Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1316 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण रोमंचभाववुड्डी इ भावचिइवंदणाइ भवे // 26 / / सुत्ते एगविह चिय, भणिआ तोऽणेगसाहणामजुत्तं / इय थूलमई कोइ, भन्नइ सुत्तं इमं सरिउं।।१५। तिन्नि वा कड्डई जाव, थुईओ तिसिलोइआ। ताव तत्थ अणुन्नायं, कारणेण परेण वि।।१६।। भणई गुरु तं सुत्तं, चिइवंदणविहिपरूवगं न भवे। निकारणजिणमंदिरपरिभोगनिवारगत्तेण // 17 // जं वासद्दो पयडो, पक्खंतरसूयगो तहिं अत्थि। संपुन्नं वा वंदइ, कड्डइ वा तिनि उ थुईओ॥१८|| एसो विहुभावत्थो, संभाविज्जइ इमस्स सुत्तस्स। तो अन्नत्थं सुत्तं, अन्नत्थ न जोइउं जुत्तं // 16 // किंचजइ इत्तियमित्तं चिय, जिणवंदणमणुमयं सुरहुं तं। थुइथुत्ताइपवित्ती, निरत्थिया हुज सव्वा वि॥२०॥ अन्नच - गीयत्था विहिरसिया, संविगतमा य सूरिणो पुरिसा। कह ते सुत्तविरुद्धं, सामायारिं परूविति / / 21 / / अहवा चिइवंदणया, निया इयर त्ति होइ दुविहा उ। निच्चा उ उभयसंझं, इयरा चेइयगिहाईसु // 22|| निचा संपन्न चिय, इयरा जहसत्तिओ वि कायव्वा / तस्विसयमियं सुत्तं, सुगंति गीया उ परमत्थं / / 23 / / सम्मवियारिऊणं, सओ य परओ य समयसुत्ताई। जो पणयणं वि गोवइ, सो नेओ उ बहुसंसारी॥२४॥ दूसमदोसा जीवो, जंवा तं वा मिसंतरं पप्प। चेइयबहु करणिचं, थोवं पडिवज्जइ सुहेण / / 25 / / इकन कुणइ मूढो, सुयमुद्दिसिउ नियकुदोहम्मि। जणमन्नं पिपवनइ, एवं बीयं महापावं / / 26 / / उप्पन्नसंसया जे, सम्म पुच्छंति नेवगीयत्थे। चुक्कंति सुद्धमग्गा,ते पल्लवगाहिपंडिचा / / 27|| बहुभेया पुण एसा, भणिय त्ति बहुस्सुएहि पुरिसेहिं। संपुन्नमचायतो, मा कोइ चइज्ज सेसत्थं // 28|| ___इत्याद्यभिहितं त्रिधा वन्दनेति पञ्चमद्वारम्। तत्र जघन्या वन्दना प्रणिपातनमस्कारैरित्युक्तमतस्तवात् प्रणिपातस्वरूपाभिधित्सया षष्ठं द्धारं गाथापूर्वार्द्ध - नाऽऽहपणिवाओ पंचंगो, दो जाणू करदुगुत्तमंगं च / अथवा प्राक् "अंजलिबंधो अद्धोणओ य पंचंगओय तिपणामा।" इति जघन्यादिभेदेन प्रणामत्रयमुक्तम् / तत्र तृतीयः प्रणामः किमेकाङ्गादिपञ्चप्रकारः, उत भूस्पर्शाङ्गपञ्चलक्षण इति जिज्ञासायां तद्व्यक्त्यर्थमिदमाह। यद्वा- ननु लोकेऽष्टाङ्गप्रणामोऽपि श्रूयते, तत्कथं पञ्चाङ्ग एव उत्कृष्ट इत्याशङ्कायां जिनसमयप्रसिद्धासिद्धय-र्थमेवमभिधीयते प्रणिपातः प्रणामः, पञ्चाङ्गः पञ्चाङ्गानि शरीरावयवा नम्राणि यत्र स पञ्चाङ्ग प्रणामः, सुरेन्द्रदत्तकुमारवत्। पञ्चभिरङ्गै भूमिः स्पर्शनीयेत्यर्थः / तथा चोक्तमाचाराङ्गचूर्णा-"कहं