Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1192
________________ चाइ (ण) 1168 - अभिधानराजेन्द्रः - भाग 3 चाउम्मासी भोगे परिचयंति, ते परिचाइणो, एवं ते भणंतस्स अयं दोसो भवति-जे इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषित भुज्यत इति / केइ अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसादिगु-णजुत्ते प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वाच्चतुर्यामता धर्मस्येति / इयं सामण्णे अब्भुज्जुया, ते कि अपरिचाइणो हवंति? आयरिअ आह-ते वि चेह भावना-मध्यमतीर्थकराणा वैदिहिकाना च चतुर्यामकधर्मास्य तिण्णि रयणकोडीओ परिचइऊण भावओ पव्वइया-अग्गी, उदयं, पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षया / महिला, तिण्णि रयणाणि लोगसाराणि परिचइऊण पव्वझ्या। दिट्ठतो- परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकएगो धम्मिपुरिसो सुधम्मसामिणो सगासे कट्टहारओ पव्यइओ, भिक्खं रतीर्थसाधव ऋजुजड़ाः, वक्रजडाश्चेति, तात्त्वादेव परिग्रहो वर्जनीय हिंडतो लोएण भण्णति-एसो सो कट्टहारओ पव्वइओ, सो सेहत्तेण इत्युपदिष्टो मैथुनवर्जनमवबोर्बु पालयितुं च न क्षमाः, मध्यमविदेहजआयरियं भणति-मयं अन्नत्थ णेह, अहं न सक्केमि अहियासित्तए। तीर्थकरतीर्थसाधवस्तु ऋजुप्राज्ञास्तद्वोर्ल्ड वर्जयितुं च क्षमा इति। आयरिएहिं अभओ आपुच्छिओ-वच्चामो त्ति / अभओ भणति भवतश्चात्र श्लोकोमासकप्पपाउग्गं खित्तं किं एयं न भवति, जेण अच्छक्के अन्नत्थ वच्चह ? "पुरिमा उजुजडाओ, वंकजडाओ य पच्छिमा। आयरिएहि भणियं-जहा सेहनिमित्तं / अभओ भणति-अत्थह वीसत्था, मज्झिया उज्जपण्णओ, तेण धम्मे दुहा कए॥१॥ अहमेयं लोग उवाएण निवारेमि। ठिओ आयरिओ। वितिए दिवसे तिन्नि पुरिमाण दुट्विसोज्झो उ, चरिमा दुरणुपालए। रयणकोडीओ ठवियाओ, उग्घोसावियं नयरे-जहा अभओ दाणं देति। कप्पे मज्झिमगाणं तु, सुविसोज्झे सुपालए त्ति // 2 // " स्था० लोगो आगतो। भणियं च णेण-तस्साइंएयाओ तिन्नि कोडीओ देमि,जो 4 ठा०१ उ० / “अज्जा वि णं सुपासा पासावचेजा आगमेस्साए एयाई तिन्नि परिहरइ-अग्गी, पाणियं, महिलियं या लोगो भणति-एतेहि उस्सप्पिणीए चाउञ्जामं धम्म पन्नवित्ता सिज्झिहिंति० जाव अंतं विणा किं सुवन्नकोडीहिं / अभओ भणति तो किं भण्णह-दमओ त्ति काहिति" / / स्था०६ ठा० / पञ्चयामचतुर्यामधर्मविचारः केशिनं प्रति पव्यइओ। जो विणिरत्थओ पव्वइओ तेण विएयाओ तिन्नि सुवन्नकोडीओ गौतमेनोद्भावितः / उत्त०५३ अ० / 'कप्पट्टिई शब्दे आस्मिन्नेव भागे परिचत्ताओ। सच्चं सामि ! ट्ठिओ लोगो पत्तीओ। तम्हा अत्थपरिहीणो वि 233 पृष्ठे 'अकप्पट्टिई' शब्दे च प्रथमभागे 117 पृष्ठे चातुर्यामिकपञ्च यामिकानां कल्पाऽकल्पविधिरुक्तः) संजमे ठिओ तिन्नि लोगसाराणि-अग्गी उदयं महिलाओ य परिचयंतो चाइ त्ति लब्भति।” कृतं प्रसङ्गेति सूत्रार्थः / दश०२ अ० / अष्ट० / चाउत्थिय पुं० (चातुर्थिक)। चतुर्थे चतुर्थेऽह्नि जायमाने रोगभेदे, जी०३ प्रति। चाउंडा स्त्री० (चामुंडा) / “यमुनाचामुण्डाकामुकातिमुक्त के चाउद्दसी स्त्री० (चातुर्दशी)। प्रतिपद आरभ्य चतुर्दशऽहोरात्रे, ज्यो०३ मोऽनुनासिकश्च" ||8/17811 / / इति मस्य स्थानेऽनुनासिकः / पाहु०।