Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1383
________________ छीरुल 1356 - अभिधानराजेन्द्रः - भाग 3 छेओवट्ठावणिय छीरुल पुं०(क्षीरल) भुजपरिसंपविशेषे, प्रश्न०१आश्र० द्वार। छुह धा० (क्षिप) दिवा० पर० सक० अनिट् / “क्षिफेर्गलत्थामक्ख*छुछु अनुकरणशब्दः / दुष्टजीवनिवारणे, वृ०१ उ०। सोल्लपेल्लणोल्लछुहहुलपरीघत्ताः"1८!१४३। इति क्षिपेः 'छुह' छुई (देशी) वलाकायाम्, दे० ना०३ वर्ग! आदेशः / 'छुहई। प्रा०४ पाद / प्रेरणे, वाच० / 'छुहइति' प्रवेशयति। कुंकुंमुसय (देशी) रणरणके, दे० ना०३ वर्ग। व्य०१ उ० / 'छुहति' प्रक्षिपन्ति / आ०म०प्र०! छंदं (देशी) बहुनि, दे० ना०३ वर्ग। छुहा स्त्री० (क्षुधा) “छोऽक्ष्यादौ" |8/2 / 17 / इति क्षस्य छः / प्रा०२ छुकारण न० (धिक्कारण) धिक्कारे, पुनः पुनर्धिक्कारे च 1 बृ०२ उ०।। पाद / बुभुक्षायाम, पं० सू०३ सूत्र / आ०म०। उत्त०। “पंथसमा नऽस्थि छुच्छुक्करंत त्रि० (छुच्छुकुर्वत्) छुच्छुगितिशब्देन कुक्कुरान् निवारयति, जरा, दारिद्दसमोय परिभवो नऽस्थि। मरणसमं नऽत्थि भयं, छुहासमा आ०म० द्वि०। आचा०॥ वेयणां नऽस्थि"||१|| गच्छा०२ अघि० / “क्षुधातः साधु-रेषणां छुञ्जमाण त्रि० (क्षुद्यमान) पीड्यमाने, संथा०। नातिलजयेत् / यात्रामात्रोदिता विद्वानदीनो वल्कलश्चरेत् ||1||" छुड्डु त्रि० (छुटित) मुक्ते,, आव०४ अ०। आ०म०वि०। छुड्डिया स्त्री० (क्षुद्रिका) आभरणाविशेषे, प्रश्न०५ सम्ब० द्वार। सुधा स्त्री० “षट्शमीशावसुधासप्तपर्णेष्वादेश्छः"|८/१।२६५। इति छुण्ण त्रि० (क्षुण्ण) क्षुद-क्तः। “छोऽक्ष्यादौ" / / 17 / इति क्षस्य सस्य छः / प्रा०१ पाद। अमृते, लेपन (कलीचून) द्रव्ये, वाच०। छः / प्रा०२ पाद। अभ्यस्ते, विहते, चूर्णीकृते चा वाच०। पिष्ट, संथा०। छुहिअ (देशी) लिप्ते, दे० ना०३ वर्ग। आचा०। छूढ त्रि० (क्षिप्त) क्षिप-क्तः / “वृक्षक्षिप्तयो रुक्खछुढौ"14।२।१२७१ छुण्णादुण्ण त्रि० (क्षुण्णाक्षुण्ण) पिष्टापिष्टे, संथा०। इति क्षिप्तस्य 'छुढं आदेशः / प्रा०२ पाद। “नदीर्घानुस्वारात्"।पा। छुत्त त्रि० (छुप्त) स्पृष्टे, आचा०१ श्रु०१ अ०४ उ०। सूत्र०। 62 / दीर्घानुस्वाराभ्यां लाक्षणिकाभ्यामलााणिकाभ्यां च परओ *सुप्त न० स्वप-भावे क्तः। संप्रसारणम्। निद्रायाम्, शयने, सुषुप्तौ, शेषादेशयोर्द्वित्वं न भवति।प्रा०२पाद। प्रेरिते,त्यक्ते, विकीर्णे, अवज्ञाते, कर्तरि-क्तः। निद्रिते, त्रि०ा वाच०। रागद्वेषादिवशाद्विषयाऽऽसक्तचित्ते, वायुरोगग्रस्त च / वाचा नि० चू०। छुद्दहीर (देशी) न० शिशौ, विधौ च / दे० ना०३ वर्ग। व्य०। उत्त०। छुन्द पुं०(आक्रम) आ-क्रम-घञ्- अवृद्धिः / “आक्रमेरोहावोत्था- / छेओ (देशी) अन्ते, देवरे च / दे० ना०३ वर्ग। रच्छन्दाः "||4|160 // इत्याक्रमेः 'छन्द' आदेशः। प्रा०४ पाद।। छेओवद्रावण न०(छेदोपस्थापन) छेदेन पर्वपर्यायनिरोधेन उपस्थापबलेनातिक्रमणे, वाचा नमारोपणं महाव्रतानां यत्र तच्छेदोपस्थापनम् / संयमभेदे, पञ्चा०११ छुप्प धा० (क्षुप) तुदा०-पर०-सक०-अनिट् / “गमादीनां द्वित्वम्" विव०। अनु०। “छेतूण तुपरियागं, पोराणं तो ठवित्ति अप्पाणं। धम्मम्मि |८।