Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1378
________________ छसमयट्ठिइय 1354 - अभिधानराजेन्द्रः - भाग 3 छाया छसमयट्ठिइय पुं० (षट्समयस्थितिक ) समयषट्कस्थायिनि पुद्गले, | वेउव्वियसमुग्घाए तेयसमुग्घाए। स्था०६ ठा०। असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्धातवः शेषाः पञ्च छस्सीइसत्थन० (षडशीतिशास्त्र) देवेन्द्रसूरिविरचितेषडशीतिसंख्या- समुद्घाताः, तेजोलब्धिसंभवात्तैजससमुद्धातस्याऽपि संभवात् / गाथाप्रमाणे कर्मग्रन्थे, (कर्म०) यस्त्वाहारकसमुद्घातः, स तेषां न संभवति, चतुर्दशपूर्वाधिगमाभावतो "यद्भाषितार्थलवमाप्य दुरापमाशु, भवप्रत्ययाच तेषामाहारकलब्ध्यभावात्। श्रीगौतमप्रभृतयः शमिनामधीशाः / एगिदियविगलिंदियाणं पुच्छा? गोयमा! तिन्नि छाउमत्थिया सूक्ष्मार्थसार्थपरमार्थविदो वभूवुः, समुग्घाया पण्णत्ता / तं जहा-वेयणा० कसाय० मारणंतिय०, श्रीवर्द्धमानविभुरस्तु स वः शिवाय / / 6 / / नवरं वाउकाइयाणं चत्तारिसमुग्घाया पण्णत्ता। तं जहा-वेदणा० निजधर्माचार्येभ्यो, नत्वा निष्कारणैकबन्धुभ्यः / कसाय० मारणंतियस० वेउव्वियसमुग्घाए।। श्रीषडशीतिकशास्त्र, विवृणोमि यथागमं किञ्चित्" / / 2 / / वायुकायवर्जकैकेन्द्रियविकलेन्द्रियाणामाद्या वेदनाकषायमरणलक्षणाः तत्रादावेवाभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह- "नमिय / त्रयः समुद्घाताः, तेषां वैक्रियाहारकतेजोलब्ध्यभावतः तत्समुद्घाताजिणं जियमग्गण-गुणठाणुवओगजोगलेसाओ / बंधऽप्पबहूभावे, संभवात् / वायुकायिकाना पूर्वे त्रयो वैक्रियसमुद्घातसहिताश्चत्वारः, संखिजाई किमवि वुज्छ॥१॥" तेषां बादरपर्याप्तानां वैक्रियलब्धिसंभवतो वैक्रियसमुद्धातस्यापि संभवात्। जिनं नत्वा, जीवस्थानादि वक्ष्ये इति संबन्धः / कर्म०४ कर्म०। पंचिदियतिरिक्खजोणियाणं पुज्छा? गोयमा ! पंच समुग्घाया छाइओ (देशी) मातरि, दे० ना०३ वर्ग। पन्नत्ता। तं जहा-वेदणा० कसाय० मारणंतिय० वेउव्वियसमु० छाइल्लपुं० (छायावत्) “आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः" तेयगसमुग्घाए। पञ्चेन्द्रियतिर्यग्योनिकानामाहारकसमुद्धातवर्जाः शेषाः पञ्च छाम।८।२।१५६। इति मतोरिल्लादेशः / छायायुक्ते, प्रा०२ पाद / सदृशे, इने, सरूपे, प्रदीपेच देवना०३ वर्ग। स्थिकाः समुद्धाताः, यस्त्वाहारकसमुद्धातः स तेषां न संभवति, चतुर्दश पूर्वाधिगमाभावतस्तेषामाहारकलब्ध्यसंभवात्। छाउमत्थियसमुग्घायपुं० (छाद्यस्थिकसमुद्घात ) समुद्धात भेदे, स० मणुस्साणं कइ छाउमत्थिया समुग्घाया पन्नत्ता? गोयमा ! छ संप्रति कति छाद्यस्थिकाः समुद्धाता इति निरूपणार्थमाह छाउमत्थिया समुग्घाया पण्णत्ता / तं जहा-वेदणासमुग्घाए कति णं भंते ! छाउमत्थिया समुग्घाया पण्णात्ता? गोयमा ! कसायसमु० मारणंतियसमु० वेउब्वियसमु० तेयगसमु० छ छाउमत्थिया समुग्घाया पण्णत्ता। तं जहा-वेयणासमुग्घाए आहारगसमुग्धाए। कसायसमुग्घाए मारणं तियसमुग्घाए वे उब्वियसमुग्घाए मनुष्याणां षडपि मनुष्येषु सर्वभावसंभवात्, तदेवं यावन्तो येषां छाद्मतेयसमुग्घाए आहारसमुग्धाए। प्रज्ञा०३६ पद। स्थिकाः समुद्धातास्तावन्तः तेषां निरूपिताः। प्रज्ञा०३६ पद। भ०। छद्मस्थोऽकेवली, तत्र भवाश्छाद्मस्थिकाः, समेकीभावेनोत्प्राबल्येन छाओ (देशी) बुभुक्षिते, कशे च। दे० ना०३ वर्ग। च घातानि निर्जरणानि समुद्धाताः, वेदनादिपरिणतो हि जीवो बहून छागल त्रि० (छागल) अजासंबन्धिनि, कुतपश्छागलकिट्टजम्। स्था०५ वेदनीयादिकर्मप्रदेशान् कालान्तरानुभावयोग्यानुदीरणेनाक्रियोदये ठा०२ उ०। प्रक्षिप्यानुभूय निर्जरयति आत्मप्रदेशः संश्लिष्टान् शातयतीत्यर्थः / ते छागलतक्क न० (छागलतक्र) अजादधिनिष्पन्नतक्रे, तं०। चेह वेदनादिभेदेन षड्डक्ताः। तत्र वेदनासमुद्धातः-असावद्यकर्माश्रयः / छाण न० (छादन) दर्भादिमये पटले, भ०८ श०६ उ०। कषायसमुद्धातः-कषायाख्यचारित्रमोहनीयकश्रियः / मारणान्ति "सर्वश्वेते रजते रजमये पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादने, कसमुद्धातः-अन्तर्मुहूर्तशेषायुष्ककर्माश्रयः / वैकुर्विकतैजसाहारकसमु जी०३ प्रति०। दाताः शरीरनामकर्माश्रयाः। स०१ सम०। छाणविच्छुय पुं० (छगणवृश्चिक) चतुरिन्द्रियभेदे, जी०१ प्रति०। अथ कति केषां छाद्मस्थिकास्समुद्धाता इति छाणी स्त्री० (छगणी) गोमयपिण्डे, पञ्चत्रिंशत्तमे आशातनाभेदे, ध०२ चतुर्विशतिदण्डकक्रमेण निरूपयति - अधि०। नेरइयाणं भंते ! कइ छाउमत्थिया समुग्घाया पण्णत्ता ? छाणं (देशी) धान्यादिमलने, गोमये, वस्त्रे च / दे०ना०३ वर्ग। गोयमा ! चत्तारि छाउमत्थिया समुग्घाया पण्णत्ता / तं जहा- छाय त्रि० (छात) छो-क्तः / छिन्ने, दुर्बले, वाच०। बुभुक्षिते, ओघ०। वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्विय- ज्ञा०व्य०। समुग्घाए। छायण न० (छादन) दर्भादिना आच्छादने, ग०१ अधि०। आचा० / नैरयिकाणामाद्याश्चत्वारो वेदनादिसमुद्धाताः, तेषां तेजोलब्ध्याहार सूत्र०। प्रश्न०। कलब्धभावतस्तैजससमुद्धाताहारकसमुद्धातासंभवात्। छाया स्त्री० (छाया) छो-णः / पचादित्वादच् / छयति असुरकुमाराणं पुच्छा? पंच समुग्धाया छाउमत्थिया पण्णत्ता। छिनत्ति वाऽऽतपमिति छाया। उत्त०१ अ०! आतपाभावे, तं जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए | प्रतिबिम्बे , सूर्यपत्नीभेदे, संज्ञाप्रतिकृती, कान्तौ च / पालने,

Loading...

Page Navigation
1 ... 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388