Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1337
________________ चेइयवंदण 1313 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण सडा०२ प्रस्ता०। ल० धान च तत्र नियमः-एका द्वे तिस्र इत्यादि। क्षेत्रकालाद्यपेक्षया क्वाऽपि तीर्थे कासाशित्पाठादित्यनियतत्वात् तद्व्याख्यानाभावः / एतावता यदत्र व्याख्यातंच तन्नियमेन भणनीयमिति प्रतिपादितम् / व्याख्यातं च सिद्धाधिकृततीर्थेशस्तुतिवत्सूत्रतया नियमभणनीयत्वेन-"वेयावचगराणं" इत्यादि चतुर्थकायोत्सर्गसूत्रस्तुत्यादि। तत्र यथा एवमेतत् “सिद्धाणं” इत्यादि पठित्वोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठन्ति, “वेयावञ्चगराणं" इत्यादिकायोत्सर्गविस्तरः पूर्ववत्, स्तुतिश्च, नवरमेषांवैयावृत्यकराणां तथा तद्भाववृद्धिरित्युक्तप्रायः प्रशंसितः, प्रस्तुत कार्याय प्रोत्सहत इति प्रसिद्धमेवेत्यर्थः / तदपरिज्ञानेऽप्यस्मात्तच्छुभसिद्धाविदमेव वचनं सूत्रं ज्ञापकम् / न चासिद्धम्, एतदभिचारकादौ मन्त्रवादे तथेक्षणात्, सदौचित्यप्रवृत्त्या सर्वत्र प्रविर्तितव्यमित्यैदम्पर्यमस्य। एष ध्रुवं भणनीया चतुर्थी चूलिकास्तुत्यन्ता पञ्चमदण्डकरूपा। तृतीया सूत्रस्तुतिः संपूर्णा चैत्यवन्दनाचूलिका वाऽप्येतदन्तं व्याख्यायोक्तम्। यथा-"सिद्धत्थयदंडयविवरण संमत्तं” / तथा पाक्षिकचूर्णी - "विरइपडिवत्तिकाले चिइवंदणमाइणोवयारेण आवस्सं अहासंनिहियदेवयासंनिहाणम्मि भवइ, अतो देवसक्खियं भणियं"। इहाऽपि वन्दनामध्ये देवाद्युपचारः तत्कायोत्सर्गस्तुत्यादि विनाकोऽन्य इति पाक्षिकाद्यागमोक्तत्वानियतसुदृष्टिदेवताकायोत्सर्गस्तुत्यादि सिद्धाणं बुद्धाणं" इतिनाम्न्यास्तृतीयसूत्रस्तुत्या अन्तेऽवश्य भणनीयम्। उक्तानुक्ताऽऽदिसंग्राहिकत्वादस्याः सिद्धस्तवापरनाम्न्याः सूत्रस्तुतेः / एषैव चैवंसूत्ररूपसुदृष्टिस्मरणाभिधद्वादशाधिकारान्ता पञ्चमदण्डक उच्यते। भणितंच"इह ललिअवित्थरावित्तिमाइवक्खायसुत्तअणुसारा / सुत्तुत्त नवऽहिगारा, दुदस इगारस सुताचरणा / / 1 / / " आवश्यकचूर्णिकारादिबहुश्रुतसंमता इत्यर्थः। आहच"आवस्सगचुण्णीए, जं भणिय सेसया जहिट्ठाए। तेणं उज्जंताइ वि, अहिगारा सुअमया चेव / / 1 / / " एतावता भाष्योन्तरोक्तजघन्यादिभेदा मध्यमाऽपि व्याख्याता। तथा बृहद्भाष्ये - "उक्कोसा तिविहा विहु, कायव्वा सत्तिओ उभयकाल / सेसा पुण छन्भेया, चेइरापडिवाडिमाईसु।।१।।" / भणितं च कल्पभाष्ये-"निस्सकडमनिस्सकड" इत्यादि। एवं प्रागुक्तयुक्त्या-"निस्सकड" इति गाथया मध्यमा चैत्यवन्दना भणिता दण्डकस्तुतियुगलपाठरूपेति स्थितम्। अन्यत्राप्युक्तम्"चिइवंदणं तु नेयं, सुत्तत्थुवओगओ समाहीए। अक्खलिआइगुणजुअं, दंडगपंचगसमुच्चरणं // 1 // " नैवं चेत्ततोऽन्त्यकायोत्सर्गादिवदादिशक्रस्तवकायोत्सर्गाद्यप्य- ) भणनीयं स्यात्, "निस्सकड” इत्यादावनुकूलत्वात् / एवं चान्यत् स्तुतिस्तोत्रप्रणिधानादि सर्वमष्यभणनीयं प्राप्नोति, भवता चैत्यमध्ये उक्तयुक्तेरेव। उक्तंच"जइ इत्तिअमित्तं चिय, जिणवंदणमणुमयं सुरहुं तं। थुइथुत्ताइपवित्ती, निरत्थिआ हुन्ज सव्वाऽवि // 1 // " परिभाव्यमत्र सम्यक् कुग्रहविरहेण। यदागमः"जं जह सुत्ते भणिअंतहेव