द०प० / “चाउद्दसिंपन्नरसिं, वजेज्जा अट्टमिं च नवमिं च।" विशे०। चण्डमुण्डविघातिन्याम्, प्रा०१ पाद। चाउम्मास पुं० (चातुर्मास)। चत्वारो मासाः समाहृताश्चतुर्मास, तदेव चाउकोण त्रि० (चतुष्कोण)। चत्वारः कोणा असयो यस्य सः। चतुरस्त्रे, चातुर्मासम् / मासचतुष्के, यथा आषाढ्याः कार्तिकी यावत् उत्कृष्टः जी०३ प्रति०। पर्युषणाकल्पः / पञ्चा०१७ विव० / प्रव०। चतुषु मासे भवे, पञ्चा०१५ चाउघंट त्रि० (चतुर्घण्ट) / चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्चाल विव० / चतुर्मासकत्रयाद्धा श्राद्धिका कुत उपविशतीति प्रश्ने, उत्तरम्म्बमाना यस्य सः / नि०१ वर्ग। ज०। ज्ञा०। चतुर्घण्टोपेते, भ० श०३३३०। सप्तमीतः उपविसति, परं पूर्णिमावासरे सुपर्वतिथित्यादात्मन इति। 155 वाउजाम न० (चातुर्याम)। चतुर्णा परिग्रहविरत्यन्तर्भूतब्रह्मचर्यत्वेन चतुः प्र० सेन०४ उल्ला० / अथ वटपल्लीयपन्यासपद्मविजयगणिकृतप्रश्नासङ्ख्यानां यामानां समाहारश्चतुर्यामम्। पञ्चा०१७ विव० / पं० भा० / स्तदुत्तराणि च यथा-सामाचार्यां चत्वारि पञ्च वा योजनानि गन्तुमागन्तुं स्था०। तदेव चातुर्यामम्। प्रव०७७ द्वार। नि० चू० / चतुर्महाव्रत्याम्, च कल्पते इत्युक्तमस्ति, तद्गमनागमनमाश्रित्य, किं वा गमनमास्था०। श्रित्यैवेति प्रश्ने, उत्तरम्-चतर्मासकमध्ये ग्लानौषधादिकारणे चत्वारि भरहेरवएसु णं वासेसु पुरिमपच्छिमवज्जा मज्झिमगा वावीसं पञ्च वा योजनानि गच्छति, तान्येवागच्छति, न तु ग्लानौषधादिकार्ये अरहंता भगवंता चाउजामं धम्म पन्नविंति। तं जहा-सव्वाओ संपूर्णे सति क्षणमात्रमपि तत्र तिष्ठति, तथा यत्सक्रोशं योजनमस्ति पाणाइवायाओ वेरमणं, एवं मुसावायाओ, अदिन्नादाणाओ, तद्गमनागमनाभ्यां ज्ञेयमिति। 357 प्र० सेन०३ उल्ला०। सव्वाओ वहिद्धादाणाओ वेरमणं,सव्वेसुणं महाविदेहेसु अरहंता चाउम्मासिय पुं० (चातुर्मासिक)। कृत्याविशेषे, पाक्षिकचातुर्मासिकाभगवंता चाउज्जामं धम्म पन्नवयंति / तं जहा-सव्वाओ दितपः कियता कालेन प्राप्यते इति प्रश्ने, उत्तरम्-यथा शक्त्या तत्तपः पाणाइवायाओ वेरमणं० जाव सव्वाओवहिद्धादाणाओ वेरमणं॥ त्वरितमेव पूर्णीभवति तथा विधीयते, कालनियमस्तु ग्रन्थे ज्ञातो द्वाविंशतिरिति / चत्वारो यमा एवं यामा निवृत्तयो यस्मिन् स तथा / नास्तीति। 34 प्र० सेन०४ उल्ला०। (बहिद्धादाणाओत्ति) बहिद्धा मैथुनं, परिग्रहविशेषः, आदानं च परिग्रहः, चाउम्मासी स्त्री० (चातुमासी)। चातुमास्ये, ध० / तयोर्द्वन्द्वैकत्वम् / अथवा-आदीयत इत्यादानं परिग्राह्य वस्तु, तच ('पजुसणा' शब्द साधूनां सामाचारी वक्ष्यते) श्रावकाणां धर्मोपकरणमपि भवतीत्यत आह-बहिस्ताद्धर्मोपक-रणाबहिर्यदिति, | तु चातुर्मासीकृत्यानि यथा-पूर्व प्रतिपन्नवते न प्रतिचतुर्मा -

Loading...

Page Navigation
1 ... 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388