Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1370
________________ छज्जीवणिकायसंजम 1346 - अभिधानराजेन्द्रः - भाग 3 छट्ठाण छज्जीवणिकायसंजम पुं० (षड्जीवनिकायसंयम) षण्णां जीवनिकायाना असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिश्च। एवं हानिरपि, तत्र किञ्चित्सुगपृथिव्यादिलक्षणानां संघट्टनादिपरित्यागे, प्रति०। “छसुजीवनिकाएसु, मत्वात् सर्वविरतिशुद्धिस्थानान्येवाश्रित्य लेशतो भाव्यते / इह हि जे चूहे संजते सया। सो चेव होति विण्णेयो, परमत्थेणावि संजए॥१॥" सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानात्सर्वजघन्यमपि सर्वविरतिविदश०१अ०॥ शुद्धिस्थानमनन्तगुणम्। अनन्तगुणताच सर्वत्रापि षट्स्थानकचिन्तायां छट्ट त्रि० (षष्ठ) षण्णां पूरणः। षष् - डट् - थुक्च! “कगटडतदपशषस सर्वा जीवानन्तकप्रमाणे न गुणकारेण द्रष्टव्या / इयमत्र भावनाxक पामूर्ध्व लुक्" ||2|77 / / इतिषस्य लुक् / प्रा०२ पाद। येन सर्वजघन्यमपि सर्वविरतिविशुद्धिस्थानं केवलिप्रज्ञाछेदनकेन छिद्यते, षट् सङ्ख्या पूर्यते तस्मिन्, स्त्रियां डीए1 वाच० / एकस्मिन्नहनि एक भक्त छित्त्वा च निर्विभागाः भागाः पृथक क्रियन्ते; ते च निर्विभागाः भागाः विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽहयेकभक्तमपि विधत्ते, ततश्चा- सर्वसंकलनया विभाज्यमाना यावन्तः सर्वोत्कृष्टदेशविरतिविशुद्धिद्यन्तयोरेकभक्तदिनयोक्तद्वय मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं स्थानगता निर्विभागाः सर्वजीवानन्तकरूपेण गुणकारेण गुण्यमाना षण्णां भक्ताना परित्यागात् षष्ठं भवतीति / षष्ठभक्ते, “अहवा अट्टमेण | जायन्ते, तावत्प्रमाणाः प्राप्यन्ते / अत्राप्ययं भावार्थः-इह किलासदसमेणं छट्टणमेगया भुंज" आचा०१ श्रु० अ०४ उ०।तथा षष्ठकरण- कल्पनया सर्वोत्कृष्टस्य देशविरतिशुद्धिस्थानस्य निर्विभागाभागा दश शक्त्यभावे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्युषणाचतुर्थ्यामिति सहस्राणि 10000 सर्वजीवानन्तकप्रमाणश्च राशिः शतं, ततस्तेन प्रश्ने, पर्युषणायानुपवासे कृतेऽपि शुद्ध्यति हीरविजयसूरिप्रसादित- शतसंख्येन सर्वजीवानन्तकमानेनराशिना दशसहस्रसंख्याः सर्वोत्कृष्टप्रश्नोत्तरसमुचयेऽपि तथैवोक्तत्वादिति। ८१प्र०। सेन०२ उल्ला०। / देशविरतिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते जाता दश लक्षाः छटुंग न० (षष्ठाङ्ग) ज्ञाताधर्मकथाऽध्ययननाम्नि अङ्गे, प्रति०। 1000000 / एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्धिस्थाछट्ठतव न० (षष्ठतपस्) पाक्षिकायां षष्ठं विधाय वीरषष्ठमध्ये क्षिप्यते, नस्य निर्विभागा भागा भवन्ति। एते च सर्वजघन्यचारित्रसत्कविशुद्धिपाक्षिकोपवासस्तु स्वाध्यायादिना पूर्यते तदास षष्ठस्तन्मध्ये आयाति, स्थानगतनिर्विभागा भागाः समुदिताः सन्तः सर्वजघन्यसंयमस्थान न वेति प्रश्ने, अल्पशक्तिमता यदि पाक्षिकषष्ठो वीरषष्ठमध्ये क्षिप्यते, भण्यते, तस्मादनन्तरं यद् द्वितीय संय:स्थानं तत्पूर्वस्मादनन्तभागवृद्धम्। तदा स आयाति पाक्षिकं तप उपवासादिना पृथग् त्वरितंपूर्यते इति। 36 किमुक्तं भवति ? प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया प्र०। सेन०४ उल्ला०। द्वितीयसंयमस्थानेन निर्विभागा अनन्ततमेन भागेनाधिका भवन्तीति, छट्टपारणग न० (षष्ठपारणक) वीरषष्ठपारणके ह्यनशनादि विधीयते किं तस्मादपि यदनन्तरं तृतीयं तत्ततोऽनन्तभागवृद्धम् / एवं पूर्वस्मात् वा यथाशक्त्येति प्रश्ने, यथाशक्त्या विधीयत इति। 