदैव चमकायी गयी तलवारको लेकर भारतमें कूदा ( अत्र पतितः ) गान्धारोका पुत्र दुर्योधन असीम विभूतिफा स्वामी होकर भी, समस्त प्राणियोंको रुलाकर ( श्रारुतिः) भी किन्नरों और राजाओंके द्वारा वन्दनीय होकर भी तथा अत्यन्त रुद्र (भीम) होकर भी क्या मृत्यु ( हनन ) के निकट ( श्रदूर) नहीं आया था ( जातः) । श्रर्थात् मारा हो गया था ।
४- सज्जनों (सतां ) की आशा और जीवन के द्वारा अपनी शोभाको बढ़ाती हुई पृथ्वीका (ii) पालक, वायुप्रधान ( मारुतिः) प्रर्थात् स्थूल और प्रभु धर्मराज से भी अधिक शक्तिशाली भोम तलवारको लेकर क्या मनुष्योंके राजाओं अथवा अर्जुनका भी पूज्य नहीं हुआ था । हर्ष है ( श्रह ) कि इस रामें कर्कश ध्वनिवाला यह भौम भी गरज पड़ा
धा ॥७६॥
इस में एक पक्ष के राजाओं द्वारा जो दूसरे राजा घेरे या मारे गये थे उनके नामको किसने जाना है । जो कोई इन राजाओं की विशा, अंग, वंगाकि देश और इक्ष्वाकु, पौरवादि वंशको भी जानता है वह ही बहुत जानता है क्योंकि अनगिनत राजाओोंके नामग्रान जानता असम्भव है ॥८०॥
लम्बी-लम्बी साँसें लेकर हाँफते हुए योद्धाओं के प्राण गलेमें प्राकर अटक गये थे । 'घर-घर' नाद के बहानेसे वे प्रशन करने के समान प्रतीत होते थे तथा अपनी-अपनी प्रियतtafat fasी कल्पनासे मानो प्रायोंको रोकनेका हो प्रयत्न कर रहे थे ॥ ५१ ॥
१. नावम् इति टीकासम्मतः पाठः |