Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1308 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण कप्पइ चे व काउं किं चि चिइवंदणसज्झायज्झाणाइयं फलासायमभिकंखुगाणं, एएणं अटेणं गोयमा ! एवं वुच्चइ जहा णं गोयमा ! सुत्तत्थोभयं पंचमंगलं थिरपरिचयं काऊणं तओ इरियावहियं अहीए।। महा०३ अ०॥ दशवैकालिकद्वितीयचूलिकावृत्तौ तु ईपिथिक्या प्रतिक्रमणं विना न कल्पते किमपि कर्तुमिति, इत्यागमप्रामाण्यादीर्यापथिकीपूर्वमेव सर्वमपि धर्मानुष्ठानमनुष्ठेयम्, इत्थमेव चित्तोपयोगेनानुष्ठानस्य साफल्यभणनात्। अन्यथा प्रायश्चित्तैकाग्रताया अप्यभावात् सूत्रप्रामाण्याच्च पुष्कलिना शङ्ख प्रति श्रावकवन्दनस्यापि तथैव विधानाच / संघा०१ प्रस्ता०। अथ चेर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे-“इरिआवहिए अपडिक्कताए न किंचि कप्पइ चेइअवंदणसज्झायाऽऽवस्सयाइ काउं" इति। अन्या अपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुक्ष्यन्ति। यतो विवाहचूलिकायाम् - "दिविड्डि कुसुमसेहर, सुचइ दिव्वाहिगारमज्झम्मि। ठवणायरिअंठविउं, पोसहसालाएँ तो सोही।।१।। उम्मुक्कभूसणो सो, इरिआइपुरस्सरं च मुहपुत्ति। पडिलेहिऊण तत्तो, चउव्विहं पोसहं कुणइ // 2 // " ति / / तथाऽऽवश्यकचूर्णावपि-"तत्थ दढरो नाम सावओ सरीरचिंतं काऊण पडिस्सयं वचइ, वाहे तेण पूरएण तिन्नि निसीहिआओ कयाओ, एवं सो इरिआई दडरेण सरेण करेइ" त्ति / तथा च "ववहारावस्सयमहानिसीहभगवईविवाहचूलासुपडिकमणचुनि-माइसु पढमंइरिआपडिक्कमण" इत्याधुक्तेरतः प्रथममीर्यापथिकीसूत्रं व्याख्यायते / तत्र-"इच्छामि पडिक्कमिउं" इत्यादि"तस्स मिच्छामि दुक्कम" इत्यन्तरम्। ध०२ अधि०। एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चितं प्रतिपद्य कायोत्सर्गलक्षणप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थमिदं पठति-"तस्स उत्तरीकरणेणं" इत्यादि "ठामि काउस्सगं” इति पर्यन्तम् / ध०२ अधि० / सं०। संपूर्णकायोत्सर्गश्च-"नमो अरिहंताणं" इति नमस्कारपूर्वकं पारयित्वा चतुर्विंशतिस्तवं संपूर्ण पठति / ध०२ अधि०। “पयभूमिपमज्जणं च तिक्खुत्तो" इति सप्तमत्रिकभावार्थः। (8) स्तुत्यक्षराणि / अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथापूर्वार्द्धन भाष्यकृद्विवृण्वन्नाहवन्नतिअं वन्नत्था-लंवणमालवणं तु पडिमाई। वर्णत्रिकमुच्यते, किमित्याह-वार्थालम्बनानि, तत्र वर्णाः स्तुनिदण्डादिगतान्यक्षराणि, ते च स्फुटसपदच्छेदसुविशुद्धान्यूना-तिरिक्ता उच्चार्याः / यदवादि भाष्ये - "थुइदंडाई वन्ना, उच्चारियव्वा फुडा सुपरिसुद्धा। सरवंजणाइभिन्ना, सपयच्छेया उचियघोसा।।