________________
३०६
द्विसन्धानमहाकाव्यम् उल्केति-ते सपत्नाः शरजालं बाणसंहत्तिम् अभ्यमुञ्चन् शत्रु लक्षीकृत्य मुक्तवन्तः, कथम्भूताः सन्तः ? अधिज्यचापाः आरोपितशरासनाः, कथम्भूतं, शरजालम् ? उग्र सोढुमशक्यं पुनः लोहितापक्रम लोहमस्यास्तीति लोही, लोहिनो भावो लोहिता तस्या अपक्रमो यत्र तत् अथवा लोहितम्यापनमो यत्र तत् कथम् ? कचिन्महता कष्टेन, के इवाम्पमुञ्चन् ? धना इव मेघा यथा, किम् ? शरजालं जलमहम्, कथम्भूतम् ? उग्र तीव्र पुनः लोहितापक्रमम्, कि कुर्वाणाः? दधानाः घरन्त:, किम् ? शऋधनुः इन्द्रचापम्, कथम्भूतम् ? उल्काशरम उन्कैब शरो यत्र तत् तथोक्तमः पुनः तडिजन्य तडिदेव ज्या यत्र तत् ।। ६६ ।।
ते रोपणैरायतार्कभासस्तत्पादघाताविनयधेव । चिनश्चमूनां निहतैनिपेते भियोत्तरीयैरिव दिग्वधूनाम् ॥६७!!
त इति–ते नरेन्द्राः रोपणः बाणैः अर्कभासः सूर्यदीप्तीः आबुधत आच्छादिक्षवन्तः, बायेव ? तत्यादघातादिन यत्रेय तस्य सूर्यस्य पादाः तत्पादाः तत्तादानां घाता तत्पादघाता: तेभ्यो योऽबिनयः तस्मात् या अत् क्रोधस्तयेव, तथा निपेते निपतितम्. कै: ? बिह: ध्वजैः, कायाम् ? चमूनां शेनानाम्, पथम्भूतः ? रोपणनिहतः, कैरिव ? दिग्बना दिगङ्गनाना भिया भयेन उत्तरोथैरिव ।६७।।
तैरुत्तरङ्गाकुलितास्तुरङ्गा चातैः प्रवाहा इव वारिराशेः । स्थाश्च नुन्नाः परतोऽपसस्त्रः स्वं मन्यमाना इव दुनिमित्तम् ॥६॥
रिति--तुरङ्गाः अश्वाः परतः पश्चात् तैः सपत्नैः रोपणः नुन्नाः प्रेरता: मन्तः अपसस्त्र : अपसृतवन्तः, कयम्भूता.? उत्तरङ्गाकुलिताः उत्तरङ्गः पलायनं तेन आकुलिताः, के इव ? वारिराशेः समुनस्य प्रवाहा इव, कयम्भूताः बातेमाः, तथा रथा: परतः पश्चात अपसनः, कथम्भुलाः ? सपरनैर्नन्नाः पुनः स्वमात्मानं दुनिमित्तमिव मन्यमानाः ।।६८।।
हतः करेणुः पतितः पदातिभग्नो वरूथः शिबिरं निरस्तम् ।
भुवोऽभवद्विश्वममङ्गलोत्थं मारो निरुन्धभिव भूमिकम्पम् ॥६६॥
हत इलि-करेणुः हस्ती हतः, पदातिः भृत्यः पतितः, रथायरूपो २थगुसिग्नः, तथा शिबिरं सेना निवेशः निरस्तं नष्टम्. तथा भुवो भूभेः भारोऽभवत्, कि कुर्वनिय ? दिव्यं समरतम् अमङ्गलोत्थं भूमिऋम्पं निरून्निव निषेत्रग्निव ।।६९॥
शत्रुराजा अपने अपने धनुषकी डोरोको बड़ाकर लोहेकी शुद्धा (लोहिता) में सन्देह न होने के कारण अत्यन्त तीक्ष्ण और भयानक बालों को कैसे हो बरसा रहे थे जैसे इन्द्रधनुश्पर-से वजलपी याणको बिजलीको चमकरूपो ज्याफो धारण करनेवाले मेघ प्राकार (लोहित ) से गिरती उग्र जल [शर] धारको पृथ्वीपर छोड़ते हैं ।। ६६॥
उन्होंने अपने बारगोंकी बौछारसे सूर्य के प्रकाशको भी ढक दिया था क्योंकि उस (स्यं) के पैर (पाद किरण) लगनेके अपमानसे उन्हें नोच आ गया था। माशोंके द्वारा पाटे गये विविध सेनाओं के चिह्न (ध्वमाएं) भी ऐसे गिर पड़े थे जैसे भयके कारण दिशाओंरूपी बहुओंके उत्तरीय वस्त्र हो खिसक रहे हों ॥६॥
उक्त प्रकारसे बरसते शत्रुओंके बारणोंके द्वारा धारों फोरसे सताये गये दूसरी सेनाके घोड़े तथा रथ इनको अपने बुरेके पूर्वचिह्न समझकर वैसे ही भाग लिये थे जैसे प्राधीके आनेपर उडी लहरोले व्यान समुद्र की जलराशि किनारेसे टकरा कर लौटती है ॥६॥
हायी मर रहे थे, पदाति घड़ाधड़ गिर रहे थे, रय-रक्षक टूट गये थे और सेनाके शिविर उखड़ गये थे। इस प्रकार के प्रमंगलसे उत्पन्न सर्वव्यापी भूकम्पको रोकते हुएक समान सारा संसार हो गया था ॥६६॥