तंजइ विआरणा नऽत्थि। किं कालिआणुओगो, दिह्रो दिट्ठिप्पहाणेहिं // 1 // " इह च सर्वत्राप्यादौ प्रथममीर्यादिपथिकी प्रतिक्रमितव्या। तथा चागमः"ता गोअमा ! णं अप्पडिकताए इरिआवहिआए न कप्पइ चेव किंचि चिइवंदणसज्झायज्झाणाइ अफलासायमभिकंखुगाणं।" दशवैकालिकेऽपि द्वितीयचूलिकायाम्-"अभिक्खणं काउस्सग्गकारि" इति सूत्रस्य वृत्तिः-अभीक्ष्णं गमनागमनादिषु कायोत्सर्गकारिभवेत्। ईर्यापथप्रतिक्रमणमकृत्वा न किञ्चिदन्यत्कुर्यात्, तदशुद्धताऽऽपत्तेरिति भावः / यदि परमत्रोत्कृष्टशब्दवर्जिते बहुश्रुतसमाचारितां निरुम्भति, नान्यदिति / / उक्ता सप्रभेदा मध्यमाऽपि वन्दना। इयमेव च स्तवप्रणिधानादिपर्यन्तोत्कृष्टा भवतीनि। उक्तं च बृहद्भाष्ये “उक्कोसजहन्ना पुण, सचियसक्कत्थयाइपजंता" / एतदर्थप्रतिपादनायाऽऽह-"पणदंडथुइचउक्कगथुयपणिहाणेहिँ उक्कोसा"त्तिपञ्चाई पञ्चभिर्दण्डकैः शक्रस्तवादिसुदृष्टिकायोत्सर्गपर्यन्तैः स्तुतिचतुष्केन वन्दनाऽनुशास्तितस्तु तिरूपचूलिकास्तुतिचतुष्टयेन द्वितीयदण्डकादिकायोत्सर्गचतुष्कान्तदातव्येन स्तवेन जघन्यतोऽपि चतुःश्लोकादिमानेन “चउसिलोगाइपरेणं धओ भवइ त्ति" व्यवहारचूर्णिभणितात् द्वितीयशक्रस्तवान्ते भणनीयेन तदादौ भण्यमानस्य नमस्कारताऽपत्तेः प्रणिधानैश्च वक्ष्यमाणस्वरूपैर्वन्दनान्ते विधेयैरुत्कृष्टा संपूर्णा चैत्यवन्दनेत्यत्रापि योज्यम्। उक्तंच चैत्यवन्दनाचूर्णी - "सक्कत्थवाइदंडगपंचगथुइचउक्कगपणिहाणकरणाओ उक्कोसा" त्ति / तथाऽऽन्यत्र"सकत्थवाइदंडग-पणगथुइचउक्कपुत्तपणिहाणा। संपुन्ना चेइअवं-दणाउ हवईजओ भणियं / / दुभिगंधमलस्सा वि, तणुरप्पेसणाणिया। उभओ उवहो चेव, तेण ट्ठति न चेइए। तिन्नि वा कड्डई जाव, थुईओ तिसिलोहआ। ताव तत्थ अणुन्नायं, कारणेण परेण वि" / / एतयोर्भावार्थः-साधवश्चैत्यगृहे न तिष्ठन्ति। अथवा-चैत्यवन्दनान्त्यशक्रस्तवाद्यनन्तरं तिस्रः स्तुतीः श्लोकत्रय प्रमाणाः प्रणिधानार्थ यावत्कर्ण्यन्ते, प्रतिक्रमणानन्तरमङ्गलार्थं स्तुतित्रयपाठयत्। तावचैत्यगृहे साधूनामनुज्ञातं निष्कारणं, न परतः। शालिसूरीयभाष्येऽऽप्युक्तम् - "दंडगपंचगथुइजुय-लपाठपणिहाणसहिअउक्कोसा। अहव पणिवायदंडग-पंचगजुअविहिजुआ चेसा" / / प्रथममतं चैवम्।उक्तात् “तिन्नि वा कड्डई जाव" इत्यादि भावार्थः प्रागुक्त एव / सिद्धादिश्लोकत्रयमात्रान्तपाठे तु संपूर्णवन्दनाया भाव एव, प्रथमस्तुतिश्लोकत्रयपाठान्तरं चैत्यगृहेऽवस्थानानुगतेन प्रणिधानासद्भावात्। भणितं चागमे वन्दनान्ते प्रणिधानम्। यथा-"वंदइ नमसई" त्ति सूत्रवृत्तिः-वन्दते ताःप्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति ! वन्दनान्ते तिस्रस्तुतयोऽत्र प्रणिधानरूपा ज्ञेयाः / सर्वथा परिभाव्यमत्र पूर्वापराविराधेन प्रवचनगम्भीर्थ मुक्त्वाऽभिनिवेशमिति / यद्वा-पञ्चदण्डकैर्द्विरुक्तरिति गम्यम्। स्तुतिचतुष्केण स्तुतियुगलद्वयगतेन एकैकयुगले वन्दनाऽनुशास्तिस्तुतिरूपस्तुतिद्वयगणनेन युगलद्वये स्तुतिचतुष्टयभावात्, शेष प्राग्वत, उत्कृष्टा वन्दना इति। उक्तंच"जा थुइजुगलदुगेणं, दुगुणियचिइवंदणाइ पुणो।

Loading...

Page Navigation
1 ... 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388