Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ छत्त 1351 - अभिधानराजेन्द्रः - भाग 3 छत्तिवण्ण "निउणोचियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरनिग्गयग्ग- भ०।सूत्र०। पडिहयपुणरविपचापडतचंचलमरीइकवयविणिंमुयंतेणं" निपुणेन छत्तरयण न० (छत्ररत्न) चक्रवर्तिनामत्युत्कृष्ट छत्रे, स्था०७ ठा० / स०। शिल्पिना, निपुणं वा यथा भवति एवम् -(उचिय त्ति) परिकर्मितानि ज०। (वर्णकोऽस्य 'भरत' शब्दे विजययात्राऽधिकारे) (मिसिमिसिंतत्ति) दीप्यमानानि यानि मणिरत्नानि तानि मणिरत्नानि, छत्तल न० (षट्तल) षट् तलानि यत्र तत्षट्तलम्। मध्यखण्डषट्कयुक्ते, तथा सूरमण्डलादादित्यबिम्बात्, ये वितिमिरा हतान्धकाराः करनिर्गताः अनु०। स्था०। किरणविनिर्गताः, तेषां यान्यग्राणि तानि प्रतिहतानि निराकृतानि, छत्तलक्खण न० (छत्रलक्षण) षत्रिशत्तमे अष्टत्रिंशत्तमे कलाभेदे, ज्ञा०१ पुनरपि प्रत्यापतन्ति च प्रतिवर्तमानानि यस्माच्चञ्चलमरीचिक्यचात्तत्तथा। श्रु०१ अ०। सूत्र० / स०1 औ०। अथवा-सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि छत्तसंठिया स्त्री० (छत्रसंस्थिता) छत्रस्येव संस्थितं संस्थानं यस्याः सा / प्रत्यापतच तच्च तच्चञ्चलमरीचिकवचंच चपलरश्मिपरिकर इति समासः। छत्राकारसंस्थिते पदार्थे, चं०प्र०४ पाहु०। निपुणोचितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिर- छत्तहर पुं० (छत्र (धा) धर) छत्रं धरति धारयति वा अच्- अण्- वा। करनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतचञ्चलमरीचिकवचं यत्तत्तथा, छायाकरणाय नियुक्ते दासभेदे, वाच० / आ० म० द्वि०। तद्विनिर्मुञ्चता विसृजता “सपडिदंडेणं” अतिभारिकतया एकदण्डेन छत्तहार पुं० (छत्रधार) 'छत्तहर' शब्दार्थे, आ०म०द्वि०। दुर्वहत्वात्सप्रतिदण्डेन “धरिजमाणेणं आयवत्तेणं विरायते” इति व्यक्तम्। छत्ता स्त्री० (छत्रा) स्वनामख्यातायां नमर्याम्, यत्र पूर्वभवे श्रीमहावीरअधिकृतवाचनायां तु चतुश्चामरबालबीजिताङ्ग इति व्यक्तम् / औ०। स्वामी जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति / छत्रवन्मध्ये उन्नतं उत्तमाङ्ग यासां ताः। प्रश्न०४ आश्र० द्वार। आ०म०प्र०। छत्तंतिया स्त्री० (छत्रान्तिका) छत्रवत्वाद् राजरूपे पर्ष दे, वृ०१ उ०। / छत्ताइच्छत्त न० (छत्रातिच्छत्र) छत्रमतिक्रम्य छत्रंछत्रातिच्छत्रम्। स्था०७ ("परिसा" शब्दे एतत्स्वरूपं वक्ष्यते) ठा०। स०। रा०। सू०प्र०। छत्राद लोकप्रसिद्वाद् एकसंख्याकादतिछत्तक न० (छत्रक) आतपवारणे, प्रश्न०४ सम्ब० द्वार / एतन्मदीयं शायोनि छत्राणि उपर्यधोभागेन द्विसंख्यानि त्रिसंख्यानि वा तावच्छत्रकादि गृहाण / आचा०२ श्रु०३ अ०२ उ०२। छत्रातिच्छवाणि। रा०जी०। आ०म०। छत्रं प्रसिद्धं, तदाकारो योगोऽपि छत्तकार पुं० (छत्रकार) छत्ररचनाशीले