________________
एकादशः सर्गः
२०३
स्वस्येति-हन्ति हिनस्ति, कः १ जिगीषुः, कम् ? अराति शत्रुम् , कैः कृत्वा ? उपायः सामादिमि. श्चतुर्भिः, सामभेददण्डोपदानैः, कथम्भूतः सन् ? अभ्युद्यतः सामत्येनोस्थितः समुत्पन्न इत्यर्थः । कया ? सिद्ध्या पुण्यपाकेन, तथा शक्त्या शक्तित्रयेण । तथा चोक्तम्-"प्रभुशक्तिर्भवेदाचा मन्त्रशक्तिद्धितीयका । तृतीयोत्साहशक्तिश्चेत्याहुः शक्तित्रयं बुधाः"-किं कुर्वन् ! आयोधयन् , किम् ? मित्रमित्रम्, (मित्रं च ) कस्य ? स्वस्यात्मनः, अरेश्च शत्रोश्च 1 तथा पाणिग्राहमाक्रन्दकच, तथा आसारी पाणिग्राहमित्रमानन्दकमित्रं च आयोधयन् । अत्र व्यक्तिराया प्याक्रियते -स्त्रमित्रभित्रेण सहारिभित्रमित्रमायोधयन् , तथा स्वमित्रेणारिमित्रम् , आनन्दकेन । सह पाहि पाणिपाहासारण सहामन्दासारम् । कथम् ? ननु, नन्थिति शब्दोऽत्र निश्चयायों ऽवधारणाथोंऽप्यामन्त्रणार्थो वा गृह्यते । भित्रादयो दश द्वौ मध्यस्थाधिति द्वादशमण्डलम् । तथा चोक्तम्"विजगीपोषिज्जेतुमित्रमित्रं रिपोरपि । जिगीपोर्मित्रमित्रञ्च मिग्रारोमित्रमेव च ॥ जिगीषोः पृष्ठतः पाणिग्राहाकान्दाजुपस्थितौ । तदासारौ तु विज्ञेयौ मध्यस्थी पार्श्वयोरपि" ॥११॥
रक्षोपायः शक्यते केन का का क्रुद्धेऽस्मिन्यामयीहेत योद्धुम् ।
उद्योक्तव्यं नैप कालः क्षमाया योज्यो योगक्षेमसिद्ध्यै हि दण्डः ॥१२॥ द्विः । रक्षेत्ति-शक्यते समर्यो भूयते, केन कर्ताऽपि तु न केनापि, किम् ? कर्नु म त्रिधातुम् , कः ? रक्षोपायः रक्षसो रावणस्यापायो विध्वंसस्तथा ईहेत इच्छेत कः अपि तु न बोऽपि, किं कर्तुम् ? योद्धम् , क ? अस्मिन्रावणे, कथम्भूते ? कुद्धे, पुनमामिले, यो मनला जाणीया, गतीन वरी कः ? एप काल: समयः, कस्याः ? क्षमायाः, अतो बोज्यो योजनीयः, कः ? ६ष्टः सैन्यम् , कस्यै ? योगक्षेमसिद्ध्यै; योगोऽलब्धलाया, क्षेमो लब्धपरिरक्षणम् , तयोः सिद्ध्यै सिद्धिनिमित्तम् , कयम् ? हि स्फुटमिति शेषः ।
भारतीय-रक्षोपायो रक्षाया उपायः, वैन कर्तुं शक्यतेऽपि तु न केनापि, बाऽथवाऽस्मिन् मयि विगौ कुद्धे सति क ईहेत योदधुमपि तु न कोऽपि । अत उद्योक्तव्यम्, माया नैप कालो वर्तते, योन्यो दण्डः, कस्यै ? योगक्षेमसिद्ध्यै, कथम् ? हि स्फुटम् ॥१२॥
इत्येतस्मिन्नुक्तवत्येतदेवं धीरोदारं धर्मजन्मा बभाषे ।
गाम्भीर्येणानूनभाजाम्बवोऽसौ राशिः सत्त्वस्याश्रयः शौर्यवृत्तेः ॥१३।। इतीति-इत्युक्तप्रकारेणैतस्मिन्सुग्रीवे, एतदेवमुक्तवति सति बभाषेऽवादीत् , कोऽसौ ? असौ जाम्बवः, कथं यथा भवति ? धीरोदारम् , कथम्भूतः १ धर्मजन्मा धर्भणोपलक्षितं जन्म यस्य स धर्मजन्मा, पुनः कथंभूतः १ अनूनभाः प्रचुरकायकान्तिः, अथवा प्रौढ प्रतापः, पुनर्गाम्भीर्येण सत्त्वस्य राशिः, पुनः शौर्यवृत्तेराश्रयः।
भारतीयः--इत्युक्तप्रकारेण तदेवमेतस्मिन् नारायण उक्तवति सति बभाये, कः ? असौ धर्मजन्मा युधि__ सर्वथा सन्नद्ध विजयका इच्छुक अपने तथा शत्रुके मित्रोंको, मित्रोंके मित्रोंको सेनाके पीठेके व्यूहभूत पाणिग्राह और आक्रन्दकाको एवं दोनों पाश्चोंके बीच में चलती सेना (आसारों)को लड़ाते हुए, सामादि उपायोंके द्वारा, प्रभु-मंत्र-उत्साह शफिके द्वारा और विद्या, आदिकी सिद्धिके द्वारा निश्चित ही शत्रका नाश करते हैं। ॥११॥
इस राक्षसका कौन विनाश (रक्षसः-अपायः) कर सकता है? इसके कुपित तथा प्रतिकूल हो जानेपर कौन इससे युद्ध करने की इच्छा करेगा ? अतएव इससे लड़नेका ही पूर्ण प्रयत्न करना चाहिए यह क्षमाका समय नहीं है। अप्राप्तकी प्राप्ति (योग) तथा प्राप्तके संरक्षण (क्षेम)के लिए दण्ड का प्रयोग करना चाहिये [कौन विष्णु (मयि)के कुपित हो जानेपर उनसे लड़नेका साहस करेगा अथवा रक्षाका उपाय (रक्षोपाय) कर सकता है... J॥१२॥
इस प्रकारसे, इतना सुग्रीवके द्वारा कहते रहनेपर ही जाम्बवान्ने अत्यन्त धीरता और उदारतापूर्वक कहा था। जाम्बयानका जन्म धर्मके लिए था, शरीरकी कान्ति अविकल थी, गम्भीरताके कारण वह बलकी राशि था तथा वीर वृतिका आश्रय था[इस प्रकारसे कृष्णजीके द्वारा कहे जानेपर धर्मराज युधिष्ठिरने धीरोदार रूपसे कहा था, धर्म