Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1376
________________ छत्तिवण्ण 1352- अभिधानराजेन्द्रः - भाग 3 छातिमवृक्षे, “सप्तपर्णो व्रणश्लेष्म-वातकुष्ठास्रजन्तुजित् / दीपनः णायाम्, तत्र वस्त्रस्य चक्षुषा निरूप्यार्वाग्भागं त्रयः पुरिमाः कर्तव्याः / श्वासगुल्मघ्नः, स्निग्धोष्णस्तुवरः स्मृतः"।।१।। लज्जालुलतायाम्, तथा परावापरभागं निरूप्य पुनरपि त्रयः पुरिमाः कर्तव्याः। एवमेतेषु स्त्री०। डीप् / “द्राक्षादाडिमखर्जूर-मृदितानं सशर्करम् / लाजाचूर्ण पुरिभाः षट्वाराः, प्रस्फोटनानीत्यर्थः / ओघ० / नि० चू०। ध० / स्था० / समध्वाज्यं, सप्तपर्णमुदाहृतम्"।१।। उक्ते खाद्यभेदे, न०।वाच०। छप्पुलओ (देशी) सप्तच्छदे, दे०ना०३ वर्ग। छत्तीस स्त्री० (षट्त्रिंशत्) षडधिका त्रिंशत् / शाक० / संख्याभेदे, छमा स्त्री० (क्ष्मा) क्षम-अङ्। "क्षमायां कौ"२।१८। इति क्षस्य छः। तत्साख्याऽन्विते च / वाच०। "छत्तीसा पट्टाणेहिं, जो होति परिणिद्वितो। लाक्षणिकस्याऽपि क्षमादेशस्य छः। प्रा०२ पाद। “क्षमाश्लाघारत्नेऽअलमत्थो तारिसो होई, ववहारं ववहरित्तए"||१|| व्य०१० उ०। “एए न्त्यव्यञ्जनात्"८/२२१०१। एषु संयुक्तस्य यदन्त्यं व्यञ्जनं खरपुढवीए, भेया छत्तीसमाहिया"। उत्त०१ अ०। प्रज्ञा०। तस्मात्पूर्वोऽद् भवति इत्यदागमः / पृथिव्याम्, प्रा०२ पाद। छत्तोय न०(छत्रोकष्) कुहडभेदे, प्रज्ञा०१ पद। छमासम त्रि० (क्षमासम) पृथ्वीसमे, द्वा०२६ द्वा०। छत्तोवग पुं०(छत्रोपक) वृक्षभेदे, रा०। छमी स्त्री० (शमि-(मी)) शम-इन्-वा डीप। वाच० / “षट्शमीशावछत्तोह पुं०(छत्रौघ) वृक्षभेदे, प्रज्ञा०१ पद। भ०। सुधासप्तपर्णेष्वादेश्छः"|८/१।२६५। इति शस्य छः। प्रा०१ पाद। छद्दवण न० (छर्दापन) त्याजने, छपिनं नाम तद् छलादपि साधुपा- (खेजडी) वृक्षभेदे, वाच० / “शमी तिक्ता कटुः शीता, कषाया रेचनी दिन्यत्र तं शवं परित्यजेयुः / बृ०६ उ०। लघुः / कम्पकासश्रमश्वास-कुष्ठाशः कृमिजिस्मृता" ||1|| वाच०। छद्दसहा अव्य० (षट्दशधा) षोडशप्रकारे, व्य०४ उ०। छम्माणि पुं० (षण्मानि ) स्वनामख्याते ग्रामे, यत्र गोपेन श्रीमहावीरछद्दी (देशी) शय्यायाम, देना०३ वर्ग। स्वामिनः कर्णयोः कटकशलाके प्रवेशिते / कल्प०६ क्षण। आ० चू०। छद्दोसविप्पमुक्क न० (षड्दोषविप्रमुक्त ) षड्भिर्दोषैर्विप्रमुक्ते गेये, ते च आ० म०॥ षट् दोषा अमी-भीयं दुयमुप्पिच्छं" उत्तालकाकस्वरमनुनासं च। उक्त | छम्मास पुं० (षण्मास) मासषट्कात्मके कालपरिमाणविशेषे, पञ्चा०१० च-“भीयं दुयमुप्पिच्छम-त्तालं कमसो मुणेयव्वं / काकस्सरमणुनासं, विव० / भ०। सू० प्र०। छद्दोसा होति गेयस्स"।