Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1338
________________ चेइयवंदण 1314 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण उक्कोसमज्झिमा सा............................." | अथवा-पञ्चदण्डकैः शक्रस्तवरूपैः स्तुतिचतुष्केण प्रागुक्तनीत्या | स्तुतियुगलद्वयगतेन शेष प्राग्वदुत्कृष्टा वन्दना। भणितं च "....................,उक्कोसुक्कोसिया य पुण नेया। पणिवायपणगपणिहा-णतियगथुत्ताइँ संपुन्ना / / सक्कत्थओ य इरिआ, दुगुणिअचियवंदणाइतह तिन्नि। कतपणिहाणसक्क-त्थओ य इय पंच सक्कथया।" एतावता “तिहा उ वंदणा" इत्याद्यद्वारगाथागततुशब्दसूचितं नवविधत्वमप्युक्तं द्रष्टव्यम्। उक्तं च बृहद्भाष्ये - "चिइवंदणा तिभेया, जहन्निआ मज्झिमा य उक्कोसा। इक्किका वि तिभेया, जहन्नमज्झिमियउक्कोसा।। नवकारेण जहन्ना, इचाई जं च वणिओ तिविहा। नवभेयाणमिमेसिं, नेयं उवलक्खणं तं तु॥ एसा नवप्पयारा, आइण्णा वंदणा जिणमयम्भि। कालोचियकारीणं, अणुग्गहाणं सुहा सव्वा / / " रत्नसारनरेन्द्रवत्। "बहुभेया पुण एसा, भणिय त्ति बहुस्सुएहिँ पुरेसेहिं। संपुन्नमवायंतो, मा कोइ चइज्ज सव्वं पि॥" भणियं च - "वित्तिकिरियाविरोहो, अववायनिबंधणं गिहत्थाणं / किरिअंतरकाला वि-क्खयाइभावो सुसाहूणं / / अहवा चिइवंदणया, निचा इअर त्ति होइ दुविहा तु। निचा उ उभयसंझं, इयरा चेइअगिहाईसुं। निचा संपुन्न चिअ, इयरा जहसत्तिओ य कायव्वा। तव्विसयमिमं सुत्तं, मुणति गीआ उ परमत्थं / / उप्पन्नसंसया जे, सम्मपुच्छंति नेव गीयत्थे। चुकंति सुद्धमग्गा, ते पल्लवगाहिपंडिचा" / / किं च - “गीयत्था विहिरसिया, संविगतमा य सूरिणो पुरिसा। कह ते सुत्तविरुद्धं, सामायारिं परूवंति"।१। संघा०२ प्रस्ता०। (अत्र पूर्वसूचितरत्नसारनरेन्द्रकथा संघाचाराज्ज्ञातव्या) (१७)जघन्यवन्दनाविचार:इह च केचिन्मन्यन्तेशक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तं, जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वे न प्रतिपादितत्वात्, ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रेडनभिधानान्न शक्रस्तवातिरिक्तं तदस्तीति। अत्रोच्यतेयदुक्तमाचरितप्रामाण्यादिति। तदयुक्तम् / यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति, न ततो विधिवादरूपाधिकृतवन्दनाछेदः कर्तु शक्यः / तेषां ह्यविरतत्वात्प्रमत्तत्वाच्च तावदेव तत् युक्तम्, तदन्येषां पुनरप्रमादविशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः / यदि पुनराचरितमवलम्ब्य प्रवृत्तिः कार्या, तदा बहनयदपि कर्तव्य स्याद्विधेयतयाऽङ्गीकृतमपि वर्जनीयं स्यादिति / यच्चोक्तम्तदधिकतरस्यानभिधानादिति। तदयुक्तम् / “तिणि वा कड्डई जाव, थुईओतिसिलोइआ। "इत्यादिव्यवहारभाष्यवचनश्रवणात्।साध्वपेक्षया तदिति चेत् / नैवम् / साधुश्रावकयोदर्शनशुद्धेः कर्तव्यत्वाद्दर्शनशुद्धिनिमित्तत्वाच वन्दनस्य तथा संवेगादिकारणात्वादशठसमाचरितत्वा जीतलक्षणस्योहोपपद्यमानत्वातचैत्यवन्दनभाष्यकारादिभिरेतत्करणस्य समर्थितत्वाञ्च तदधिकतरमपिनायुक्तमित्यलं प्रसङ्गेन।