Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1385
________________ छेयसारहि 1361 - अभिधानराजेन्द्रः - भाग 3 छयारिह छेयमारहि (ण) पुं० (छेकसारथिन) प्राजितरि, आ०। छेयसुत्त न०(छेदमूत्र) कल्याऽऽदौ, आ०म०द्वि०। महा०। (छेदसूत्रव्युच्छित्तिकालस्तु'वोच्छित्ति' शब्देऽग्रे वक्ष्यते) "परिणाम अपरिणामा, अइपरिणामा य तिविह पुरिसा तु / णातूण छेदसुत्तं, परिणामगें होति दायव्वं / / " पं० भा०। ('अइपरिणामग' शब्दे प्रथमभागे 4 पृष्ठे चैतद् व्याख्यातम्) छेयसुद्धि स्त्री० (छेयशुद्धि) पदे पदे तद्योगक्षेमकारिक्रियोपदर्शने, ध०१ अधि०। विधिप्रतिषेधयोरबाधकस्य सम्यक् तत्यालनोपायभूतस्यानुठानस्योक्ती, हारि०१ अष्ट०। तत्स्वरूपं यथातत्संभवपालनावेष्टोक्तिश्छेद इति / तयोर्विधिप्रतिषेधयोरनाविभूतयो संभवः, प्रादुर्भूतयोश्च पालना रक्षारूपा, ततस्तत्संभवालनार्थ या चेष्टा मिक्षाऽटनाऽदिबाह्यक्रियारूपा, तस्या उक्तिः छेदः / यथा-कषशुद्धावप्यान्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकाऽऽदेः छेदमाद्धियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते, सचच्छेदो विशुद्धबाह्यचेष्टारूपो, विशुद्धा चेष्टा सा, यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ स्वात्मानं लभेते, लब्धाऽऽत्मानौ चातीचारलक्षणोपचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते, स धर्मः छेदशुद्ध इति / ध०१ अधि० / “वज्झाणुहाणेणं, जेण न बाहिजए तय णियमा। संभवइय परिसुद्धं, सो पुण धम्माम्मि छेउत्ति" / / 2 / / स्था०३२ श्लो० टी०। छेदमधिकृत्याऽऽह - सइ अप्पमत्तयाए, संजमनोएसु विविहभेएसु। जा धम्मिअस्स वित्ती, एवज्झं अणुट्ठाणं // 72 // सदा अप्रमत्ततया हेतुभूतया, संयमयोगेषु कुशलव्यापारेषु विविधभेदब्वनेकप्रकारेषु, या धर्मिकस्य साधोः वृत्तिर्वर्तना, एतद् बाह्यमनुष्ठानमिहाधिकृतमिति गाथार्थः // 72 // एएण न बाहिज्जइ, संभवइ अतं दुगंपिनिअमेण। एसवयणेण सुद्धो, जो सो छेएण सुद्धो त्ति ||73|| एतेनानुष्ठाननन बाध्यते, संभवति च वृद्धिं याति, तद्वयमपि विधिप्रतिवेधरूपं नियमेन एतद्ववनेन यथोदितानुष्ठानोक्त्या शुद्धोय आगमः स छेदेन शुद्ध इति गाथार्थः॥७३|| इहैवोदाहरणमाह - जह पंचसु समिईसुं, तीसु अगुत्तीसु अप्पमत्तेण। सव्यं चिय कायव्वं, जइणा सइ काइगाई वि / / 74 / / यथा पञ्चसु सामितिष्वीर्यासमित्यादिरूपासु, तिसृषु च गुप्तिषु मनोगुप्त्यादिरूपासु, अप्रमत्तेन सता सर्वमेवानुष्ठानं कर्तव्यं यतिना साधुना, सदा, कायिकाऽऽद्यपि, आस्तांतावदन्यदितिगाथार्थः।।७४|| | तथाजे खलु पमायजणगा, वसहाई ते वि वञ्जणिज्जा उ। महुअरवित्तीऐं तहा, पालेअव्वो अअप्पा णो 1175 / / ये खलु प्रमादजनका : परम्पराया वसत्यादयः, आदिशब्दात्स्थानदेश / परिग्रहः तेऽपि वर्जनीया एव सर्वथा, मधुकरवृत्त्या बृहिकुसुमपीडापरि हारेण, तथा पालनीय एवाऽऽत्मा, नोकाले स्वाज्य इति गाथार्थः / / 7 / / अत्र व्यतिरेकमाहजत्थ उपमत्तयाए संजमजोएस विविहभेएस। नो धम्मिअस्स वित्ती, अणणुट्ठाणं तय होइ॥