________________
द्विसन्धानमहाकाव्यम्
युक्ता: मिलिताः, यतो यस्मात् कारणात् अभूम संजाताः, के ? वयम्, किम् ? पदम्, कस्य ? शौर्यस्य, तथा अधाम धृतवन्तः, के ? वयम्, किम् ? धैर्यम्, क्व ? अस्मिन् रणे, कथम्भूतं धैर्यम् ? प्रथितं विख्यातम् ॥७८॥
विभ्रत्सदाशाननिरूढदीप्ति गन्धारकोऽसि पतितोऽधिकधिः ।
समारुतिः किनरराजवन्द्यो जातोऽत्र भीमोहननाददूरः ।।७६।। ( चतुरर्थः ) विभ्रदिति-किं न रराज अपितु रराजव, फोऽसो ? स दाशाननिः अक्षयकुमारः अथवा मेवनादाभिधानो रावणपुत्रः, कथम्भूतः सन् ? गान्धारक: पृधिव्या मत्तत्यर्थः, पुनः कथम्भूतः ?
आगतः, कि कुर्वन ? ऊददीति धृतले जसम् असि खडं बिभ्रत दधानः, कथम्भूत: ? अधिकद्धिः
द्धिः पनः स मारतिः मया प्रारोनोपलक्षिता रुतिहितिः सह मारुत्या वर्तमानः, सप्राणध्वनि रित्यर्थः, पुनः बन्ध प्रशस्यः तथा जातः, कथम्भूतः ? भीमोहननाददूरः भियो भयात् मोहन मोहो यस्य स भीमोहनः भीमोहनश्वासी नादश्च भीमोहननाद: तस्माद् दूरः भयमोहध्यनिजितः, क्व ? अत्र रणे इत्येक पक्षः, तथा कि न रराज, अपि तु रराजेव, स मारुरि हनूमान्, किं कुर्वन् ? असि खङ्गं विभ्रत्, कयम्भूतम् असिम् ? शाननिरुव:प्ति शाणनिशितकान्तिम्, कथम् ? सदा सर्वकालम्, कथम्भूतः सन् ? पतित: गतः स्थित इत्यर्थः, अब ? अत्र रणे, तयाचारको परिष्यति, कोऽसौ ? समारुतिः, काम् ? गां पृथिवीम्, कथम्भूतः ? अधिवादिः, अन्यत् समम्, द्वितीयोऽर्थः ।
भय भारतीयो पक्षो-किन रराज अपितु रराजैव, कोऽसौ ? गान्धारको दुर्योधनः, किंभूतः ? असि मण्डला बिभ्रत, कयम्भूतः ? समारुतिः समानध्वनिः, अन्वत् समम्. जातः, कोऽसौ ? गान्धारकः, कयम्भूतः ? भीमोहननाददूरः, अत्र रणे तृतीयोऽर्थः । कि जातः अपितु न जाता, कोऽसो ? भीमो कोदरः, कयम्भूतः ? अदूरो निकटः, कस्मात् ? हननात् हतेः शत्रूणां हननं विहाय कार्यान्तरे तत्सरो जात इत्यर्थः, व ? अत्र रणे, कथम्भूतो न रराज ? बायः नरेन्द्राणां पूज्यः, अथवा नरराजस्यार्जुनस्य बन्द्य:, कथम्तः ? समारुतिः समेषु सर्वेषु प्राणिषु आरतिरभयध्वनिर्यस्य स तथोक्तः पुनः अधिकार्द्धिः अधिका ऋद्धिर्यस्य सः, कस्मात् ? पतितः स्वामिनो युधिष्ठिरात्, कथम्भूतः ? असि विभ्रत् धरन्, कथम्भूतम् असिम् ? सदाजाननिरूददीप्ति दाशा मृत्याः, आनः प्राणनम् आश्वासनमित्यर्थः, दाशानान् आनः दाशानः, सह दाशानेन वर्तन्ते सदाशाना निरूढा चासो दीप्निश्च निहलमोतिरुत्तेजिनकान्तिः सदाशाना
सके [इस कौरव-पाण्डव युद्ध में युद्धलीन उभय पक्षके राजाओंने भलीभांति (सम्यक् ) यह तर्क किया था (उह्यते स्म) कि हम पराक्रमके भागी हुए हैं (अभूम-क्रिया), लोकोत्तर (प्रथित) धैर्यको धारण किया है (प्रथाम) और मिलकर(युक्ताः) डटे रहे हैं (अस्थाम)॥८॥
१-इस राम-रावण युद्ध में अत्यन्त चमचमाती तलवारको लेकर कूद पड़ा वह दशानन का पुत्र (स दाशाननिः) प्रक्षयकुमार (मेघनाद) वश सुशोभित नहीं हुमा था ? अपि तु हुन्मा ही था क्योंकि वह पृथ्वी (i) का पालक (धारक) था, समृद्धिशाली था, उसको ध्वनि (रुतिः) प्रारष (मा) पूर्ण थो, तथा उसके हुंकार (नाद) में भय भी और मूर्छा (मोहन) का लेश भी न होनेसे (दूर) वह सबके लिए प्रशंसनीय था।
२-इस युद्ध में विद्याधरों (किन्नरों) के राजाओं द्वारा बन्दनीय वह पवनसुत (मारुतिः) खराद (शान) पर चढ़ाये जानेके कारण चमकती तलवारको लिये रहने के कारण अत्यन्त भयंकर (भीमः) और शत्रुसंहार (हनन) में लीन हो गया था। क्योंकि वह पृथ्वी (गां) को धारण करनेवाला (धारकः) था तथा अपने स्वामी (पतितः) से भी अधिक शक्तिशाली था।