ध०२ अधि०। अथ वाचनान्तरोक्तत्रैविध्यादिप्रदर्शनपरं भव्यजनानुग्रहाय किंश्चिदुच्यते"अन्ने विति इगेणं,सक्कथएणं जहन्नवंदणया। इगदुगतिगेण मज्झा, उक्कोसा चऊहिँ पंचहिँ वा। हत्थसयाओ मज्झे, इरिआवहिआ-अभवओ दुन्नि। एवं उक्कोसाए, चउरो सक्कत्थए नेया।।२।। भणिऊण नमुक्कारे, सक्कत्थयदंडयं अपरिऊणं। इरिअंपडिक्कमंते, दो चउरो वा विपणिवाया // 3 // इरिआए, पुव्वं वा, पणिहाणंते व सक्वथयभणणे। दुगुणचिइवंदणंते, व हुंति सक्कत्थया तिन्नि।॥४॥ इगवारवंदणे पु-व्व पच्छ सक्कत्थएहिँ ते चतुरो। दुगुणिअवंदणाएवा, पुव्विं पच्छा व सक्कथए।।५।। सक्कत्थओ अ इरिया, दुगुणियचिइवंदणाइ तह तिन्नि / थुत्तपणिहाणसक्क-त्थओ य इय पंच सक्कथया॥६॥ पाढकिरियाणुसारा, भणिया चिइवंदणा इमा नवहा। तिविहाऽहिगारिभावा, तिहा वि सा इय भवे नवहा"७|| संघा०२ प्रम्ता०॥ अधिकारिभेदाद् वन्दनाभेदाः। अथ प्रकारान्तरेण वन्दनायास्त्रैविध्यमाहअहवा वि भावभेया, ओघेणं अपुणबंधगाईणं। सव्वा वि तिहाणेया, सेसाणमिमीण जं समए।।३।। अथवाऽपीति निपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः / भावभेदात्परिणामविशेषाद् गुणस्थानकविशेषसंभवात्प्रमोदमात्ररूपाता वन्दनाऽधिकारिजीवगतात् त्रिधा विज्ञेयेति संबन्धः। ओघेन सामान्येनापविवक्षितपाठक्रियाऽल्पत्वादितयेत्यर्थः / केषामित्याह-अपुनर्बन्धकादीनामपुनर्बन्धकप्रभृतिकानां वन्दनाधिकारिणा, तत्रापुनर्बन्धको व्याख्यातपूर्वः, आदिशब्दादविरतसम्यगदृष्टि-देशसर्वविरतग्रहः / सर्वाऽपि नमस्काररादिभेदेन जघन्यादिप्रकारा अपि, आस्तामेका काचिदिति। तत्रापुनर्बन्धकस्य जघन्या,तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वात्, अविरतसम्यग्दृष्टर्मध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात् / सामान्यविरतस्य तूत्कृष्टा, तत्परिणामस्य तथाविधत्वादेवेति। अथवाऽपुनर्बन्धकस्यापि त्रिधा, प्रमोदरूपभावत्रैविध्यात्, एवमितरयोरपीति। अथापुनर्बन्धकादीनामिति कस्मादुक्तम् ? मार्गाभिमुखादेरपि भावभेदसद्भावादित्यत्राह-शेषाणामपुनर्बन्धकादिव्यतिरिक्तानां सकृद्बन्धकमार्गाभिमुखमार्गपतिततदितर-मिथ्यादृशाम्। (इभी ति) इयमधिकृता भावभेदेन भेदवती वन्दना। पाठादिभेदवती तु स्यादपि, न नैव यद्यस्मात् समये सिद्धान्ते, भणितेति शेषः / तेषां तद्योग्यताविकलत्वादिति गाथार्थः / पञ्चा०३ विव०। ध०। (18) अपुनर्बन्धकादीनां स्वरूपमभिहितम, अथ तेषामेव भाववन्दरनायामधिकारिता शेषाणां चानधिकारितां दर्शयन्निदमाह - एतेऽहिगारिणो इह, ण उसेसा दव्वओ विजं एसा। इयरीऍ जोग्गयाए, सेसाण उ अप्पहाण त्ति ||7|| एतेऽनन्तरोक्तस्वरूपा अपुनर्बन्धकादयः, अधिकारिणः तद्यो

Loading...

Page Navigation
1 ... 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388