Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छैयारिह 1362 - अभिधानराजेन्द्रः - भाग 3 छोहो पण उक्कोसं तवभूमि, समईओ मावसेमचरणो य। पर्यन्तानां वृत्तं परस्परं संबन्धघट्टनालक्षणं वर्तनं वृत्तिर्यत्र तच्छेदवृत्तम् छेयं पणगाईयं, पावइ जा धरेइ परियाओ॥२॥ तच संहननं च तथा। कीलिकामर्कटबन्धरहितेऽस्थिपर्यन्तमात्रसंम्पर्शिनि त्रिभिविशेषकम् / तपोगर्वितः षण्मासक्षपणकोऽन्यो वा विप्रकृष्टपः षष्ठे संहनने, कर्म०१ कर्म०। करणक्षमः तपसश्चासमर्थोऽसहिष्णुः-ग्लानो, बालो, वृद्धो वा, छेवट्टसंघयणणाम न० (सेवार्तसंहनननामन) सेवार्तसंहनननिबन्धनं तपोऽअद्दधानश्च, तपसा वा पुनर्दीयमानेनाऽपिन दम्यते, अतिपरिणा- नाम यदुदयाच्छरीरे सेवार्तसंहननं भवति / सेवार्तसंहनननामकर्मभेदे, मिकोऽपवादैकप्रशक्तः आतप्रसंगीच यो मुहर्मुहस्तदेवातिचारपदं सेवते, कर्म०१ कम०। पं० सं०। बहुतरं वा अतिचारस्थानं से बते / / 20 / / सुबहुनुत्तरगुणान् | छेवट्टिसंघयण न० छेदवर्तिसंहनन यत्रास्थीनि परस्परं छेदेन वर्तन्ते न पिण्डविशुद्ध्यादीन् भंशयति विनाशयतीत्येवंशीलः सुबहूत्तरगुणभ्रंशी / कीलिकामात्रेणाऽपिबन्धः। षष्ठे संहनने, तच्च प्रायो मनुष्याऽऽदीना नित्य छेदाऽऽपत्तिषु प्रमअँश्च येनातिचारेणछेदाऽपत्तिर्भवतितमवातिचार पुनः ___ स्नेहाभ्यङ्गाऽऽदिरूपां परिशीलनामपेक्षते / जी०१ प्रति०। पुनः यः करोति, योऽपिच पार्श्वस्थाऽऽदिः, आदिशब्दादवसन्नः कुशीलः छेवाडी स्त्री० (छेदपाटी) पुस्तकभेदे, प्रव०। ससक्तो नित्यवासी वा, यतीनां साधूनां संविनानां बहुशोऽनेकशः इदानीं वक्ष्ये छेदपाटी पुस्तकम्। यथा-तनुभिः स्तोकैः पत्रैरूच्छ्रितरूपः परितर्पको वैयावृत्यकरः // 81 // तथा उत्कृष्टा तपोभूमिरादिजिनतीर्थे किश्चिदुन्नतो भवति छेदपाटीपुस्तक इति बुधा ब्रुवते।लक्षणान्तरमाह - संवत्सरे, मध्यमजिनतीर्थेष्वष्टौ मासाः, श्रीवीरतीर्थे षण्मासाः, तां दीहो वा हस्सो वा, जो पिहुलो होइ अप्पबाहल्लो। तपोभूमि समतीतः प्रतिक्रान्तः तदधिकप्रायश्चित्तयोग्यमतीचारजातं तं मुणियसमयसारा, ,वाडिपुत्थं भणंतीह॥६७५।। कृतवानित्यर्थः / सावशेषचरणश्च क्रियमाणेऽपि पर्यायच्छेदे यस्य दी? वा महान, हस्वो वा लघुर्पः पृथुलो विस्तृतोऽल्पबाहल्यश्च सावशेषश्चरणपर्यायो भवति स साधुः, पूर्वगाथाद्वयोक्तश्च तपोगर्वि- स्वल्पपिण्डो भवति, तं ज्ञातसमयसाराः छेदपाटीपुस्तकं भणन्तीह ताऽऽदिः तपोऽहंगप्रायश्चित्ताऽऽपत्तावपि पञ्चकाऽऽदिकम् आदिाब्दा- शासने, न चैतत्स्वमनीषिकया व्याख्यायते / प्रव०८० द्वार / ध०। दशकपञ्चदशकाऽऽदिकम्, अतीचारानुमानेन, छेदं व्रतपर्यायच्छेदनरूपं आचा० / आव०। दश०। बृ०। स्था०। जीत०। प्राप्नोति, यावत्पर्यायं धरति, सर्वपर्यायच्छेदो यावन्न भवतीत्यर्थः / "उणुपत्तेहिं उस्सीओ छेवाडी"| नि० चू०१२ उ०। वल्लाऽऽदिफसर्वदेहि मूलं स्यादिति / उक्तं च छेदाईम् / जीत०) लिकायाम्, जीवा०३ प्रति०। आ०म० / ठा० / छेल (देशी) छागे, दे० ना०३ वग। छोइअ (देशी) दासे, दे० ना०३ वर्ग। छेल अं(देशी) छागे, दे० ना०३ वर्ग। छोडिय त्रि० (छोटित) मुक्तबन्धने, तं० आ०म०।