Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 273
________________ २५८ द्विसन्धानमहाकाव्यम् तन्मध्यं हरिकुलनायकैरनेकैरामोदस्फुटसितचन्दनोचिताङ्गः । दुर्वृत्तं विजहदसज्जनार्दनोऽसौ भूपार्थक्षतशमनोद्यतो जगाहे ॥२४॥ तन्मध्यमिति-गाई गाहते स्म, कोऽसौ १ असौ रामो राघवः, किम् ? अद एतत्तन्मध्यं तस्या ध्वजिन्या मध्यम् , कैः सहः १ हरिकुलनायकैर्वानरसमूहस्वामिभिः । कथम्भूतैः ? अनेकैर्नानाविधैः, किं कुर्वन् ? दुर्वृत्तं दुःशीलत्वं विजहत् । कथम्भूतो रामः ? स्फुटसितचन्दनोचिताङ्गः स्फुटसितः सुग्रीवः चन्दनश्चन्दननामधेयो नृपः तयोचितम् अङ्गं यस्य सः तथोक्तः, अत्र रामशरीरस्य मुग्रीवचन्दनयोः आरक्षकत्वं प्रतिपादितम् , कथम्भूतः ? असजनार्दनः असतो जनानर्दयतीति असजनार्दनः रिपुप्रध्वंसक इत्यर्थः । पुनः भूपार्थक्षतशमनोद्यतः भूपानां यः अर्थः क्षात्रधर्मः तस्य यत् क्षतं लोपः तस्य शमने उद्यतः भुपार्थक्षत्तशमनोद्यतः, अद इत्यत्र विसर्गभूतस्य सकारस्य स्कुटपदराकारस्य लोपो द्रष्टव्यः "झरो झरि स्वे" [जै० सू० ५।४।१३९ ] इत्यनेन सूत्रेण सकारलोपप्रतिपादितत्वात्। भारतीये-जनार्दनी नारायणः तन्मध्यं तस्या ध्वजिन्या मध्यं जगाहे, की सहः १ हरिकुलनायकैः समुद्रविजयादिभिर्नरेन्दै, किं कुर्वन् ? असौ स्खङ्गे असत् असमीचीनं क्षत्रियकुमारैर्निन्दितं दुर्वृत्तं विजहत् परित्यजन् , कथाभूतो जनार्दनः आमोदस्फुटसितचन्दनोचिताङ्गः, आमोदन स्फुटं यत् सितचन्दनं तस्योचितमङ्गं यस्य स परिमलप्रवक्तव्यश्वेतश्रीखण्डयोग्यशरीर इत्यर्थः, पुनः भूपार्थक्षतशमनोद्यतः भुवः पृथिव्याः पार्थानां पाण्डवानां क्षतशमने उद्यतः ॥२४॥ मदोत्तमाद्रेयबलेभसारे भागेऽपरे सर्पति जाम्बवेऽस्मिन् । द्वीपेन्विते राजभिरप्रसयैः ससर्प वेलेव चमूः पयोधेः ॥२५॥ मदेति-ससर्प जगाम, फा १ चमूः सेना, क ? अस्मिन् द्वीपे, अत्र केव ससर्प चमूः ? पयोधेः वेलेव, अस्मिन् द्वीपे, व सति चमूः ससर्प १ अपरे पश्चिमे पाश्चात्ये भागे, पुनः कथम्भूते १ जाम्बवे जाम्बवस्यायं जाम्बवः तस्मिन् जाम्बवश्वत्रियसम्बन्धिनि पुनः मदोत्तमाद्रेयबलेभसारे मदोत्तमाः मदप्रधानाः आद्रेयाः अद्रिजाताः ये बलेभाः सैन्यगजाः तैः सारे पुनः सर्पति विजृम्भमाणे पुनः राजभिर्नरेन्द्रैः अन्विते युक्ते, कथम्भूतैः राजमिः ! अग्रसौः सोढुमशक्यैः । भारतीये-चमूः ससर्प, क ? जाम्बवे जम्न्या इदं जाम्बवं तस्मिन् जम्बूपलक्षिते द्वीपे, केव ! पयोधेः वेलेव क सति चमूः ससर्प । भागे, कथम्भूते ? अपरे पश्चिमे, किं कुर्वति सति ? सर्पति, पुनः कथम्भूते ? मदोत्तमाद्रेयबलेभसारे मदोत्ताः मदलिन्नाः त्रिगण्डैर्मदजलप्रवाहिण इत्यर्थः, ये माद्रेययोर्मद्रीपुत्रयोर्न कुलसहदेवयोलेमाः तैः सारे। अन्यत्समम ॥ २५ ।। अनेक वानरवंशी राजाओं के साथ उस सेनाके धीचमें श्रीराम जा रहे थे, सुग्रीव (स्फुटसित ) और चन्दन इनके अंग-रक्षक थे, स्वयं ये दुराचारके त्यागी थे और दुओंके विनाशक थे तथा क्षात्र धर्मपर आये प्रहारका वारण करनेके लिए कटिबद्ध थे [अनेक यादववंशी राजाओंसे घिरे, पृथ्वी और पाण्डवोंके साथ हुए अन्यायका प्रतीकार करनेको उद्यघृत जनार्दनने शस्त्रविद्या ( असौ) के प्रतिकूल ( असत्,) निन्ध आचरणको छोड़कर उस सेनाके केन्द्रको सम्हाला था। उनके पूरे शरीरपर श्वेत चन्दनका लेप हो रहा था जिसकी सुगन्ध सर्वत्र फैल रही थी ] ॥२४॥ सामना करने के लिए अशक्य राजाओंसे युक्त, पर्वतोंमें उत्पन्न ( आद्रेय ) मदोन्मत्त उत्तम दाथियोंके कारण सुपुष्ट जामवन्तकी पीछे चलती हुई सेना इस लंकाद्वीपपर उसी तरह चढ़ गयी थी जैसे समुद्रकी लहरें चढ़ जाती है [ सामना मदजलसे गीले (मदोस) माद्रीसुतो ( माद्रेय) की हस्ति-सेनासे सबल पाण्डव सेना इस जम्बूद्वीपके अपर भागमें उसी तरह हैं ] ॥२५॥ १. उपजातिवृत्तम्।

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419