________________
अनुयोगचन्द्रिका टीका सूत्र १७९ दशनामनिरूपणम् नवपन्नपि बीजवापक इत्युच्यते । नो इन्द्रगोपका इन्द्रस्य गा अपालयन्नपि इन्द्र-- गोप इत्युच्यते । मातृवाहकादयस्त्रयः शब्दाः क्षुदकीटवाचकाः । सकुंतादयः शब्दा अगुणनिष्पन्नाः, अत एवैते नोगौणनामान्तर्गताः। प्रकृतमुपसंहरन्नाह-तदेतद् नोगौणमिति । तृतीयं भेदं जिज्ञासमानः शिष्यः पृच्छति-अथ किं तत् भादानपदेन ? इति। आदानपदेन-आदीयते अध्ययनस्यारम्भे यदुचायते तदादानम् प्रथमोच्चारितं, तच्च तत्पदं चेत्यादानपदं, तेन यन्नाम निष्पद्यते तत् किम् ? इत्यर्थः। उत्तरयति-आदानपदेन यन्नामनिष्पद्यते तदेवं विज्ञेयम् । तथाहि-आवन्ती को कंधे पर वहन नहीं करने पर भी जो कहा जाता है, वह भी नो गौण नाम है । बीजों को नहीं बोने पर भी जो बीज वापक ऐसा नाम हैं , वह नोगौण नाम है । इन्द्रगोप नाम का एक कीट विशेष होता है। यह इन्द्र की गायों की पालना नहीं करता है, फिर भी इन्द्रगोप ऐसा इसका नाम जो पड़ा है वह नो गौण नाम-अयथार्थ नाम है। मातृवाहक, बीजवापक ये दो नाम भी क्षुद्र कीटविशेष के हैं। ये सकुन्त आदि शब्द अगुण निष्पन्न हैं । इसलिये इनका अन्तर्भाव नोगौण नाम में किया गया है। (से तं नोगोण्णे) इस प्रकार यह नोगौण नाम है । (से किं तं आयाणपएणं) हे भदन्त! आदानपद से जो नाम निष्पन्न होता है-वह क्या है ?
उत्तर-(आयाणपएणं-आवंती चाउरंगिजं असंखयं अहातस्थिज्ज अद्दइज्जं जण्णहज्जे पुरिसहज्जं उसुकारिज्जं एलहज्जं वीरियं धम्मो मग्गोसमो मरणं जमईयं) अध्ययन के आरम्भ में जो पद उच्चारित એવું નામ માતાને ખભા પર વહન ન કરવા છતાં એ જે કહેવાય છે તે પણ ને ગાણ નામ છે બીજને ન વાવવા છતાં એ બીજાપક એવું નામ છે. તે નગણું નામ છે ઈદ્રોપ નામે એક કીટ વિશેષ છે. તે ઈન્દ્રની ગાયોનું પાલન કરતો નથી છતાં એ ઈન્દ્રગોપ કહેવાય છે, તે તેનું આ નામ ને ગૌણુ નામ-અયથાર્થ નામ છે માતવાહક, બીજાપક આ બે નામે પણ ક્ષુદ્ર કીટ વિશેષતા છે. આ સકુન વગેરે શબ્દ અગુણ નિષ્પન્ન છે એથી सेना सन्ताव नमो नाममा ५२वामा मान्य छ, (से तं नो गोणे) मा प्रभा मा ना भी नाम छ, (से किं तं आयाणपएणं) 8 मत! આદાનપદથી જે નામ નિષ્પન્ન થાય છે તે શું છે?'
उत्तर-(आयाणपएण आवंती चाउमिज्जं असंखय अहातथिज्ज अहइज्ज जण्णइज्जं पुरिसइज्जं उमुकारिज एलइज्ज वीरियं धम्मो मग्गो समोसरणं जमईय) मध्ययननां मार सभा २ ५६ यात थाय छ, त 'माहान५४' छ
अ०३