Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1372
________________ छट्ठाण 1348 - अमिधानराजेन्द्रः - भाग 3 छड्डि चत्वारो बिन्दवः स्थाप्यन्ते, तदनन्तरमेककादिः सर्वोऽपि पूर्वोक्तो विधिः | छड्डाविय त्रि० (मोचित) मोचनं प्रापिते, "गहीया सा तं वेउं छड्डाविया" क्रमेण कर्तव्य इति / सांप्रतमझानां बिन्दूनां च सर्वसंख्या कथ्यते- आ०म०द्वि०॥ तत्रैकस्मिन् षट्स्थानके चत्वारः पञ्चकाभवन्ति, ततः पञ्चभिर्गुणयेदिति / छापित माचिते, बृ०१उ०। करणवशाच्चतुर्णा पञ्चकानां पञ्चभिर्गुणने लब्धा विंशतिश्चतुष्का।। छड्डि स्त्री० (छर्दि (दी)) छर्दयति / छर्द-हेतौ णिच् इन् / वमनरोगे एतेषामपि पञ्चभिर्गुणने लब्धं शतं त्रिकाणाम् 100 / एतेषामपि “सम्मईवितर्दिविछर्दिछर्दिकपर्दमर्दितेईस्य"1८/२३६॥ इति दस्य पञ्चभिर्गुणने लब्धानि पञ्चशतानि द्विकानां 500, तेषामपि पञ्चभिर्गुणने डुः / प्रा०२ पाद। लब्धानि पञ्चविंशतिशतानि एककानां 250, तेषामपि च पञ्चभिर्गुणने अथातः छर्दिप्रतिषेधमध्यायं व्याख्यास्वामःलब्धानि द्वादश सहस्राणि सार्द्धानि बिन्दूनाम् 12500 / इयमेकस्मिन् "अतिद्रवैरतिस्निग्धै-रहृयैलवणैरपि। षट्स्थाने सर्वसंख्या / एवं शेषेऽपि षट्स्थानकेषु प्रतिपत्तव्यमिति / / अकाले चातिमात्रैश्च, तथाऽसात्म्यैश्च भोजनैः / / प्रव०२६० द्वार। श्रमात्क्षयात्ययोद्वेगा-दजीर्णात् कृमिदोषतः। छद्वितंत न० (षष्टितन्त्र) षष्टिः पदार्था यस्मिन् शास्त्रे तन्त्र्यन्ते तत् नार्याश्चापन्नसत्त्वायाः, तथाऽतिद्रुतमश्नतः॥ षष्टितन्त्रम्। सांख्यशास्त्रे, “सप्तत्यां किल येऽर्थाः, तेऽर्थाः कृत्स्नस्य बीभत्सर्हेतुभिश्चान्य-द्रुतमुक्तलेशितो बलात्। षष्टितन्त्रस्य / " तच मरीचिशिष्येण कपिलेन ब्रह्मलोके कल्पे छादयन्नाननं वेगै-रर्दयन्नङ्गभञ्जनैः।। देवत्वेनोत्पन्नेव कथितमिति समयविदः / आ०म०प्र०। (इति 'कविल' निरुच्यते छर्दिरिति, दोषो वक्त्रं प्रधावितः। शब्देऽस्मिन्नेव भागे 386 पृष्ठे उक्तम्) दोषानुदीरयन् वृद्धा-नुदानो व्यानसंगतः। छट्ठीस्त्री० (षष्ठी) षण्णां पूरणी। षष् - मट्-थुट् डीप। तिथिभेदे, ज्यो०३ ऊर्द्धमागच्छति भृशं, विरुद्धाहारसेविनाम्। पाहु०। विशे०। द०प० / विभक्तिभेदे, नं०। स्वस्वामिभावसंबन्धे, हल्लासोद्गाररोधौ च, प्रसेको लवणस्तनुः। तस्यास्य गतस्य भृत्यादेरिति / अनु०। स्था०। आ० म01 आचा०। द्वेषोऽन्नपाने च भृशं, वमीनां पूर्वलक्षणम्॥ षष्ठी द्विविधा दृष्टा-भेदषष्ठी. अभेदषष्ठी चेति / तत्र भेदषष्ठी, यथा प्रच्छर्दयेत् फेनिलमल्पमल्पं, देवदत्तस्य गृहम् / अभेदषष्ठी, यथा-तैलस्य धारा, शिलापुत्रकस्य शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः। शरीरकमिति। ओघ०। श्रान्तः सघोषं बहुशः कषायं, छट्ठोवास पुं० (षष्ठोपवास) प्रथमदिवसोपवासं चतुर्विधाहारं कृत्वा जीर्णेऽधिकं साऽनिलजा वमिस्तु / द्वितीयदिने त्रिविधाहारोपवासं करोतीत्येवं कृतषष्ठो वीरषष्ठमध्ये योऽमूं भृशं वा कटुतिक्तवक्त्रः, पीतं सरक्तं हरितं वमेद्वा / आयाति, न वेति प्रश्ने द्वाभ्यामुपवासाभ्यां पृथककृताभ्यां निष्पन्नषष्ठो सदाहचोषज्वरवकत्रशोषवीरषष्ठमध्ये नायाति, यत एकेन त्रिंशदधिका द्विशतषष्ठाः मूर्छान्विता पित्तनिमित्तजा सा / / तपउचरणबेलायांसंबद्धा उचार्यन्ते, आलोचनामध्ये सषष्ठ आयातीति॥६E यो हृष्टरोमा मधुरं प्रभूतं, प्र०। सेन०४ उल्ला०1 शुक्लं हिम सान्द्रकफानुविद्धम् / छड धा० (त्यज) भ्वा०-पर०-सक०-अनिट् / हानौ, दाने च / वाच०। अभक्तरुग्गौरवसादयुक्तो, 'छडति' त्यजति / संथा० / “सुविहिया सरीरं पिछडंति संथा० / 'ण वमेद्वमी सा कफकोपजा स्यात्॥ परिछड्डुज्जा' सर्वं भुञ्जीत, न परित्यजेत्। आचा०२ श्रु०१ अ०६ उ०। सर्वाणि रूपाणि भवन्ति यस्यां, छडक्खर (देशी) स्कन्दे, दे० ना०३ वर्ग। सा सर्वदोषप्रभवा मता तु। छडा स्त्री० (छटा) छो-अटन्- किच / दीप्तौ, परम्पराभ्यां च / वाचा बीभत्सजा दौर्हृदजाऽऽमजा च, "आसिक्त उदकच्छटया / आ०म०प्र०ा विद्युति, दे०ना०३वर्ग। याऽसात्म्यतो वा कृमिजा च या हि॥ छडिय त्रि० (छटित) कण्डिते, छडिकया छटितानां तण्डुल्लानाम्। सा पञ्चमी ताश्च विमावयेत्तु, आ०म०प्र०। दोषोच्छ्रयेणैव यथोक्तमादौ। छड धा० (मुच) तु०-मुचादि०-उभ०-सक०-अनिट् / त्यागे,वाच०। आमाशयोत्क्लेशभवाश्च सर्वा"मुचेश्छड्डावहेडमेल्लोसिकरेअवणिलुञ्छ,साडाः"||८|४|१|| स्तस्माद्धितं लव मेव तासु॥ इति मुञ्चतेः छड्डादेशः। 'छडुई। प्रा०४ पाद। “छड्डेउ गामं पविडिओ"। शूलहृत्कासबहुला, कृमिजा च विशेषतः। आ०म०प्र० / “छड्डेउ कामाए सामी पविट्ठो” / आ०म०प्र०ा त्याजने, कृमिहृद्रोगतुल्येन, लक्षणेन च लक्षिता / / विशे०। क्षीणस्योपद्रवैर्युक्तां, सासृकपूयां सतन्द्रिकाम्। छर्द धा० चुरा०-उभ०-सक०-सेट् / वमने, वाच० "छड्डिजा" छार्द छर्दि प्रसक्तां कुशलो, नारभेत चिकित्सितुम्।। विदध्यात्। आचा०२ श्रु०१ अ०२ उ०। वमीषु बहुदोषासु, छर्दन हितमुच्यते। छडुण न०पुं०(छर्दन) छई-णिच-ल्युट्। मदनवृक्षे, निम्ब वृक्षे च। भावे विरेचनं वा कुर्वीत, यथादोषोच्छ्रयं भिषक् // ल्युट्-वमने, वाच०॥छर्दने, द्रवादिद्रव्यप्रयोगकृते, विपा०१ श्रु०८ अ०। संसर्गाश्चानुपूर्येण, यथास्वं भेषजाय तान्। उत्सर्गे,आव०५ अ०1 लघूनि परिशुष्काणि, सात्म्यान्यन्नानि वा चरेत् //

Loading...

Page Navigation
1 ... 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388