शिल्पिभेदे, अनु०। छत्रं, छत्रात् सामान्यरूपात् उपर्यन्यान्यच्छत्रभावतोऽतिशायि छत्रं छत्तधारपडिमा स्त्री० (छत्रधारप्रतिमा) जिनप्रतिमानामुपरि छत्रधरिणः छत्रातिच्छत्रम् / सू०प्र०१२ पाहु० / रा० / उपर्युपरि स्थिते आतपत्रे, प्रतिमायाम्, जी०। जी०३ प्रति०। चं०प्र०ारा०। चन्द्रेण युज्यमाने दशसु योगेषु षष्ठे योगे, तत्स्वरूपम् - सू०प्र०१२ पाहु० / रा०। तासि णं जिणपडिमाणं पच्छित्तो पत्तेयं पत्तेयं छत्तधा | छत्तागारुत्तमंगदेस न० (छत्राकारोत्तमाङ्गदेश) छत्राकार उत्तमाङ्ग रूपो रपडिमाओ पण्णताओ / ताओ णं छत्तधारपडिमाओ देशो येषां ते छत्राकारोत्तमाङ्गदेशाः। जी०३ प्रति०।तथाविधशिरस्केषु हिमरयतकुं दंदुप्पगासाई कोरिंटमल्लदामाइं धवलाई | युगलिकमनुष्येषु, छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधात् / औ०। आयवत्तातिं सलीलं ओहरिमाणीओ ओहरिमाणीओ चिट्ठति। | छत्तातिच्छत्तसंठाणसंठिय त्रि० (छत्रातिच्छत्रसंस्थानसंस्थित) तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा हईमरजतकुन्देन्दु- छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं, तथासंस्थानमाकारोऽधस्तनं छत्रं प्रकाश सकोरिण्टमाल्यदामधवलमातपत्रं बृहीत्वा सलील धरन्ती महदुपरितन लध्विति तेन संस्थितं छत्रातिच्छत्रसंस्थानसंस्थितम्। तिष्ठति / जी०३ प्रति०। महदधस्तनोपरितनलधौ, स्था०७ ठा०। छत्तपडागा स्त्री० (छत्रपताका) छत्रेण सहिता पताका छत्रपताका, छत्ताय न० (छत्राक) छत्राऽतिच्छत्रेव कायति कै-कः / शिलीन् , छत्रोपरि वा पताका छत्रपताका। तस्याम्, औ० / भ० / ज्ञा० / जालवत्रकक्षे, पुं० / गौरादित्वात् डीए। रास्नायाम्, स्त्री० / वाच०। स०। छत्तपलासय न० (छत्रपलाशय) "कयंगला" कृताङ्गलानगर्या छत्तार पुं० (छत्रकार) छत्रनिर्मापके शिल्पिभेदे, प्रज्ञा०१ पद। स्वनामख्याते चैत्ये, भ०२ श०१ उ०। छत्ति (ण) त्रि०(छत्रिन्) छत्रमस्यास्तीति छत्री। छत्रयुक्ते, अनु०॥ छत्तभंग पुं० (छत्रभङ्ग) छत्रस्य भङ्गोयत्र। नृपनाशे, वैधव्ये, अस्वातन्त्र्ये | छत्ति छकारपविभत्ति न०,पुं० (छ इति छकारप्रविभक्ति) छकारवर्णस्वच। वाच० / स्था०। रूपवर्णाकृतिनाट्यभेदे, रा०। छत्तमग्ग पुं०(छत्रमार्ग) यत्र छत्रमन्तरेण गन्तुं न शक्यते तस्मिन् मार्गे, छत्तिया स्त्री० (छत्रिका) छत्रापुर्याम्, कल्प०२ क्षण। सूत्र०१ श्रु०११ अ०। छत्तिवण्णा पुं० (सप्तपर्ण) सप्त सप्तपर्णान्यस्य प्रतिपर्णम्। वाच०। “सप्तपणे छत्तय पुं० (छत्रक) छत्रमिव कायति कै-कः / वृक्ष, मत्स्यरङ्गे, पक्षिणि च / वा" ||1|46 / इति द्वितीयस्यात इत्वं वा। प्रा०१ पाद। “षट्शमीशावस्वार्थे कः / छत्रे, न० / वाच० / आतपत्रे, आचा०२ श्रु०६ अ०१ उ०। / सुधासप्तपर्णेष्वादेश्छः" ||1 / 265 / इत्यादेवर्णस्य छः / प्रा०१ पाद।

Page Navigation
1 ... 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388