37 प्र०। सेन०४ पूर्वरमादुत्तरोत्तराणि निरन्तरमनन्तभागवृद्धानि संयमस्थानानि, उल्ला / अड्डलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणानि वाच्यानि, एतानि छट्ठभत्तन० (षष्ठभक्त) षष्ठ भक्तं भोजनं वर्जनीयतया यत्र तत् षष्ठभक्तम्। च समुदितानि संयमस्थानान्येकं खण्डकं वण्डकं नाम समयपरिभाषया उपवासरूपे तपसि, तत्र उपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन अङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणा संख्याऽभिधीयते / च तदारभ्यते तेनैव च निष्ठां यातीत्यत्र षड्भक्तवर्जनरूपं तदिति / इयं उक्तं च-"कडुति इत्थ भत्तइ, अंगुलभागो असंखेजो"। तस्माच चाहोरात्रिकी दिनत्रयेण याति, अहोरावस्यान्तेषष्ठभक्तकरणात्। यदाह- खण्डकात्परतो यदनन्तरं संयमस्थानं तत्पूर्वरमादसंख्येयभागाधिकम् / "अहोराइया तिहिं पच्छा छटुं करेइ ति" धर्म०३ अधि० / पञ्चा० / एतदुक्तं भवति-पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विछट्ठभत्तिय पु० (षष्ठभक्तिक) दिनद्वयमुपोषिते, प्रश्न०१ संब० द्वार। / भागाभागापेक्षया कण्डकादनन्तरसंयमस्थाननिर्विभागभागगताः प्रदेशा छट्ठाण न० (षट्स्थान ) षट्स्थानाख्ये षष्ठेऽध्ययने, स्था०६ठा०। षण्णां असंख्येयतमेन भागेनाधिकाः प्राप्यन्ते। ततः पराणि पुनर्यान्यन्यानि स्थानानां वृद्धौ, हानौ च / प्रव०। संयमस्थानानि अङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणानि संप्रति 'छट्टाणवुड्डिहाणि'त्ति षष्ट्यधिकद्विशततमं द्वारमाह- तानि यथोत्तरमनन्तभागवृद्धान्यवसेयानि। एतानिच समुदितानि द्वितीयं दुड्डी वा हाण / वा, अणंतअस्संखसंखभागेहिं। कण्डकं, तस्य च द्वितीयकण्डकस्योपरि यदन्यत्संयमस्थानं तत्पुनरपि वत्यूण संखअस्सं-खऽणतगुणणेण य विहेण ||432 / / द्वितीयकण्डकस्य सत्कचरम-संयमस्थानगत-निर्विभागभागापाक्षयाऽअनन्तासंख्यातसंख्यातभागैः संख्यातासंख्यातानन्तगुणनेन च संख्येयभागवृद्ध, ततो भूयोऽपि ततः पराणि कण्डकमात्राणि संयमवस्तूनां पदार्थानां वृद्धि हानि विधेया / इह हि षट्स्थानके त्रीणि स्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनण्प्येकमसंख्येयस्थानानि भागेन भागाहारेण वृद्धानि हीनानि वा भवन्ति, त्रीणि च भागवृद्धसंयमस्थानम्,एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थास्थानानि गुणेन गुणकारेण "भागो तिसुगुणणा तिसु" इति वचनात्। तत्र नैर्व्यवहितान्यसंख्येयभागाधिकानि संयमस्थानानि तावत्तानि अपि भागहारेऽनन्तासंख्यातलक्षणः क्रमो, गुणकारे च संख्यातासंख्या- कण्डकमात्राणि भवन्ति, चरमादसंख्येयभागाधिकसंयमस्थानात्पतानन्तरलक्षण इति / अयमर्थः-सर्वविरतिविशुद्धिस्थानादीनां वस्तूनां राणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि वृद्धि हानिर्वा चिन्त्यमाना षट्रस्थानगता प्राप्यते। तद्यथा- अनन्तभा- वाच्यानि, ततः परमेकं संख्येयभागाधिक संयमस्थान, ततो मूलागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, दारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव

Loading...

Page Navigation
1 ... 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388