१।। जी०३ प्रतिकाराला छम्मासिय न० (पाण्मासिक) षष्ठे मासे भवः ठञ् / मृतस्य एकाहोनषष्ठमारसे छधणुसहस्सन० (षड्धनुःसहस्र ) क्रोशत्रये, स्था०६ ठा०। कर्तव्ये श्राद्धभेदे, “आद्यंषाण्मासिके तथेति” स्मृतिः। एकाहन्यूनषण्मासे छन्नउइस्त्री० (षण्णवति) षडधिकनवतिसंख्यायाम, तत्संख्यान्विते च / तस्य विधानम्। वाच० आचा०। नि०चूला आ० चू०। त्रि० / वाच० / ज्यो०। छम्मासियभिक्खुपडिमा स्त्री० (पाण्मासिकाभिक्षुप्रतिमा) षण्मासछप्पइया स्त्री० (षट्पदिका) यूकायाम्, आव० अ०। महा०। आ०म० | परिमाणे साधुप्रतिज्ञाविशेषे, तत्र हि षण्मासान्यावत् षट्दत्तयो भक्तस्य, नि००। षडेव च पानकस्येति। औ०। छप्पएसिय पुं०(षट्प्रदेशिक) प्रदेशषड्निष्पन्ने पुद्गलस्कन्धे, "छप्पए- | छम्मुह पुं० (षण्मुख) श्रीविमलजिनस्य यक्षे, सच श्वेतवर्णः शिखिवाहनो सिया णं खंधा अणंतो पण्णत्ता"। स्था०६ ठा०। द्वादशभुजः फलचक्रवाणखङ्गपाशाक्षसूत्रयुक्तदक्षिणपाणिषट्को नकुलछप्पएसोगाढ पुं० (षट्प्रदेशावगाढ ) षट्सु आकाशप्रदेशेषु अवगाढे चक्रधनुः फलकाङ्कुशाभययुक्तवामपाणिषट्कश्च / प्रव०२६ द्वार। पुद्गले, "छप्पएसोगाढा पोग्गला अणंता" स्था०६ ठा०। छय त्रि० (क्षत) पीडिते, सूत्र०१ श्रु०२ अ०२ उ०। छप्पण्ण त्रि० (षट्पञ्चाशत् ) षडधिकाः पञ्चाशत् / शाक०। संख्याभेदे, | छरियगइ त्रि० (छटितगति) मायमा लोकावर्जनाय मन्दगामिषु, बृ०१ उ०। तत्संख्यान्विते च। वाच० / “छप्पन्नं गणहरा होत्था"। स०५६ सम०।। छरु पुं० (त्सरु) त्सर-उत् / खङ्गमुष्टौ, जं०२ वक्ष० / प्रश्नः / छप्पतिगिल्ल त्रि० (षट्पदिकावत् ) यस्य षट्पदिकाः प्राचुर्येण | औ०जी०।तं० सम्मूर्च्छन्ति। तस्मिन् षट्पदिकाऽऽवृते, बृ०३ उ०। छरुप्पवाय पुं० (त्सरुप्रवाद) एकषष्टिकलायाम् जं०२ वक्ष०। ज्ञा० / छप्पद पुं० (षट्पद) “षड् शमीशावसुधासप्तपणे व्वादेश्छः” क्षुरिकादिग्रहणोपायजाते, प्रश्न०५ आश्र० द्वार / त्सरुः खड्ग मुष्टिः, / / 8 / 1 / 265 // इति षस्य छः / भ्रमरे, स्त्रियां डीप्। यूकायाम। वाच०। तदवयवियोगात्त्स रुशब्देनाऽत्र खग उच्यते। अवयवे समुदायोपचारः, षट्पदैः भ्रमरैः परिभुज्यमानानि कमलानि, / तस्य प्रवादो यत्र शास्त्रे तत् त्सरुप्रवादम् / खड्ग शिक्षाशास्त्रे, जं०२ उपलक्षणमेतत्-कुमुदानि च, यासु ताः षट्पदपरिभुज्यमानकमलाः।। वक्ष० 1 औ०॥ जी०३ प्रति०। रा०। जं०। औ०। कल्प० / नि०। चू०। छरुय पुं० (त्सरुक) मुष्टिग्रहणस्थाने, ज्ञा०१ श्रु०१६ अ०। छप्पय पुं० (षट्पद) छप्पद शब्दार्थे, प्रा०१ पाद। छल धा० (छल) कृ ता, सक० सेट् - छ लयति / वाच०। छप्पुरिमा स्त्री० (षट्पुरिमा ) षड्वारप्रस्फोटनात्मिकायां प्रत्युपेक्ष- | "छलिजति" नि०चू०१3०। “अकाले पढमाणो पंतदेवयाए

Loading...

Page Navigation
1 ... 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388