________________
षोडशः सर्गः
करीव सोऽपानमुखच्छदोऽयं व्यपोढवर्मा युधि वैरिवर्गः । पतन्गृहीतासिररोधि बाणैर्नयैर्विनीपात इवावनीशैः ॥७६॥
३०६
करीवेति — सोऽयं वैरिवर्गः शत्रुसमूहः अवनीशैः भूपैः कर्तृभिः बाणः कृत्वा युधि सङ्ग्रामे अरोधि रुद्धः, कथम्भूतः व्यपोढवर्मा मुक्तकवचः पुनः अपात्तमुखच्छदः परित्यक्तमुखप्रच्छादनपटः क इव ? हस्तीव किं कुर्वन् ? पवन अवसंसमानः पुनः गृहीतासि स्वीकृतखड्गः क इव अरोधि वैरिवर्गः ? विनीपात वदुर्नय इव सन्निपात इत्यर्थः कः ? नयेः सामादिभिरिति ॥ ७६ ॥ निहत्य निख्रिगति तदीयां घृतः कथंचिन्नृपतिव्रजेन । प्रभावशास्त्रप्रयलेन तेन शमेन रागादिरिवारिसंघः ॥७७॥
7
निहत्येति — तेन नृपतिव्रजेन नरेन्द्रव्यूहेन कथम् ? कथंचिन्महता कष्टेन किं कृत्वा ? पूर्व निस्त्रिंशति खङ्गव्यापारं निहत्य कथम्भूताम् ? तदीयां शत्रुसम्बन्धिनीम् कथम्भूतेन नृपतियजेन ? प्रभावशास्त्रप्रवलेन प्रभावम् अस्त्रम् यस्य तत् प्रभावशास्त्रं दीप्त्यायत्तशस्त्रम् प्रकृष्टं बलं प्रबलम् प्रभावशास्त्रं प्रबलं यस्य तेन क इव धतः ? रामादिरिख, केन ? शमेन किं कृत्वा ? पूर्व निहत्य, काम् ? निस्त्रिशति निर्दयप्रवृत्तिम् कथम्भूताम् ? तदीयां रागादिसंबन्धिनीम्, कथम्भूतेन शमेन ? प्रभावशास्त्र जलेन प्रकृट भावो यस् तत् प्रभावं प्रभावं च तत् शास्त्रं च प्रभावशास्त्रम् तस्मात् प्रकृष्ट बलं यस्य स तयोक्तस्तेन कथम् ? कथंचित् ॥७७॥ ॥
7
अभूम शौर्यस्य पदं रणेऽस्मिन्नधाम धैर्य प्रथितं वयं तत् । अस्थामयुक्ता इति भूमिपानां समु (मो) ह्यते स्म द्वितयेन युद्धम् ॥७८॥
अभूमेति - समु (मो) ह्यले स्म मोहं दीयते स्म किम् ? युद्धम्, केन कर्ता ? द्वितयेन, केषाम् ? भूमिपानां नरेन्द्राणान्, कथम् ? इति कृत्वा दृश्यते यत: कारणात् वयमस्थामयुक्ता असामर्थ्य समन्विताः अभूम संजाताः तत्तस्मात् कारणात् प्रथितम् किम् ? धैर्यम् कथम्भूतम् ? पदं स्थानम् कस्य ? शौर्यस्थ, क्व ? अस्मिन् रणे सङ्ग्रामे न प्रयितम् न कीर्तितम् किम् ? धाम प्रतापलक्षणं तेजः, कथम्भूतं घाम, कस्य ? शौर्यस्थ, कथम्भूतं सत् अभूम ? स्तोकमिति शेषः ।
अथ भारतीय:-- समु (मो) ह्यते स्म सम्यक्प्रकारेण विद्यते स्म किम् ? युद्धम् केन ? भूमिपानां द्विश्येत कथम् ? इति कृत्वा दर्शयति- उत् कारणात् अस्याम स्थितवन्तः के ? वयम् कथम्भूताः सन्तः ? मुखके प्रावरण ( झिलमिली ) को उतारे, कवचहीन, तथा तलवार हाथमें लिये, लिये हो लुड़कते अतएव हाथो के समान गिरते हुए शत्रु राजानोंके समूहको दूसरे पक्ष के राजाश्रोंके बाणों द्वारा वैसे ही रोका गया था जैसे नीतिके श्राश्रयसे घोर पतन रोका जाता है ॥७६॥
दीप्ति, नियन्त्रण तथा शास्त्र ( प्रभावश प्रस्त्र ) को दृष्टिसे सर्वथा उत्कृष्ट राजाओं के समूहने प्रशमके समान शत्रुओंकी तलवारको गतिको मिटा करके किसी तरह वैसे बन्दी बना लिया था जैसे प्रशम राग-द्वेष, आदिको वशमें कर लेता है [प्रशम भी उत्कृष्ट निर्मल भावों तथा शास्त्र ( प्रभाव - शाख) ज्ञानके द्वारा पुष्ट होकर रागादिको कठोर प्रवृत्तिको रोक लेता है ] ॥७७॥
| क्योंकि उनके इस राम-रावण युद्धमें लड़ते हुए राजाओंों के युगल मूच्छित हो गये मनमें यह भाव श्राया था -- हममें दुर्बलता या अस्थिरता ( अस्थाम) आ गयी यो फलतः शूरता के मूल को हम प्रकट न कर सके और न प्रचुर (प्रसून) तेजका हो प्रदर्शन कर
१. प्रमादीतिः वर्ध नियन्त्रणम् अस्त्रं च तेषु नचलेन बलवत्तरेण नृपतिबजेनेति ।