Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छिच्छि 1357 - अभिधानराजेन्द्रः - भाग 3 छिण्णावाय छिच्छि अव्य० (धिधिक्) वीप्सायां द्वित्वम् / “गोणादयः" |8|| मंगलमुक्किट्ट" इति श्लोकम् / तथा ह्ययं श्लोकः छिन्नच्छेदनयमतेन 174 / इति धिग्धिगित्थस्य स्थाने 'छिछि इत्यादेशो निपातनात्। प्रा०२ व्याख्यायमानो न द्वितीयादीन् श्लोकानपेक्षते, नापि द्वितीयादयः पाद। निन्दायाम, एतद्योगे निन्दावाच काच्छब्दाद् द्वितीया। “धिक धिक् श्लोका अमुम् / अयमत्राभिप्रायः तथा कथञ्चनाप्यमुंश्लाक पूर्वसूरयः शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा।" वाच०। छिन्नच्छेदनयमते व्याख्यान्ति स्म, यथा न मनागपि द्वितीयादिश्लोकाछिच्छिक्कार पुं० (घिधिक्कार) पुनःपुनर्धिक्कारे, स्था०५ ठा०३ उ०। नामपेक्षा भवति, द्वितीयादीनपि श्लोकान् तथा व्याख्यानयन्ति स्म, छिज्जन० (छेद्य) छेत्तुं योग्ये, सूत्र०२ श्रु०५ अ०। यथा न तेषां प्रथमश्लोक स्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण छिज्जउं अव्य०(छेत्तुं) द्विधा कर्तुमित्यर्थे, तं०। पारस्परं निरपेक्षाणि व्याख्यान्ति स्मस छिन्नच्छेदनयः। छिन्नो द्विधाकृतः छिज्जमाण त्रि० (छिद्यमान) खङ्गादिभिः खण्ड्यमाने, उपा०७ अ०। | पृथक्कृतः छेदः पर्यन्तो येन स छिन्नच्छेदः, प्रत्येकं कल्पितपर्यन्त छिद्यमानं छिन्नम्। भ०१ श०१ उ०। प्रश्न०। विपा०। इत्यर्थः / स चासौ नयश्च छिन्नच्छेदनयः। नं० आ० म०। स०। छिड्ड न० (छिद्र) छिद्- रक् / छिद्र-अच् वा / दूषणे, गर्ते, अवकाशे, छिण्णच्छे यणइय त्रि० (छिन्नच्छेदनयिक) छिन्नछेदनयोऽस्त्यस्य ज्योतिषोक्ते लग्नतोऽष्टमस्थाने, वाच० / प्रवेशद्वारे, प्रश्न०३ आश्र० "अतोऽनेकस्वरात्" ||७/शा इतीकप्रत्ययः / छिन्नच्छेदनयवति, द्वार / नि०चू० / राजव्यापारविरलत्वे, विपा०१ श्रु०२ अ० / तथा दृष्टिवादे ऋजुसूत्रादीनि द्वाविंशतिः सूत्राणि छिन्नच्छेदनविकानि। नं०। स०। अल्पपरिवारत्वे, विपा०१ श्रु०१ अ०। छिदश्छेदनस्यास्तित्वाच्छिद्रम्। छिण्णजाला स्त्री० (छिन्नज्वाला) इन्धनस्थाग्नित्रुटितार्चिर्षि, पञ्चा०१३ भ०२ श०२ उ०। विव०। छिडगुड पुं० (छिद्रगुड) फाणिते, नि० चू०१३ उ०। छिण्णद्धाणंतरन० (छिन्नाध्यान्तर) पथिभेदे, यत्र ग्रामनगरपल्लीव्रजिछिड्डधाति पुं० (छिद्रघातिन) छिद्रे अक्सरे घ्नन्तीत्येवंशीला येते तथा। काना किश्चिदेकतरमपि नास्ति, सर्वथैव शून्यत्वात्। बृ०१ उ०। सत्थवसरे घातकारिषु, प्रश्न०३ आश्र० द्वार / “छिड्डे परिसेवति"। छिण्णपुव्व त्रि० (छिन्नपूर्व) पूर्व द्विधा कृते, उत्त०१६ अ०। "छिड्डाते पुणो लोए चोप्पालए भण्णति" नि० चू०१ उ०। छिण्णबंधण पुं० (छिन्नबन्धन) छिन्नमपनीतं बन्धनं कषायात्मकं येन स छिडपाणि पुं० (छिद्रपाणि) सप्तविधपात्रनिर्योगसमन्विते जिनकल्पिके, | छिन्नबन्धनः। ममत्वरहिते, सूत्र०२ श्रु०८ अ० / व्य० / आचा०२ श्रु०१ अ०३ उ०। छिण्णमडंव न० (छिन्नमडम्ब) अनासन्नवसत्यन्तरे, “छिण्णमडवं णाम छिण्ण त्रि० (छिन्न) छिद्-क्तः। कृतच्छेदने,लूने, व्रणभेदे, वाच० / त्रुटिते, जस्स गामस्स णगरस्स वा उग्गदे सव्वासु दिसासु अण्णो गामो णऽस्थि आतु० / निराकृते, आ० म० द्वि०। आचा०: अपनीते, सूत्र०१ श्रु०५ गोकुलं वा तच्छिण्णमडंवं, तं च अखेत्तं भवति" नि०चू०१० उ०। अ० / अपगते, उत्त०२ अ० / विभक्त, ज्ञा०१ श्रु०१८ अ० / विपा०) छिण्णरुह पुं० (छिन्नरुह) छिन्नः सन् रोहति / रुह-कः / तिलकवृक्षे, “वाहच्छिन्ना व गद्दभा"। छिन्नाः कर्षितास्त्रुटिताः। सूत्र०१ श्रु०३ अ०४ गुडूच्याम्, स्त्री० ! स्वर्णकेतक्याम्, शल्लक्यां च / स्त्री० / वाच० / उ० / त्रोटिते, सूत्र०१ श्रु०११ अ० छिद्यते इति छिन्नम् / वस्त्रादीनां छित्त्वा गृहाद्यानीतं शुष्कताद्यवस्था प्राप्तमपि जलादिसामग्री प्राप्य मूषकादिना दशने, उत्त०१५ अ०। द्विधा कृते, नं०। आचा०। उत्त०। गुडूच्यादिवत्पुनरपि यत्प्ररोहति तच्छिन्नरुहम् / तदेतैर्लक्षणैः साधारण प्रश्नाविपा०। औ०। निर्धारिते, बृ०१ उ०। आरे, दे०ना०३वर्ग। शरीरं ज्ञेयमनन्तकायिकमित्यर्थः / प्रव०४ द्वार। प्रज्ञा०। छिण्णकहंकह त्रि० (छिन्नकथंकथ) छिन्ना अपनीता कथं कथमपि या | छिण्णसोय त्रि० (छिन्नशोक) नष्टशोके, ओघा प्रश्न०। कथा रागकथादिका विकथारूपा येन स छिन्नकथंकथः / यदि वा छिन्नस्रोतस् त्रि० छिन्नान्यपनीतानि स्रोतांसि संसारावतरणद्वाराणि कथमिङ्गितमरणप्रतिज्ञा निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स यथाविषयमिन्द्रियवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन छिन्नकथंकथः / दुष्करानुष्ठान विधायिनि, आचा०२ श्रु०८ अ०६ उ०। सः / सूत्र०६ श्रु०१५ अ०। स्त्रोतो द्विविधम्- द्रव्यस्रोतो, भावस्रोतश्च / छिण्णग्गंथ त्रि० (छिन्नग्रन्थ) छिन्नो ग्रन्थो धनधान्यादिः, तत्प्रतिबद्धो तत्र द्रव्यस्रोतो नद्यादिप्रवाहः / भावस्रोतश्च संसारसमुद्रपात्यशुभो वायेन सः। छिन्नस्त्यक्तो हिरण्यादिग्रन्थो येन स तथा निर्ग्रन्थे, स्था०६ लोकव्यवहारः, स छिन्नो येन स तथा। त्रुटितद्रव्यभवप्रवाहे, प्रश्न०५ ठा० / ज्ञा० / कल्प० / प्रश्न०। सम्ब० द्वार। औ०। सूत्र०। उत्त०। छिण्णच्छेय त्रि० (छिन्नच्छेद) छिन्नो द्विधाकृतः पृथक्कृतः छेदः पर्यन्तो / छिण्णाल पुं० (छिन्नाल) तथाविधदुष्टजातौ, “छिन्नाले छिंदई सेल्लिं" येन स छिन्नच्छेदः। प्रत्येकं कल्पितपर्यन्ते, नं०। उत्त०२७ अ० / 0 / जारे, दे० ना०३ वर्ग। छिण्णच्छेयणअपुं०(छिन्नच्छेदनय) यो नयः सूत्रं छेदेन छिन्नमेबाभिप्रेति, | छिण्णावाय त्रि० (छिन्नापात) छिन्नोऽपगत आपातोन्योऽन द्वितीयेन सूत्रेण सह संबन्धयति तस्मिन्नयविशेषे, यथा-“धम्मो न्यत आगमनात्मकोऽर्थार्जनस्य येषु ते छिन्नापाताः। विविक्ते

Page Navigation
1 ... 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388