________________
दशमः सर्गः
१८७
पुनः कृष्ण इन्द्रे साम्यं सादृश्यं समागताः, पुनः अम्बुधिगभीरचेतसः अम्बुधिरिव गभीरं चेतो येषां ते, ऊर्जिताः प्रौढाः । युक्तमेतत् किम् अभीरवो धीराश्चरन्ति ? अपि तु न चलन्तीत्यर्थः । क ? कापि कस्यां भुवीति ।
पुनः
साठीय
वपुः । के
िदशार्हाणामाद्यो वृष्णिरन्धकवृष्णिः, नामैकदेशो नाग्नि प्रवर्त्तते यथा भीमो भीमसेनः, चलो बलभद्रः, भामा सत्यभामा । वृष्णेः कुलं वृष्णिकुलं तस्मिञ्जाताः वृष्णिकुलजाः कानि ? आसनानि कथम्भूताः ? समागताः किम् ? साम्यम्, कस्य ? अम्बुधिगमीरचेतसः, अम्बुभिरित्र गभीरं चेतो यस्य तस्य तथोक्तस्य सत्पुरुषस्येत्यर्थः । पुनरूर्जिताः । सममितरत् ||१५||
स्विन्नवान्स हरिचन्दनदेहः कम्पवाँ डुलपाटलदृष्टिः ।
क्षोभमात्मनि नियन्तुमशक्तः कामकातर इवाजनि भीमः || १६ || स्विन्नवानिति - हरिचन्दनदेहः हरिचन्दनाख्यस्य वानरस्य देहः शरीरम् कथम्भूतः अशक्तोसमर्थः, किं कर्तुम् ? आत्मनि विषये क्षोभं नियन्तुं निरोद्धुम् क इव ? कामकातर इव कथम्भूतः ! स्विन्नवान् स्वेदजलयुक्तः पुनः कम्पवान् पुनश्चटुलपाश्रिञ्चल कर्बुरलोचनः पुनः भीमः समानकः । भारतीयः - हरेश्चन्दनोपलक्षितो देहः हरिचन्दनदेह: आत्मनि क्षोभं नियन्तुमशक्तः, अथवा भीमो धृकोदरः आत्मनि क्षोभं नियन्तुमशक्तोऽजनि कथम्भूतो भीमः हरिचन्दनदेहः हरिचन्दनं प्रधान श्रीखण्डः तद्रन्धो देहो यस्य सः, अन्यत्समानार्थम् ||१६||
·
अस्त्यशक्यमपि दूरमर्जुनः कार्यमित्युपरि धूनयशिरः |
गौरवेण गुरु गन्धमादनः सामजस्य निजसौष्ठवं ययौ ॥ १७ ॥
अस्तीति- गन्धमादनी नाम वानरराजः निजसौष्ठव स्वकीयप्रौहिमानं ययौ । कस्य ? सामजस्य गजेन्द्रस्य, केन कृत्वा ? गौरवेण गरिमा, किं कुर्वन् ? धूनयन् किम् ? शिरो मस्तकम् कथम् ? उपरि, कथम् ? इति है दूरम : दुःखेन रम्यते यतेऽसी दूरम: तस्यामन्त्रणं हे दूरम, अस्ति किम् ? कार्यम्, कथभ्भूतम् ? अशक्यम् | केषाम् ? नोऽस्माकम् कथम्भूतमपि ? ऋषि प्राखलमपि पुनर्गुरु गरिम् ।
भारतीयः- ययौ, कोऽसौ ? अर्जुनः सव्यसाची, किम् ? निलसौष्ठवम् कस्य ? सामजस्य किं कुर्वन् ? शिरः धूनयन्, कथम् ? उपरि, कथम् ? इति किम् ? अस्ति किम् ? कार्यम्, कथम्भूतम् ? अशक्यमपि पुनः दूरमपि पुनः गुरु, कथम्भूतोऽर्जुनः १ गौरवेण गरिष्ठभावेन गन्धमादनः पर्वतविशेषः || १७ ||
राजपुत्राने अपने आसनोंको नहीं तोड़ा था । उचित ही है निर्भय वीर पुरुष पृथ्वीमें कभी भी अस्थिर नहीं होते हैं [ साम्य अथवा मानसिक संतुलनको प्राप्त, समुद्र के समान अगाध चित्त तथा तेजस्वी अन्धकवृष्णिकुलमें उत्पन्न कुछ राजपुत्र आसन से हिले भी न थे । उचित..... ] ॥ १५ ॥
उस चन्दन नामके वानरवंशी राजा का शरीर पसीनेसे लथपथ था, काँप रहा था, नेत्र लाल तथा चंचल थे। और अपने क्षोभको स्वयमेव न रोक सकने के कारण वह भयंकर कामपीडित सा प्रतीत होता है । [ अपने क्रोधको सभालने में असमर्थ भीमके शरीर से भी पसीना चल रहा था | चन्दन लेपसे युक्त उसका शरीर प्रायः काँप रहा था, आँखें लाल और चंचल हो उठी थीं । ] ॥ १६ ॥
हमारे लिए अशक्य कार्य भी सरल है इस प्रकारसे अपने मस्तकको झटके से हिलाता हुआ गम्भीर गन्धमादन नामक वानरराज ऐरावतके समान अपने गौरव के कारण स्वाभाविक प्रौढ़ता से आलोकित हो उठा था [ अपनी महत्ता के कारण गन्धमादन पर्वत तुल्य अर्जुनके लिए कोई कार्य अशक्य अथवा दूर अथवा गुरु होता है, इस विचारके निषेधर्मे शिर हिला दिया था फलतः वह सन्तुलनजन्य अपने प्राकृतिक सौन्दर्यको प्राप्त हुआ था ] ॥ १७ ॥