७६|| यत्र तु प्रमत्ततया हेतुभूतया, संयमयोगेषु संयमव्यापारेषु, विविधमेदेषु विचित्रेष्वित्यर्थः / नो धर्मिकस्य तथाविधयतेः, वृत्तिर्वर्तना, अननुष्ठान वस्तुस्थित्या तद्भवति, तत्कार्यासाधकत्वादिति गाथार्थः / / 7 / / एएणं वाहिज्जइ, संभवइ अतं दुगं न णिअमेण। एअवयणोववेओ, जो सो छेएण नो सुद्धो // 77|| एतेनानुष्ठानेन बाध्यते, संभवति च वृद्धिमुपगच्छति च, तद् द्वयं विधिप्रतिषेधरूपंन नियमेन, एतद्वचनोपेत इत्थेविधानुष्ठानवचनेन युक्तो य आगमः स छेदेन प्रस्तुतेन न शुद्ध इति गाथार्थः // 77 // अत्रैवोदाहरणमाह - जह देवाणं संगी-अगाइकजम्मि उज्जमो जइणो। कंदप्पाई करणं, असब्भवयणाभिहाणं च // 78|| यथा देवानां संगीतकाऽऽदिकार्यनिमित्तमुद्यमो यतेः प्रव्रजितस्य / यथोक्तम्- "संगीतकेन देवस्य, प्रतराऽऽवरणवाधः / तत्प्रीत्यर्थमतो यत्नः, तत्र कार्यो विशेषतः // 1 // " तथा कन्दाऽऽदिकरणं भूक्षेपाऽऽदिना, तथाऽसभ्यवचनाभिधानं च ब्रह्मधातकोऽहमित्यादि। एवं किल तद्वेदनीयकर्मक्षय इति गाथार्थः।। तह अन्नधम्मियाणं, उच्छे ओ भोअणं गिहे गंतं / असिधाराइ अ ए,पापं बज्झं अणुट्ठाणं // 76 / / तथा अन्यधर्मिकाणां तीर्थान्तरीयाणामुच्छेदो विनाशः / यथोक्तम“अन्यधर्मस्थिताः सत्त्वाः, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, विधिदोषोन विद्यते॥१॥" इति। ततो भोजनं गृह एवैकान्तं तदनुग्रहाय, तथा असिधाराऽऽदिबधं प्रकृष्टन्द्रियजयाय, एतत्पापं पापहेतुत्वाद्, बाह्यमनुष्ठानमशोभनमिति गाथार्थः 76 // पं०व०३ द्वार। छेयस्सुय न० (छेदश्रुत) छेदश्रुतानि कल्पव्यवहाराऽऽदीनि। तेषु, व्य०१ उ०। (छेदश्रुतानि श्रमण्योऽपि व्याख्यास्यन्तीति 'आलोयणा' शब्दे द्वितीयभागे 428 पृष्ठे उक्तम्। श्रावकाः छेदसूत्राणि न पाठयितव्या इति श्रावकपाठनाधिकारे व्याख्यास्यते) छेयायरिय पुं० (छेकाचार्य) शिल्पाऽऽचार्ये, भ०७०६ उ०। रा० "छेयायरियउवएसमइकप्पणाविगप्पेहिं छेको य न पुणो" आचार्यः शिल्पोपदेशदाना, तस्योपदेशामतिर्बुद्धिः, तस्या या कल्पनाविकल्पाः क्लृप्तिभेदास्ते तथा तैः / भ०७ श०६ उ०। छेयारिड न० (छेदाई) यथा शेषाङ्ग रक्षार्थ व्याधिदूषितमङ्ग छिद्यते, एवं व्रतशेषपर्यायरक्षार्थमतीचारानुमानेन दूषितः पर्यायोयत्र छिद्यते तच्छेदाहः / जीत०। पर्यायच्छेदयोग्ये सप्तमे प्रायश्चित्ते, स्था०१० ठा०। इदानीं छेदाहप्रायश्चित्तं गाथात्रयेणाऽऽह - तवगव्विओ तवस्स य, असमत्थो तवमसद्दहंतो य। तवसा च जो न दमइ, अइपरिणाम-प्पसंगी य॥८०|| सुबहुत्तरगुणभंसी, छेयावत्तिसु पसज्जमाणो य। पासत्थाई जो विय, जईण पडितप्पओ बहुसो।।८१||

Loading...

Page Navigation
1 ... 1383 1384 1385 1386 1387 1388