छादते, आव०१ अ० छेलावण (य) न० (छेलापन (क)) देशी-हर्षनादाऽऽदौ, आ०म०प्र०) छोडिया स्त्री० (छोटिका) छुट्- ज्युला तर्जन्यङ्गुष्ठध्वनौ, वाच01आव०। संप्रति छेलापनकद्वारमाह - छीमुं अव्य० (छुटित्वा) पिधायेत्यर्थे, नि० चू०१ उ०। छेलावणमुक्किट्ठा-इबालकीलावणं च सूटाइ। छोभ (देशी) पिशुने, दे० ना०३ वर्ग / "छेलापनकम्" इति देशीवचनम्, तच्चानेकार्थम् तथा चाह- "उक्किट्ठाइ” | छोभत्थ (देशी) अप्रिये, दे० ना०३ वर्ग। इत्यादि। उत्कृष्ट नाम हर्षवशात् उत्कर्षेण नन्दनम्। आदिशब्दात्सिंह- | छोन्भाइत्ती (देशी) अस्पृश्य याम्, अद्वेष्यायां च। दे० ना०३ वर्ग। नादिताऽऽदिपरिग्रहः / यदि वा बालक्रीडन, छेलापनकम, अथवा छोभ पुं० (क्षोभ) निस्सहाये, क्षोभणीये च / प्रश्न०३ आश्र० द्वार / सेण्टितादि। आ०म०प्र०। आ० चू०। अभ्याख्याने, बृ०१ उ०। छेलिय न० (सेण्टित) सेण्टनेऽनक्षरश्रुतभेदे, आ०म०प्र० / नंगा | | छोभग न० (छोभक) अभ्याख्याने, व्य०२ उ०। आ०चून छोभगदिण्ण त्रि० (छोभकदत्त) छोभकमभ्याख्यानं दत्तं यस्मिन् स छेली (देशी) अल्पप्रसूनायां मालायाम, दे० ना०३ वर्ग। छोभकदत्तः / तान्तस्य परनिपातः प्राकृतत्वात, सुखादिदर्शनाद्वा / छेवग त्रि० (क्षेपक) मारौ, व्य०५ उ०। आश, नि० चू०१ उ०। अभ्याख्याते, व्य०२ उ०। छेवट्टसंघयण न० (सेवार्तसंहनन) सेवामार्त सेवामागतमिति सेवार्तम्। / छोभवंदणन० (छोभवन्दन) आरभट्या वन्दने, आव०२ अ०। सेवया ऋतं व्याप्त सेवार्तम् तच संहननं च सेवार्तसंहननमा अस्थिद्वय- | छोल्ल धा० (तक्ष) भ्वा०-पर०-सक०-सेट् / “तक्ष्यादीनां पर्यन्तस्यर्शनलक्षणे षष्ठ संहनने, स्था०६ ठा० / यत्र परस्परपर्यन्तस्य छोल्लाऽऽदयः"||४३६५। अपभ्रंशे तक्षप्रभृतीनां धातूनां 'छोल्ल' स्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यग- इत्यादय आदेशा भवन्ति “जइशाश छोल्लिजंतु"। यदिशशिनं तदन्तु। विश्रामणाऽऽदिरूपां च परिशीलनां नित्यमपेक्षन्ते। कर्म०१ कर्म०। पं० प्रा०४ पाद / ग्रहणे, संवरणे च / वाच०। सं० / स०। शक्तिविशेषपक्ष त्वेवविधदावदिरिव दृढत्वं संहननमिति। छोल्लण न० (तक्षण) तक्ष-भावे ल्युट् / (चाँल्लना) (छोलना) व्यापारे, स्था०६ ठा०। वाच। निस्तुषीकरणे, ज्ञा०१ श्रु०७ अ०। *छेदड्डत्तसंहनन न० प्राकृते दकारस्य क्षुप्तस्य दर्शनात्, छेदानामस्थि- | छोहो (देशी) समूहे, विक्षेपे च / दे० ना०३ वर्ग।

Page Navigation
1 ... 1384 1385 1386 1387 1388