________________
षोडशः सर्गः
३०५ यावदिति- एकोऽपि जमेपो वापस परितः साय असंख्यः संपादीतो बाणः (-तीतः असो इषुणिः ) पपात पतितः, एकोऽपोषुर्यावन्न पतति ताददेषां परेषां शत्रूणाम् अशेषाः समस्ताः सूताः सारथयोऽपतन् पतिताः ।।६३।।
हता हया न द्विषतां प्रतापा रथोऽवरुणो न मनोरथोऽभूत् ।
रिथ्ययोगेऽपि महारथत्वं नापत्सु यत्सीदति तद्धि धैर्यम् ।।६४||
हता इति–हया अश्वाः हताः न तु प्रापा हताः, केपाम् ? द्विपता शत्रूणाम्, रथः अवरुग्णो भग्नः मनोरथो भग्नो नामृत्. महारथत्वं महारथित्वं पौरपं जायते महतां द्विषताम्, बव सति ? वैरथ्यपोगेऽपि विनष्टो रयो येषां ते विस्थाः तेषां भावो वैरथ्यं तस्य योगे सति, युक्तमेतत्, आपत्सु सतीषु यन्न सीदति न कलेशाय जायते हि यस्मात्तद्धर्यम् उच्यते इति शेषः ॥६४॥
स्थानतूच्चैः पदतोऽवतेरुश्चापं सपत्ना जगृहुने खेदम् ।
तथा बदानोचितचेतसोऽपि दोषाभिमुख्येन गुणं निजघ्नुः ॥६॥
रथादिति-सपत्नाः शत्रवः रथादवतेरुरवतीर्णाः उच्चैः पदतः जनप्रशंसास्पदी भूताद्भुवनभ्रमणशोलात् यशसो नावते रः, तथा सपना: चापं धनुः जगृहुः गृहीतवन्तः नतु खेदं दैन्यम् तथा गुणं शौर्य 'सौण्डीर्यादिलक्षणं निजन्नुः निहतवन्तः, केन ? दोषाभिमुख्येनानीतितत्परतया, कथम्भूताः सन्तोऽपि ? अवदानोचितचेतसोऽपि अवदानं त्यागशौर्यान्यां विस्यातत्वम्, अवदाने उचितं योग्यं चेतो येषां ते नयोक्ताः, पोति विरुद्ध परिहियते, निजघ्नुः आस्फालयन्ति स्म, के ? ते सपत्नाः, कम् ? गुणं मौर्वीम्, केन ? दोषाभि मुख्येन दोषोर्भुजयोराभिमुल्यं प्रधानता देन, कथम्भूताः अपि ? अवदानोचितचेतसोऽपि अवदानस्य खण्डनस्योचितं चेती येषां ते तश्रोक्ताः ।। ६५।।
उल्काशरं शक्रधनुस्तडिज्ज्यं धना दधाना इव तत्कचित् । अधिज्पचापाः शरजालमुग्रं ते लोहितापक्रममभ्यमुञ्चन् ।॥६६॥
A
awana
जितने समयमें एक बार पलक भी नहीं झपते हैं उतनी देरमें मुख्य नायकने असंख्यात बारमोंकी वर्षा कर दी थी। जबतक इनका एक बाग जाके गिरता तबतक शत्रु राजाओं के सारथि प्रादि सबके सब ढेर हो जाते थे ॥ ६३ ॥
शत्रु राजाओंके घोड़े मारे गये थे किन्तु प्रताप तब भी बाकी था। केवल रथ हो खण्डित हुए थे मनोरथ ज्योंफे त्यों थे। और रथहीन होकर पैदल लड़ रहे थे तथापि महारथी कहलाते थे । वास्तवमें धीरज वही है जो घोर विपत्तिमें भी नष्ट न हो ॥ ६४ ॥
शत्रु राजा रथ टूट जानेपर रथसे उतर गये थे किन्तु उच्च पदकी मर्यादासे भ्रष्ट नहीं हुए थे । ऐसा होनेपर भी उसने धनुषको ही पकड़ा था खेवको नहीं। इस प्रकारसे त्याग तथा शौर्यमय चित्त होनेपर भी इन्होंने दोषोंमें लीन होकर अपने ही गुणोंको कैसे नष्ट कर दिया था यही प्राश्चर्य है ? [शत्रुनोंके काटने (पवदात) के अनुकूल (उचित) मनोवृत्ति के कारण (चेतसा) भुजाओं (दोष) के बलको प्रधानतासे अपने धनुषको मौवीं (गुण) को बार-बार फटकार रहे थे] अर्थात् भुजाओं (दोषों) में फंसाकर जीवा (धनुषको डोरी) को नष्ट कर दिया था ॥६५॥
*. स्पदीभूतलक्षणादभुवः-१० | २. सौण्डीय-गाम्भीर्यादि लक्षणम्-प० ज० ।
३९