________________
७६
द्विसन्धानमहाकाव्यम् व्याकरणे कश्चित् पुमान् प्राथमिको जायते अनया वक्ष्यमाणापेक्षया विश्लेषणं विसन्धि येत्ति सन्धिकार्य मन्योन्यवर्णाश्लेषलक्षणं विधानं न वेत्ति, विग्रहं समास (वृत्त्यर्थबोधक वाक्यं ) वेत्ति सकलसंस्था समस्तनाम क्रियादिस्थितिं प्रागेव पूर्वत एव तद्धितार्थं च न येतीति सम्बन्धः ॥१०॥
स रोपणान्पश्च मयि प्रयुज्य शेषं जनं हन्ति तु चापयष्टया ।
संतापको नो घटको मनोभृरयस्कृतो पाल' इवेति दध्यौ ॥११॥ स इति–अहो स मदनः रोपणान् मदनोन्मादनमोहनसन्तापनवशीकरणलक्षणोपलक्षितान् वाणान् पञ्च मयि प्रयुज्य संस्थाप्य तु पुनः शेषं जनं चापयष्ट्या धनुर्लतया हन्ति हिनस्ति । अतएव मनोभूः मकरध्वजः सन्तापको नो घटकः । क इव यथाऽयस्कृतो लोहकारस्य बालः शिशुः इव यथा । इति ध्यौ चिन्तितवती चिन्तितवांश्च रावणस्वसा कीचकश्चेति ॥११॥
तस्या विशेषेण कृताभिलाषात्तापेन गण्डूषविमुक्तमम्भः ।
शुचौ करेणोरिव दारणेन मृषागतं ताम्रमिवोष्णमासीत् ॥१२॥ तस्या इति–तस्याः शूर्पणखायाः विशेषेण अतिशयेन कृताभिलाषात् लक्ष्मणविषयकातिरागात् दारुणेन उप्रेण तापेन सन्तापेन शुचौ ग्रीष्मे काले करेणोईस्तिन्या इव गण्डूषविमुक्तं कुललिकाच्युतमम्भः सलिलमुष्णमासीत् सञ्जातम् । तत् किमिव ? ताम्रमिव । कथम्भूतम् ? मूषागतं सदिति सम्बन्धः । भारतीयः-तस्य फीचकस्य अविशेषेण सामान्येन शेष 'प्राग्वत् ।।१२।।
तस्यावतंसोत्पलपत्रमैत्री गतैः कटाक्षर्विवशान्तरात्मा।
नाजीगणन्मानमसौ कुलञ्च कामातुराणां हि कुतो विवेकः ॥१३॥ तस्या इति-असौ रावणस्वस्वा शूर्पणखा मानं कुलञ्च नाजीगणत् न गणयाञ्चकार । कथंभूता सती ? अवतंसोत्पलपनमैत्री कर्णभूषणीभूतकुवलयदलसखित्वं गतः तत्य लक्ष्मणस्य कटाक्षः विवशान्तरात्मा विह्वलचेतस्का | अर्थान्तरमाह-कामातुराणां हि स्फुट विवेकः कुतः ? ही जानता है । आगोका अभ्यासी भी कार्य विशेषका विचार कर्ता व्यापक सामान्यको भूलता है, विवाद करता है, समन्वय नहीं सोचता और अभ्युदय निश्रेयसके लिए प्रयत्न नहीं करता है ] ॥१०॥
अपने पाँचो ही वाणोंका मेरे ऊपर प्रहार करके समस्त लोकोंको यह कामदेव धनुषकी लकड़ीसे ही मारता है। फलतः लुहारके बालकके समान यह जलन पैदा करता है मिलाता नहीं है [लुहारका बच्चा धौंकनीको चलाकर आग ही प्रज्वलित करता है वस्तुओंको गढ़ता नहीं है ] ॥ ११ ॥
लक्ष्मणके ऊपर विशेष रूपले अत्यालक्ति होने के कारण सूर्पणखाको गर्मी में हथिनीके समान दारुण विरह ताप हो रहा था अतएव कुल्ला करके जो पानी बह मुखसे फेकती थी वह गलानेके साँचे में पड़ी तान धातुके समान होता था।
द्रौपदीपर अत्यन्त मोह होनेके कारण कीचककी भी वही अवस्था हो गयी थी जो गर्मीमें हथिनीकी होती है। मुखसे वैसा ही उष्ण पानी निकलता था जैसा कि घरियामें तपाया गया लाल धातु होता है ॥ १२॥
कर्णके भूषण नीलकमलोंकी पंखुड़ियोंके मिश्र उस लक्ष्मणके दीर्घ कटाक्षोंसे आत्मविस्मृत रावणकी बहिनको न तो अपने मानका विचार था और न अपने पुलस्त्य फुलका ही ध्यान था । उचित ही है क्योंकि कामातुर लोर्गोको विवेक नहीं होता है।
१. श्लेपोपमालङ्कारः-प.६. । २. धातद० । ३. श्लेषोपमालङ्कारः-प. द. । ४. दारुणेनेति पाठः प्रतिभाति । ५. इलेपोपमाऽलङ्कारः-५०, द० ।