________________
द्विसम्धानमहाकाव्यम्
भारतीयः-कौरवेण दुर्योधनेन सम्प्रेरितेन सम्प्रेषितेन चलेन अभ्युदितं प्रसृतम् | कथम्भूतेन कौरवेण ? खरेण तीत्रेण । किं कुर्वता ? अमानधनं प्रचुरगोधनं जिहीर्षता हत्तुमिच्छता । किं कृत्वा ! पूर्व स्वजानि कार्याण्यात्मीयानि कार्याणि निरूप्य निवेद्य । कस्यां सत्याम् ? बलीयसः तस्य कीचकस्य हत्यां वधे सति । श्लेषालकारः ॥ ३४ ॥
आवारितो मध्यगतैः प्रबन्धराहन्यमानोऽपि कृतावलेपः ।
शब्दायमानः कलहायमानस्तूर्योत्करो दुर्जनमन्त्रियाय ॥ ३५ ॥ आवारित इति-तूर्योत्करः तूर्यसमूहः दुर्जनमराजनम् अन्वियायानुचकार । कथम्भूतः ? मध्यगतैरुदरस्थितैः प्रबन्धैर्वधीभिः आवारितो नियन्त्रितः । पुनः आहन्यमानोऽपि सन् कृतावलेपः । यः किल आहन्यमानः स कथं कृतावलेपो विहितगी जायत इति विरुद्धम् । परिहियते कृततटसम्पर्कः । कथम्भूतः ? शब्दायमानः ध्वनि कुर्वाणः । पुनः कलहायमानः कलहं कुर्वाणः । एवंविधो दुर्जनोऽपि भवति । कथम्भूतः १ आवारितः निषिद्धः कैः कत्तृभिः मध्वगतैः मध्यस्थैः पुरुपैः । कैः कृत्वा ? प्रबन्धैनिर्बन्धैः । पुनः कृतावलेपः विहिताहङ्कारः । शेषं प्राग्वत् ॥ ३५ ।।
उन्मग्नशङ्खं अमफेनयुक्तमावर्तशुद्धं शफराजिलोलम् ।
अश्वीयमुल्लङ्घनशीलमुद्यचक्राम कल्लोल इवाम्बुराशेः ॥३६॥ उन्मग्नेति-अश्वीयमददानां बलं चक्राम चचाल | कथम्भूतम् ? उन्मग्नसङ्खमक्ष्णोः प्रान्तप्रदेशाः शाः उन्मग्नाः शङ्खा यस्य तत् प्रत्यक्तचक्षुःसमीपप्रदेशम् । गुनः श्रमफेनयुक्तं श्रमोत्पन्नफेन पिण्डयुक्तम् । आवर्त्तशुद्धमावतैः ध्रुवशुभनामधेयः शुद्ध समीचीनम् । पुनः शफराजिलोलं खुरपक्तिचञ्चलम् । पुनरुलाघनशीलमुत्लवनधान्यम् । किं कुर्वत् ? उद्यत् ऊर्ध्व गच्छत् । उपमार्थः प्रददर्यते । क इव चाम कल्लोल हव । यथा कल्लोला तरङ्गः प्रामति । कत्य ? अम्बुराशेः सनुद्रस्य । कथंभूतः ? उन्मग्नशलः उच्छलित
अन्वय-बलीयसः तस्य हत्यां च स्वजानि कर्माणि निरूप्य अमानधनं जिट्टीपता खरेण कौरवेण सम्प्रेरितेन बलेन अभ्युदितम् ।
बलवान् कीचक राजाकी मृत्यु हो जानेपर अपने स्थाओं की सिद्धिको देखकर विपुल गोधनको चुरा लेनेके लिए तत्पर उस निर्दय कौरय दुर्योधन के द्वारा भेजी गयी सेना चारों ओर फैल गयी थी ॥३४॥
बीच में डाली गयी सांतकी डोरियोंसे स्वध कसा गया युद्ध क्षेत्रमें मनमाने रूपसे बजाया गया तेल स्याही अथवा आटे मादिके लेप युक्त, एक दूसरेकी स्पर्धासे ही जोरोंसे बजते हुए वाजोका समूह खलगोष्ठीके समान प्रतीत होता था। क्योंकि दुर्जन भी हितैषी मध्यस्थ पुरुषों के द्वारा अकार्यसे रोका जाता है, शासक मनचाही ताड़ना करते है। यह सब होनेपर भी वह अहकार नहीं छोड़ता, बड़-बड़के बोलता है तथा झगड़ा करता फिरता है] ॥३५॥
अन्वय-उन्मनशंख, श्रमफेनयुक्तं, भावर्तशुद्ध, शफराजिलोलं, उल्लङ्घनशीलं, उग्रत् अश्वीयं अम्बुराशेः कल्लोल इव चकाम |
आँखोंके पासका स्थान उठा तथा सुन्दर था, परिश्रमके झाग मुखसे टपक रहे थे, आवर्त आदि शुभ लक्षणोंसे युक्त थे, टा अत्यन्त चंचल थीं, फलांग मारनेमें पटु थे तथा उचकते हुए घोड़ोकी सेना समुद्र की लहरोंके समान आगे बढ़ती जा रही थी [ समुद्रकी लहरोंपर भी शंख बहते जाते हैं, थकानसे आनेवाले झागोंके समान झाग उठते हैं, उत्तम भौरें
१. श्लेषोपमाऽलङ्कारः प०, द. ।