१।" अर्थश्च तेषामेवाभिधेयः, स यथापरिज्ञानं चिन्त्यः। न्यगादिच"चिंतेयव्यो सम्म, तेसिं अत्थो जहापरित्राण। सुन्नहियत्तमिहरिहा, उत्तमफलस्राहगं न भवे / / 1 // " आलम्बनं तु स्वयमेव भाष्यक्रद् व्याख्यानयति “आलम्बणं तु पडिमादीनि” आलम्बनं पुनदैवान् वन्दमानस्य चन्द्रनरेन्द्रस्येवा- | अश्रणीयं, किं तत् प्रतिमादि; आदिशब्दाद् भावार्हदादिपरिग्रहः / यदभाणि"भावारिहंतपमुह, सरिज आलंवणं पि दंडेसु। अहवा जिणविंबाई, जस्स पुरा वंदणाइ ति" / / 1 / / सदा०१ प्रस्ता०। (अत्र चन्द्रनरेन्द्रकथा सदाचारदवसेया) (E) अथ नवमं मुद्रात्रिकं नामतो गाथोत्तरार्द्धनाऽऽहजोगजिणमुत्तसुत्ती-मुद्दाभेएण मुद्दतियं / मुद्राशब्दः पृथग योज्यते, ततश्च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राभेदान्मुद्रात्रिकं भवतीत्यर्थः। आसां स्वरूपमाहअन्नुन्नंतरिअंगुलि-कोसागारेहिँ दोहिँ हत्थेहिं। पिट्टो वरि कुप्परसं-ठिएहिँ तह जोगमुद्दत्ति // 12 // उभयकरजोडनेन परस्परमध्यप्रविष्टाङ लिभिः कृत्वा पद्मकुड्मलाकाराभ्यां, द्वाभ्या हस्ताभ्यां, तथा उदरस्योपरि कुहणिकया व्यवस्थिताभ्यां, योगो हस्तयोर्योजनविशेषः, तत्प्रधाना मुद्रा योगमुद्रा इत्येवं स्वरूपा भवतीति गम्यम् // 12 // चत्तारि अंगुलाई, पुरओ ऊणाइ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्रा / / 13 / / चत्वार्यङ्गुलानि स्वकीयान्येव पुरतोऽग्रतस्तथा ऊनानि किञ्चिच्चस्वार्येवाङ्गुलानि यत्र मुद्रायां पश्चिमतः पश्चाद्भागे, एवं पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थः / एषा पुनर्भवति जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजैत्री मुद्रा जिनमुद्रेति / / 13 / / भवति च यथा स्थानस्थापितमुद्रात्रयचैत्यवन्दनाकरणतोऽत्रामुत्रापि विघ्नसजातविघातः; उक्तं चैत्यवन्दना पश्चाशकवृत्तौ / / मुत्तासुत्तीमुद्दा, जत्थ समा दो वि गम्भिया हत्था। ते पुण निडालदेसे, लग्गा अन्ने अलग्गति / / 14 / / मुक्ताशुक्तिरिव मुद्रा हस्तविन्यासविशेषो मुक्ताशुक्तिमुद्रा, सा चैवं समावन्योन्यान्तरिताङ्गुलितयाऽविषमौ द्वावपि न त्वेको गर्भिताविव गर्भितावुन्नतमध्यौ, न तु नीरन्ध्रौ, चिपिटावित्यर्थः / हस्तौ, तौ पुनरुभयतोऽपि सोल्लासौ करौ भालमध्यभागेन लग्नौ संबद्धौ कार्यावित्येके सूरयः प्राहुः / अन्ये पुनस्तत्रालग्नावित्येवं वदन्ति, नेत्रमध्यभागवाकाशसड़तावित्यर्थः / / 14 // आसां विषयविभागमाहपंचंगो पणिवाओ-यपादो होइ जोगमुद्दाए। वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए।।१५।। पञ्चाङ्गानि जान्वादीनि विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्ग प्रतिपातः प्रणामः प्रणिपातदण्डकः / पाठस्यादाववसाने च कर्त्तव्यतथा, स चोत्कर्षतः पञ्चागः कार्यः / यदुक्तमाचाराङ्गचूर्णी-“कइनमति सिरपंचमेण कारणं"ति। यत्पुनः “वामंजाणुंअंचेइ" इत्याधुक्तं, तत्प्रभुत्वादिकारणाश्रितत्वात्र यथोक्तविधिबाधकतया प्रभवितुमर्हति, चरितानुयादत्वाच / यद्यपीह पञ्चाङ्ग प्रणिपात इत्युक्तम्, तथापि पञ्चाङ्गमुद्रया प्रणिपातः कार्य इति द्रष्टव्यम्, मुद्राणमेवाधिकृतत्वात् / युक्तं च पञ्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वात्, योगमुद्रादिति। आह-नन्वेवम्"मुद्दातिय” इति उक्त संख्याविघातप्रसङ्गः, नैतदेवम् अभिप्रायापरि

Page Navigation
1 ... 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388