________________
पोडशः सर्गः
ध्वनत्सु तूर्येषु शिवाङ्गनासु भेजे समङ्गस्यरवोद्यतासु ।
सशोणिता भूः परिणीयमाना कन्याऽभिषिक्तेव कषायतोयैः ॥७०॥
ध्वन सिसि– भूमिः भेजे रराज, केषु सत्सु ? तुषुवाचे ध्वनत्सुषुपिया शिवाङ्गनासु शृगाली गत्यरवोद्यतासु, गलस्यायं गल्यः स वासी रवस्तस्मिन्नुद्यतासु कथम् ? समं युगपत् कथम्भूता भूः ? यति सरलता के भेजे ? परिणीयमाना कन्येव कथम्भूता कन्या ? वषायतो: अभिषिचता के सत्सु ? तूप घ्वत्सु तथा शिवाङ्गनासु सभर्तृकासु कामिनी समङ्गस्वरवोद्यतासु मङ्गलमर्हति मङ्गल्यः स चासो खप्तेन सह वर्तमानं यत् कर्म तस्मिन्नुयतासु ॥७०॥
३०७
इत्युद्यतं राजकमन्यपक्षं प्रत्युद्ययास्कमुपेन्द्रगृह्यम् । स्वयन्तं सदनेऽमिमित्रं रणेऽम्पमित्रीण मुदारमाहुः ॥ ७१ ॥
इतीति वेन्द्रशृह्यं राजकं नारायणपक्षीयो नरेन्द्रसमूहः उद्यतं अन्यपक्षं प्रति उत्कन् उत्कण्ठितं सत् इति उक्तप्रकारेण उद्ययो उद्गम् युक्तमेतत् श्राहन्ति के ? सूरयः, कम् ? अभ्यमिश्रणं कि मनुष् ब्रुवन्ति ? अभिमित्रं हायस् क ? रखे सङ्ग्रामे कथम्भूतम् ? उदारम् किं कुर्वाणं सन्तम् ? स्वमात्मानं सदने गृहेऽर्पयन्तम् ।।७१।
स्वं पूर्वकार्य प्रविशद्भिरश्वैरमुक्तमार्गे रथकर्मभारैः | कृच्छात् कृताधैरिव जन्यभूमिः ॥ ७२ ॥
अतारि तिर्यङ्नरको
स्वमिति -- स्वमात्मीयं पूर्वकायमः ङ्गं प्रविशद्भिरश्वैर्वाजिभिः जन्यभूमिः सग्राममेदिनी अतारि अवतीर्णा कथम्भूतैः ? अगुक्तमार्गेः अत्यसंचरेः पुनः रथकर्मभारेः रकमंत्र भारो येषां तैः कपयारि ? कृच्छ्रात्, निर्मक, कथम्? सिक्कुच्छ्र । दित्यव्ययं विभक्तिप्रतिरूपकम् कष्टेन कथन्ता ? रोपयद्धा नराणां यः कोरः तेन बद्धा, कैरिवावारि ? कृतापैरिव विहितपापैः प्राणिभिर्यथा जन्यभूमिः कृच्छादुत्तो कथम्भूता ? निर्यनरकोपबद्धा विर्यचश्च नरकाश्च निर्यडनरकास्तैरुरबद्धा, कथम्भूतैः ? कृताद्यैः प्राणिभिः ? अमुक्तमगैः त्यक्ततम्य दर्शनज्ञानचारिवलक्षणपथिभिरथाथवा किं कुर्वद्भिरिव ? स्वमात्मीयं पूर्वकार्य अनेक प्रयोज्यलक्षणं शरीरं कर्मभारे फर्मसमूहैः प्रविशद्भिः ||७२||
रक्तरंजित युद्धभूमि रंगीन पानीसे नहलायी गयी और परियके लिए तैयार कन्या के समान लगती थी। क्योंकि रामेरियां बज रही थीं, इसके साथ-साथ विधारियोंके गलेसे (पत्र) 'हुथ' की तान लग रही थी [ महावर आदि श्रृंगारसे सज्जित कन्याके विवाह भी बाजे बजते हैं तथा सौभाग्यवती (शिवा) नारियाँ ( अंगना ) उत्साह के साथ मंगल गीत गाती हैं ॥ ७० ॥
राजा लोग दालहर
उपेन्द्र श्री लक्ष्ण अथवा श्रीकृष्ण के पक्ष के क्योंकि वे लड़ाईके लिए उत्सुक तथा तैयार भी थे। राजभवनमें सर्वदा सिके श्रागे-पीछे चलनेवाले (अभि-मित्र) और रानें अपनेको बलिदान करके भी शत्रुनों पर टूट पड़नेवालों (श्रम अभित्री) को हो, वास्तव उदार कहा जाता है ॥७९॥ रयोंके सबके भारसे दुहरे तथा अपने रास्ते को पकड़े जाते-जाते शरीरके अगले भागको तिरछे-तिरछे शत्रुसेना में पेड़ते हुए घोड़ोंने घोर पाषियोंके समान बड़े पटले बुद्धभूमिको पार किया था क्योंकि योद्धाओंके क्रोधके कारण इसमें बाधाएं ही बाबाएं थीं ( नर-कोप- बद्धा ) [ मोनाले विबुल, कर्मोके बन्धन से लदे और अपने-अपने पूर्वोत शरीरीको धारण करते हुए पापी जीव भी मोक्षके मार्ग सम्यक् दर्शन -ज्ञान-वारित्रको न