________________
३०८
द्विसन्धानमहाकाव्यम् रथान्वसावेशविवृत्तचक्रान् रथ्याः सुखेनाचकृपुस्तुरङ्गाः।
सारथ्यभीषुभ्रमणानुकूलमाकृष्यते स्नेहवशेन सर्वेः ।।७३।।
रथेति-तुरङ्गा: सा. साषु प्रम खायर श्रमणानुकूलं यथासुखेन कृत्वा वसावेशविवृत्तचक्रान् वसा शरीरस्नेह ? तदावेशेन विवृत्तानि भ्रमणशीलानि चक्राणि येषां तान् रथान् आचकृपुरावन्तः, कयम्भूतास्तुरङ्गाः ? रथ्याः रथं वहन्तीति रथ्याः, युस्तमेतत्, सर्बो जनः स्नेह्यशेनाकृष्यते ।। ७३ ।।
ततोऽभ्यमित्रीयमिदं गरीयो राजन्यकं व्यातत धर्मलोपम् ।
गुणच्छिदापूर्वसरं परेप क्रोधाकुलानामविधिः कुतो वा ॥७॥
तत इति-ततो हस्त्यश्वरथक्षोभव्यावर्णनानन्तरम् इदं राजन्यकं राजयुत्रसमूहः धर्मलोपं दयाप्रधानस्य दूतस्य नाशं चापलोपं च भारत तनोति स्म, केषाम् ? परेषां शश्रूणाम्, कयम्भूतं धर्मलोपम् ? गुणच्छिदापूर्वसरम् औदार्यादिगुणच्छेदनानेसरं ज्यानाशपुर.सरं च, कथम्भूतं राजन्यकम् ? अभ्यमिश्रीयं शत्रुमभिलक्षीकृत्य स्थितं पुनः गरीयो गरिष्ठम्, युक्तामेतत्, वा शब्दोऽत्र संभावनाया विभाव्यते, तेनायमर्थः; क्रोधाकुलानामपि अविधिः कुतः स्यात्, अपितु विधिरेव स्यात् ।।७४।।
विद्यानवद्यैः कवचानि शस्त्रेस्तेन द्विधाभित्सत शात्रवस्य ।
सहस्रशः सन्तमसानि तीनिशीथस्य विवस्वतेव ॥७॥ विद्येति--तेन राजन्य न शस्त्रः तोमरकुन्तादिभिः शात्रवस्य शत्रुसमूहस्य कवत्रानि सन्ननानि अभित्सत भिन्नानि, कथम् ? द्विधा द्विखण्इं यथा भवति, कथम्भूतस्य ? सहस्रशः सहनसंख्यस्य शात्रवस्ये. त्यर्थः, कथम्भूतैः शस्त्रः ? विद्यानयद्यैः धनुविद्या पूर्तः, इव शब्दोऽत्रोपमार्थो दोशष्यः, केन के: कानोव ? विवस्वता सूर्ये तीवः सोम शक्यैः उौः किरणैः निशीथस्य रात्र: सन्तमसानि घतान्धकाराणीव ।।७५३
छोड़कर (अमुक्त) तिर्यत्र, नरक आदि दुस्तर गतियोंसे व्याप्त चौरासी लाख योनियोंसे (जन्य-भूमि) बड़ा तप करके ही पार पाते हैं ॥७२॥
रयोंमें जुते घोड़े सारथिको चाबुक जिधर जाती थी उधर ही उत्साहके साथ रथोंको खींच रहे थे। रयोंके पहिये , भी चर्बीका प्रोगन लगे रहनेके कारण हलके चलते थे। घोड़ों और पहियोंकी यह अनुकूलता भी ठीक थी क्योंकि स्नेहपाशमें पड़कर सभी खिचते पाते हैं ॥७३॥
उक्त प्रकारसे हस्ति अश्व-रथ सेनाके संघर्षके बाद शत्रुओंको लक्ष्य करके बड़ते हुए महान् राजकुमारोंने शत्रुनोंके व्रत-नियमादि गुणोंको खण्डित फरके उनको धर्मभ्रष्ट कर दिया था [अर्थात् ज्याको काटकर उनके धनुष (धर्म) को भी समाप्त कर दिया था ठीक ही है, क्योंकि कोषसे पागल लोगोंके लिए कुछ भी अकरणीय नहीं होता है ? अपितु वे सभी कर डालते हैं ।।७४॥
शस्त्रविद्याकी दृष्टिसे सर्वगुण सम्पन्न अपने शस्त्रोंको मारसे इन राजपुत्रोंने हजारों शत्रु राजाओंके कवचोंको उसी तरह टूक-टूक कर दिया था जैसे सूर्य अपनी तीक्ष्ण किरणोंके द्वारा रात्रिके गाढ़ अन्धकारको नष्ट कर देता है ॥७॥
१. मज्जेति तदावेशेन लेपनति । २. -मवधिरिति सुप्लुतरः पाठः । अयधि:--कार्याकार्य विधक इति । ३. धर्मस्य धनुष्काण्डस्येति ।