Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छेओवट्ठावणिय 1360- अभिधानराजेन्द्रः - भाग 3 छेयवाइ रस्य, छेदोपस्थापनीयसाधूनां मन्तव्यः / तदेवम् एष धूतरजाः कल्पो | छेद पुं० छिद-भावे घन, अच्- वा। छेदने, छेदके, भाजके "छदं गुणं गुणं दशस्थानप्रतिष्ठितो भवति। छेदम्" इति लीलावती / कर्मणि घनु / खण्डे, त्रि०। खण्डार्थस्य तु तान्येव दश स्थानानि दर्शयति - त्रिलिङ्गत्वेन स्त्रियां गौरा० डीष, ततो नित्यमर्हति ठञ् छेदिकम् / आचेलकुद्धेसिय-सिज्जायररायपिंडकितिकम्मे। नित्यच्छेदा वेतसादौ, वाच०। पर्यन्ते, नं०। प्रश्न० / विनाशे, आ०म० वतजेट्टपडिक्कमणे,मासप्पजोसवणकप्पो।। द्वि० / विभजनाङ्के, मण्ड० / करपत्रादिभिः पाटने, आव०६ अ० / आचेलक्यमौद्देशिकं शय्यातरपिण्डो राजपिण्डकृतिकर्मव्रतानि (जेट्ठ आचा० / तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदने, त्ति) पुरुषज्येष्ठो धर्मप्रतिक्र मणं मासकल्पः पर्युषणाकल्पश्चेति पञ्चा० 16 विव०। ध० / “माईसुपंचराया-इ पज्जायछेदणं छेदो"। ग०१ द्वारगाथासमासार्थः / बृ०६ उ०। विशे० स्था०। आव०। औ०।। अधि०। यस्मिन् पुनरापतिते प्रायश्चित्ते संदूषितपूर्वपर्यायदेशावच्छेदः छेओवट्ठावणियचरित्तलद्धि स्त्री० (छेदोपस्थापनिकचरित्रलब्धि) छेदे शेषपर्यायरक्षानिमित्तं द्रव्यादिसंदूषितशरीरकै देशच्छे दनमिव प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयं साधावारोपणीय शेषशरीरावयवपरिपालनाय क्रियते भवे छेदार्हत्वाच्छेदः / व्य०१ उ०। तच्छेदोपस्थापनीयम्, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः / संप्रति लाघवमपेक्ष्यमाणश्छेदाहमपि प्रायश्चित्तमत्रैव विषये प्रतितच सातिचारमनतिचारं च / तत्रानतिचारं यदित्वरसामायिकस्य पादयतिशिक्षकस्यारोप्यते, तीर्थान्तरसंक्रान्तौ वा / यथा-पार्श्वनाथतीर्था एएसिं अण्णयरं, निरंतरं अतिचरेज तिक्खुत्तो। द्वर्द्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्राप्तौ / सातिचारं तु निक्कारणमगिलाणे, पंच उ राइंदिया छेदो / / मूलगुणघातिनो यद् व्रतारोपणं तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं, एतेषामनन्तरोदितानां रात्रिन्दिवपञ्चकप्रायश्चित्तविषयाणां स्थानातस्य लब्धिः छेदोपस्थापनीयचरित्रलब्धिः। चरित्रलब्धिविशेषे, भ०८ नामन्यतरस्थानमग्लानो निष्कारणं यो निरन्तरमतिचरेत् त्रिःकृत्वस्त्रीन् श०२ उ०। वारान्, तदा तत्पर्यायस्य छेदः क्रियते पञ्च रात्रिन्दिवानि, उपलक्षणछेज त्रि० (छेद्य) छेत्तुं योग्यः कर्मणि योग्यार्थे ण्यत् / भेत्तुं योग्ये, मेतत्-येष्वनन्तरोदितेषु स्थानेषु मासलघुकानि प्रायश्चित्तान्युक्तानि "शीर्षच्छेद्यमतोऽहं त्वाम्" भट्टिः / वाच० / पत्रछेद्यादौ ग्रथितभेदे, तेषामन्यतरस्थानमग्लानो निष्कारणं यदि निरन्तरं त्रीन् वारान् दश०२ अ०। अतिचरति, तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यम्। व्य०१ उ०। छेमा (देशी) शिखायाम, नवमालिकायाम, दे० ना०३ वर्ग। सप्तमे प्रायश्चित्ते, स्था०४ ठा०१ उ०। आव०। छेडी (देशी) लघुरथ्यायाम्, दे० ना०३ वर्ग। छेयकर पुं० (छेदकर) अप्रशस्तमनोविनये, औ०। आचा०। छेत्त न० (क्षेत्र) “छोऽक्ष्यादौ" 181 / 17 / इति संयुक्तस्य छः। प्रा०२ छेयकूडगरूवग पुं० (छेककूटकरूपक) छेकश्चासौ शुद्धः कूटकश्च पाद। स्थाने, ओघ० रा०।। कथञ्चिदशुद्धश्छेककूटकः, स चासौ रूपकश्च छेककूटकरूपकः / छेत्तरं (देशी)जीर्णे, दे० ना०३ वर्ग। छेत्तसोवणय (देशी) न० क्षेत्रजागरणे, दे० ना०३ वर्ग। शुद्धाशुद्धमुद्रायाम, वन्दनायाः शुद्धाशुद्धविचारे, पञ्चा०३ विव०। छेत्ता त्रि०(छेत)छेदकर्तरि,छेत्ता भवति कर्णनासाविकर्तनतः / आचा०१ (छेककूटकरूपकदृष्टान्तः 'चेइयवंदण' शब्देऽस्मिन्नेव भागे 1332 पृष्ठे श्रु०२ अ०१३०। द्रष्टव्यः) छेत्तुमण त्रि० (छेत्तुमनस्) उन्मूलयिषौ, आचा०१ श्रु०२ अ०१ उ०। छे यगंथ पुं० (छेदग्रन्थ) उत्सारकशास्त्रे, जीवा०११ अधि० / छेधो (देशी) स्थासके, चौरे च। दे० ना०३ वर्ग। जीतकल्पनिशीथादौ, प्रव०१० द्वार। ते च षट्-निशीथं, महानिशीय, छेभओ (देशी) स्थासके, दे० ना०३ वर्ग। दशाश्रुतस्कन्धो, बृहत्कल्पः व्यवहारः पञ्चकल्पश्चेति। ही०२ प्रका०। छेय पुं०(छेक) छो-वा-मेकन्। गृहाशक्ते मृगपक्ष्यादौ, नागरविदग्धे, त्रि०।। छेयण न० (छेदन) 'छिद' भावे ल्युट्। द्विधा करणे, ज्ञा०१ श्रु०१८ अ०। विदग्धप्रिये शब्दालङ्काररूपे अनुप्रासभेदे, मनायां स्त्रियाम्, स्त्री० / अनु० / उत्त० / प्रश्न० / परिच्छेकारिवचसि, बृ०१ उ० / जीवत एव वाच० / प्रयोगज्ञे, ज्ञा०१ श्रु०१ अ० / अनु० / भ० / उपा०। निपुणे, हृदयोत्कर्तने, दशा०६ अ०। बृ०। नि० चू०। उत्तरोत्तरशुभाध्यवसायासूत्र०१ श्रु०१३ अ० / ज्ञा० / प्रश्न० / रा० / औ० / जी०। दक्षे, रोहणात् स्थितिहासजनने, आचा०१ श्रु०८ अ०८ उ० / “एगे छेयणे" आ०म०प्र० / विशे० / ज्ञा० / जं० / “छेयलाघवपहारसाधिया" छेका छदनं शरीरस्यान्यस्य वा खङ्गादिना / स्था०१ ठा०१ उ०। दक्षा लाघवप्रहारेण दक्षतायुक्तघातेन साधिता निर्मिता यैस्ते तथा। छेयणग न० (छेदनक) शस्त्रादौ, सूत्र०२ श्रु०३ अ० 1 राशेरर्दी करणे, प्रश्न०३ आश्र० द्वार / अवसरज्ञे, कल्प०३ क्षण / विघ्नपरिहारदक्षे, अनु० / अव्जीवभेदे, सूत्र०२ श्रु०३ अ०। सूक्ष्मावयवे, बृ०१ उ० / कल्प०२ क्षण। जीवा०ा आ०म०। अवसरज्ञे सप्ततिकलापण्डिते, औ०। छेयवुद्धि स्त्री० (छेकबुद्धि) निपुणबुद्धौ, सूत्र०१ श्रु०१३ अ०। "इय च्छेयओ इति" छेका इत्येवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्य- छेययर पुं० (छेदकर) व्यवच्छेदकारिणि, पञ्चा०३ विव०। त्रापि छेकाः प्रशस्तकाः प्रस्तवज्ञाः कलापण्डिता इति वृद्धा व्याचक्षते। छेयवाइ (ण) पुं०(छेकवादिन) निपुणोऽहमित्येवं वादिनि पण्डिताभिउपा०७ अ०। मानिति, सत्र०१ श्रु०१३ अ०।

Page Navigation
1 ... 1382 1383 1384 1385 1386 1387 1388