Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 232
________________ द्वादशः सर्गः बिन्दुत्करबासनावासिततनुरित्यर्थः । पुनः समहिमा समं हिमं यस्य सः सर्वजनतापहारकतया प्रशस्य इत्यर्थः, पुनरमजवः प्रधानवेगः मयूरपिच्छभेदीत्यर्थः । पुनः शरच्छवि वारिरूपताभितः प्रासः, कथम्भूतां शरच्छविम् ? सरसां रसिकाम् । अत्र तात्पर्य जललवसमालम्बिततयाऽतिसूक्ष्मसूक्ष्मस्वभावताप्रतिपन्नान् पयःकणान् पक्षरतीत्यर्थः । अतएव शिशिरः शीतला, क इवोत्प्रेक्षितो मरुत् ! ऋतुमूर्तिरिख, पण ऋतूनां मूर्तिरिव तद्यथा शरच्छरत्कालः स लोकप्रसिख धनागमः प्राट् , तथा शुचिः ग्रीष्मः, तथा सुरभिर्वसन्तः, तया सम हमो हेमन्तः, कथाभूतः सन् ? छवि स्वच्छतामितः, केषाम् ? सरसो सरोवराणां तथा शिशिर एते षड्तवस्तमनुजग्मुरिवेति ||७|| वचनातिपातमटवीमटवीं सधुनी धुनीमभिनिवेशमगात् । सलतागृहान्वसतिरम्यतया तरसाभिपादमभिपादमगात् ॥८॥ वचनेति-अगात् गतवान् , कः १ स विष्णुः, कथम् ! तरसा शीघ्रम् , किं कृत्वा ? पूर्वमतिपातमतिकम्य, काम् ? अटवीमधीम् , अरण्यानीमरण्यानीम् पुनः किं कृत्वा ? पूर्वमभिनिवेशं प्रविश्य, काभ् ? धुनी धुनीम् , तरङ्गिणी तरङ्गिणीम् , पुनः किं कृत्वा ! पूर्वमभिपादमभिपादं प्रपद्य, कान् ? अगान् पर्वतान् "अगानित्यत्र चिवृक्षानिति व्याख्यानयन्ति” । कथम्भूतान् ? सलतागृहान्, कया ? वसतिरम्यतया मन्दिरमणीयतयेति ॥८|| पथि पाण्डुराजकुलवृद्धिमतः किल केशवं मुखरयन्ककुभः । इति भीमसेन उचितावसरं सरसं जगाद स मरुत्तनयः ॥९॥ पीति-किल लोकोक्तौ शास्त्रोक्तौ वा । अतः कारणाजगाद उक्तवान् को सौ १ स मरुत्तनयो हनूमान् , कम् केशवं लक्ष्मणम् , क ? पथ्यध्वनि, कथं यथा भवति ? उचिता बसरं योग्यप्रस्तावं पुनः सरस पुनः पाण्डुनिर्मलं परीक्षाक्षोदक्षमगित्यर्थः, कथम् ? इति वक्ष्यमाणप्रकारेण, किं कुर्वन् ? ककुभ आशा मुखरयन् शन्दयन् , कथाभूतः १ भीमसेनः भीमा रोना यस्य सः, अथवा भीमा चासौ सा च भीमसा तस्या इनः भीमसेन, शत्रूणां प्रध्वंसनवशात्परमोत्कर्ष प्राप्ता या लक्ष्मी तस्या प्रभुरित्यर्थः । कथम्भूतं केशवम् ? राजकुलवृद्धिं राजकुलस्य नरेन्द्रसमूहस्य वृद्धिर्यस्य स तथोक्तस्तम् , तस्य लक्ष्मणस्यानेकेषां भूमिपालानां मेलापकोऽभूदित्यर्थः । अथवा पाण्डुराजकुलवृद्धिं पाण्डुरं निःपापं तथा विशदम, अजनामा नृपो दशरथस्याद्यः पुरुषः, अजस्य कुलमजकुलं पाण्डुरच तद जकुलश्च पाण्डुराजकुलं तस्य वृद्धिर्यस्मात् तम् | भारतीयः-भीमसेनो वृकोदरः कथम्भूतः १ पाण्डुराजकुलवृद्धिमतः पाण्डुराजकुलस्य पाण्डुराजान्ययस्य नृद्धी मत इष्टः, पुनरुत्तनयः मरुतः देवाः सन्त्यस्य महत्तः 'पर्वमरुभ्यां तः', इति सूत्रेण तप्रत्ययः, महत्तस्येव शक्रस्येच नयो नीतिर्यस्य स तथोक्तः शेष तुल्यम् ।।९।। शशिनस्तुलां समुपयाति कुलं भवतो यतेरुपशमश्च विधाम् । तव पौरुषं स्वसदृशं भुवनं भ्रमदव्यपेक्ष्य भुजयोरजरत् ॥१०॥ बहता फलतः मूर्तिमान छहाँ ऋतुयुक्त पचन उसके पीछे-पीछे बह रहा था [घनागमसे वर्षा, सरस छवि शरद, शीतलताले शिशिर, सम-हिमसे हेमन्त, सुरभि धन पुष्प युक्त बसन्त तथा निजशुचि ग्रीष्म] ॥७॥ कहीं पर जंगलके बाद जंगलोंको पार करता, नदियोंसे समन्धित नदियोंको घुसकर लाँधता, और लताकुजोंसे व्याप्त एवं सब तरफसे वृक्षों द्वारा आच्छादित पर्वतोंको पैदल ही पैदल भवनकी रमणीयताके साथ चढ़ता-उतरता यह वेगंसे चला जा रहा था ॥८॥ भीषण सेनाके स्वामी उस पचनञ्जयके पुत्र हनुमानने धवल कीर्तिधारी राजा अजके कुल (रघुवंश)की वृद्धिकी दृष्टि से उचित अवसर देखकर दिशाओंको [जाते हुए निम्न सरस वचन लक्ष्मणजीको कहे थे [राजा पाण्डके वंशकी प्रतिष्ठाभूत इन्द्र के समान नीतिश (मरुत्तनय) भीमने श्री कृष्णसे वचन कहे थे] ॥९॥॥

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419