४।२४६गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति, तत्सन्नियोगे पंचजामे, छेआवेट्टावणे स खलु"|| पं०भा०। क्यस्य च लुक, इति पस्य द्वित्वम् / 'छुप्पइ-छुविजइ' क्षुप्यते। | छेओवट्ठावणिय पुं० (छेदोपस्थपनिक (नीय)) छेदस्य पूर्वपर्यायप्रा०४ पाद। स्योपस्थापनंच व्रतेषु यत्र तच्छेदोपस्थापनम्। तदेव छेदोपस्थापनिकम् / छुप्पंत त्रि० (क्षिपत्) प्रक्षिपति, नि० चू०१ उ०। ते वा विचेते यत्र तच्छेदोपस्थापनम् / अथवा- पूर्वपर्यायच्छेदेन छुमा स्त्री० (क्षमा) भूमौ, दश०१ चू०। उपस्थाप्यते आरोप्यते यन्महाव्रतलक्षणं चारित्रंतच्छेदोपस्थापनीयम्। छुर धा० (छुर) तुदा०-पर०-सक०-सेट् / छुरति, अच्छुरीत, चुच्छोर, तदपि द्विधा-अनतिचार, सातिचारं च / तत्रानतिचारम् - यदित्वरछुरितः। लेपने, वाच०। भ्वा०-पर०-सक०-सेट् / छोरति, अच्छोरीत्, सामायिकस्य शिष्यकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिचुच्छोर। छेदे, वाचन पत्तौ / सातिचार-यन्मूलप्रायचित्तप्राप्तस्येति / इहापि गाथे - क्षुर पु०क्षुर-कः, क्षु-रक्वा / “छोऽक्ष्यादौ"|८/२।१७। इति क्षस्य छः। "परियायस्यच्छेओ, जत्थोवट्ठावणं वएसुचच्छेदो। प्रा०२ पाद। नापितास्त्रे, पश्यादीनां शफे, (खुर) कोकिलाक्षे, गोक्षुरे, छेदोवट्ठावणमिह, तमणइयारेतरं दुविहं।।१।। महापिण्डीतके, वाणे च। खट्वादिपादुकायाम्, वाच०। सेहस्स निरइयारं, तित्थंतरसंकमेव तं होज्जा। छुरघरय न० (क्षुरगृहक) नापितस्य चर्मोदिमये क्षुरकर्ताधारे मूलगुणघाइणो सा-इयारमुभयं च ठियकप्ये" / / 2 / / उपकरणे, नि० चू०१ उ०। प्रथमपश्चिमतीर्थयोरित्यर्थः / स्था०५ ठा०२ उ० / भ० / पञ्चा० / छुरमड्डि (देशी) क्षुरहस्ते, दे० ना०३ वर्ग: अनु०। विशे०। उत्त० / कर्म०। पं० सं०।स्था०। आ० म०। छुरमुंड पुं० (क्षुरमण्ड) क्षुरमुण्डितशिरसि, पञ्चा०१० विव०। अथ छेदोपस्यापनाय साधूनां कल्पस्थितिमाह - छुरिया स्त्री० (छुरिका) छुर-छेदे, स्वार्थे कः, टापि अत इत्वम् / दसठाणठितो कप्पो, पुरिमस्सय पच्छिमस्सय जिणस्स। स्वनामख्याते अस्त्रभेदे, वाच०। आचा०ा आ०म०। उत्त० / मृत्तिकायाम, एसो धुतरयकप्पो, दसठाणपतिहितो होति / / दे० ना०३ वर्ग। दशस्थानस्थितः कल्पः पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थक

Loading...

Page Navigation
1 ... 1381 1382 1383 1384 1385 1386 1387 1388