Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छंद 1341 - अमिधानराजेन्द्रः - भाग 3 छंदणिरोह लीयते। तथाहि-छागादिवधमपि स्वाभिप्रायग्रहास्ता धर्मसाधनमित्येवं हृदयम्। असौ छन्दनां करोति, अन्येषामिति प्रक्रमः / उक्तविपर्ययमाहप्रगल्भमाना विदधति। अन्ये तु सङ्घादिकमुद्दिश्य दासीदासधनधान्या- इतरथा अन्यथा आत्मलब्धिकत्वादिकारणं विना मण्डलीभोगः दिपरिग्रहं कुर्वन्तिा तथाऽन्ये मायाप्रधानैः कुक्कुटैरसकृदुत्प्रेक्षमाणश्रोत्र- साधुमण्डल्यामेव भोजनं, यतीनां साधूनां, भवति। तथेति वाक्यान्तरोस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति। तथाहि-"कुक्कुटसाध्यो लोको, न पक्षेपार्थः। एकभक्तंचएकाशनकंच, अतः पूर्वगृहीतभक्ताद्यभावात्छन्दना कुक्कुटतःप्रवर्तते किञ्चित्। तस्माल्लोकस्याऽर्थे, पितरमपि सकुक्कुटं नास्ति, चशब्दः समुच्चयार्थः / इति गाथार्थः // 35 // कुर्यात् / / 1 / / " तथेयं प्रजा बहुमाया कपटप्रधाना / किमितियतो अथात्मलब्धिकादिरात्मोपयोग्येव भक्तादि मोहोऽज्ञानं तेन, प्रावृताऽऽच्छादिता, सदसद्विवेकविकलेत्यर्थः / ग्रहीष्यतीत्यधिकस्य तस्याभावात् कथं छन्दना तदेवमवगम्य (माहणे त्ति) साधुर्विकटेन प्रकटेनाऽमायेन कर्मणा मोक्षे करिष्यतीत्याशक्याऽऽहसंयमे वा प्रकर्षेण लीयते प्रलीयते, शोभनभावयुक्तो भवतीति भावः / नाणादुवग्गहे सति, अहिगे गहणं इमस्सऽणुण्णायं। तथा शीतंच उष्णं च शीतोष्णम् शीतोष्णेवा, अनुकूलप्रतिकूलपरीषहाः, दोण्ह वि इट्ठफलं तं, अतिगंभीराण धीराण // 36 // तान् वाचा कायेन मनसा च करणत्रयेणाऽपि सम्यगधिसहेत इति।।२२।। ज्ञानाद्युपग्रहे साधुगतज्ञानप्रभृतिगुणोपष्टम्भे, सति भवति, अधिके सूत्र०१ श्रु०२१०२ उ० स्वपोषातिरिक्ते, भक्तादौ विषये, ग्रहणमुपादानम्, अधिकग्रहणमिति *छन्दस् पुं०न० “वाऽक्ष्यर्थवचनाद्याः" |८|१।३३।इति प्राकृते वा पाठान्तरम् / अस्य सलब्धिकादेरनुज्ञातमनुमतं, जिनैः / कस्मादेवपुंस्त्वम् / वेदस्य चतुर्थेऽङ्गे, आव०३ अ० आ०चू० / अनु०। मित्याह-द्वयोरपि छन्दकछन्दनीययोः साध्वोरिष्टं वाञ्छितं फलं साध्यं पद्यवचनलक्षणे शास्त्रे, औ०। कल्प०। सूत्रे, उत्त०४ अ०। द्वासप्तति- यस्य तदिष्टफलं, तच्छन्दनागतं भक्तस्य दानं ग्रहणं वा, किं सर्वत्र, कलाभेदे, कल्प०७ क्षण ! वाच०। आचा०। नेत्याहअतिगम्भीरयोरतीवातुच्छाशययोः धीरयोराशङ्कावर्जितयोर्बुद्धिछंदणास्त्री० (छन्दना) छदिसम्वरणे इत्यस्यानेकार्थत्वात् कुरु ममानुग्रह, मतोः तत्र दायकस्य गम्भीरतागुणोपष्टम्भाभिप्रायात् कर्मनिर्जरार्थिपरिभुड्क्ष्व ममेद मित्येव पूर्वानीतासनादिपरिभोगविषये साधूनामुत्सा- त्वात् कीर्तिप्रत्युपकारस्वाजन्याद्यनपेक्षत्वाच ग्रहीतुः पुनरयंकर्मक्षयभाग् हनायाम्, अनु० / पूर्वाग्रहीतेनाशनादिना साधूनामभ्यर्थनायाम, बृ०१ भवतु। मम च स्वाध्यायाधविच्छेदोऽस्तु, इत्येवमभिप्रायात्। धीरता तु उ०। पञ्चा०। दातुर्ममोदरापूर्तिर्भविष्यतीति भयत्यागात्, ग्रहीतुः पुनः प्रतिदातव्यं अथ च्छन्दनामाह - भविष्यतीत्याशङ्काया अभावादिति गाथार्थः // 36|| पुव्वगहिएण छंदण, गुरुआणाए जहारिहं होति। ननु यद्यसौ गृह्णाति तदैव दातुर्दानस्येष्टफलता ज्ञानाद्युपष्टम्भनाद् असणादिणा उ एसा,णेयेह विसेसविसय त्ति||३४|| नान्यथेत्याशङ्कायामाहपूर्वगृहीतेन छन्दनाऽवसरापेक्षया प्राकालोपात्तेन, अशनादिनेतियोगः / गहणे वि णिज्जरा खलु, अग्गहणे वि य दुहा वि बंधोय। या निमन्त्रणा, सेति गम्यम्। छन्दना भवतीतियोगः / कथं ? गुर्वाज्ञया, भावो एत्थ णिमित्तं, आणासुद्धो असुद्धो य / / 37 / / न रत्नाधिकादेशेन, स्वातन्त्र्येण, तत्रापि यथाऽर्ह बालग्लानादित- ग्रहणेऽपि छन्दकसाधूना दीयमानस्य भक्तादेरादनेऽपि, आस्तां दाने, योग्यानतिक्रमेण। निर्जरा खलु, कर्मनिर्जरणमेव भवति / तथा अग्रहणेऽपि चानादानेऽपि यदाह च, अपि चेति समुच्चये, निर्जरैव, दातुरिति प्रक्रमः / तथा द्विधाऽपि "इयरो संदिसह त्ति य, पाहुणखमए गिलाणसेहे य। प्रकारद्वयेऽपि ग्रहणाग्रहणरूपे, बन्धश्च कर्मबन्धश्च भवति, चशब्दो अह राइणियं सव्वे, उ चियत्तेणं निमंजिज्जा / / 1 / / " निर्जरापेक्षया समुच्चयार्थः / अथ कस्मादेवामित्याह-भाव आत्मपरि(इयरो त्ति) मण्डल्यनुपजीवी (चियत्तेणं ति) प्रीत्या, भवति स्यात्। णामः, अत्र निर्जरायां, बन्धे च; निमित्तं कारणं, न ग्रहणाग्रहणमात्रम्। अशनादिना अशनपानकप्रभृतिना, तुशब्दः पुनरर्थः / स च भिन्नक्रमः। अथ कथं भाव एव परस्परविरुद्धस्य कार्यद्वयस्य निमित्तं भवतीत्याहननु किं सर्वेषां साधूनामियं विधेयेत्याशक्याऽऽह-एष तु इयं पुनः आज्ञया आप्तवचनेन, शुद्धोऽनवद्यो, न स्वाभिप्रायत इत्याज्ञाशुद्धः, छन्दना, ज्ञेया ज्ञातव्या, इह सामाचारीविषये, विशेषविषया साधुविशेष- आशुद्धश्च सदोषः, आज्ञयैवागमाभिप्रायेणेत्यर्थः / क्रमेण निर्जराबन्धगोचरा, नतु सामान्यतः, इतिशब्दो वाक्यार्थसमाप्तावितिगाथार्थः / / 34 / / योनिमित्तमिति प्रक्रमः। उक्तं च-“परमरहस्समिसीणं, समत्तगणिपिडगविशेषविषयतामेवास्या दर्शयन्नाह - झरियसाराणं परिणामियं पमाणं, निच्छयमबलंबमाणाणं" ||1|| तथाजो अत्तलद्धिओ खलु, विसिट्ठखमगो व पारणाइत्तो। "इच्छेजन इच्छेन च, तह वियपयओ निमंतए साहू। परिणामविसुद्धीए, इहरा मंडलिभोगो, जतीण तह एगभत्तं च // 35|| उ निज्जरा होइऽगहिए वि|१|| इति गाथार्थः॥३७॥ पञ्चा०१२ विव०। यः साधुः आत्मन एव सत्का लब्धिर्भक्तादिलाभो यस्यासावात्म- जीत० / स्था० / ग०। ध०। आ०म० / बृ० ! भ० / उत्त०। लब्धिकः, खलुरेवकारार्थः, तस्य च य एवेत्येवं प्रयोगो दृश्यः, विशिष्ट- छंदणिरोह पुं० (छन्दोनिरोध) छन्दोऽवशस्तस्व निरोधः / स्वच्छन्दक्षपको वा अष्टमादितपस्वी वा सन्, वाशब्दो विकल्पार्थः / (पारणाइत्तो - तानिरोधे, उत्त० अ० / गुर्वादेशं विनैव प्रवर्तनं छन्दस्तस्य निरोधो ति) पारणकवान् भोक्ता असहिष्णुत्वादिना मण्डल्या बहिर्मोजनकारीति | निवारणम्। गुर्वाज्ञया प्रवर्तने, उत्त०३ अ०५

Page Navigation
1 ... 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388