नमति सिरपंचमेणं कारणं ति।" कानि तानीत्याह द्वे जानुनी अष्टावती, करद्विकं हस्ततलद्वयं, उत्तमाङ्गं च मस्तकं चेति शिरःप्रभृत्येकानयोगतः / यद्वा प्रणिपातः पञ्चाङ्ग: पञ्चप्रकारः, एतेन सिद्धान्ताप्रसिद्धात्वादित्यष्टाङ्गोन्यषेधि। उक्तं भाष्ये"पूर्य अट्ठोवयारं, भणंति अटुंगमेव पणिवायं / सो पुण एतदसिट्ट, न इ अइचिण्णो जिणमयम्मि॥१॥” इति एकाङ्गादिभेदात्। यदुक्तम्“एकाङ्गः शिरसोनामे, सछ्यङ्गः करयोर्द्वयोः। प्रयाणानमने व्यङ्गः, करयोः शिरसस्तथा।।१।। चतुर्णा करयोन्विो नमने चतुरङ्गकः। शिरसः करयोर्जान्योः, पञ्चाङ्गः पञ्चमो मतः" // 2 // सङ्घा०२ प्रस्ता० (सुरेन्द्रदत्तकथाऽन्यत्र) (20) इति भणितं प्रणिपात इति षष्ठं द्वारम् / संप्रति नमस्कार इति सप्तमं द्वारं गाथोत्तरार्द्धनाऽऽहसुमहत्थ नमुक्कारा, इग दुग तिग जाव अट्ठसयं / / 21 / / सुमहार्थाः शोभनो वैराग्यादिजनको महाँश्च श्लाध्योपमारूपकक्रियागुप्तकयमकानुप्रासविरोधालङ्कारादिगोचरो विचित्रोऽतिशय्यर्थो येषां ते सुमहार्थाः नमस्कारा मङ्गलवृत्तानि। कियन्तश्चैते भण्यन्ते इत्याहएको द्वौ त्रयो यावदुत्कर्षतोऽष्टोत्तरं शतम् / तथा चागमः“अट्ठसयविसुद्धग्रधजुत्तेहि अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ।" विजयकुमारवत् / (संघा०) इत्युक्तं नमस्कार इति सप्तमं द्वारम् / एवं च भणितं चैत्यवन्दनास्वरूपम्। सङ्का०२ प्रस्ता०। सम्प्रति चैत्यवन्दनासूत्रार्थावसर: (21) संपवारम् - अक्षराणि च पदसंपद्गतानीत्यतोऽक्षरपदसंपदितिद्वारत्रथम्। सङ्घा०३ प्रस्ता०। (पञ्चपरमेष्ठिसूत्रसंपदो 'णमुक्कार' शब्दे) ईय्याप्रतिक्रमणसूत्रमारभ्यात्र दर्शयिष्यन्ते साम्प्रतमीर्यापथिकी व्याख्यायते, पाठक्रमायातत्वात्। ईर्यापथिकीप्रतिक्रमणपुरस्सरंच सकलस्याऽपि चैत्यवन्दनादेर्धर्मानुष्ठानस्योक्तत्वात्, इत्थमेव च चित्तोपयोगेनानुष्ठानस्य साफल्यत्वात्, अन्यथा प्रायश्चित्तैकाग्रताया अभावात् सूत्रप्रामाण्याच। 03 प्रस्ता०। पूर्वमत्रैवोक्तम्-एवं च सिद्धान्तायुक्तत्वादीर्यापथिकीप्रतिक्रमणपूर्विकैव चैत्यवन्दना चैत्यायाता / वृद्धाः पुनरेवमाहुः-उत्कृष्ट चैत्यवन्दना ईर्यापथिकीप्रतिक्रमणपुरस्सरैव कार्येति। ईर्यापथिक च क्षमाश्रमणपूर्विका प्रतिक्रम्यते, इति तदक्षरसंख्याप्रतिपादक समर्थिक गाथापादमाह - पणिवायअक्खराई, अट्ठावीसंइह प्रणिपातशब्देन क्षमाश्रमणमुच्यते, प्रायस्तत्पूर्वकत्वात्, तस्मात्ततश्च प्रणिपाते क्षमश्रमणेऽष्टाविंशतिरक्षराणि / तथा च तत्सूत्रम् - “इच्छामि खमासमणो वंदिउजावणिज्जाए निसीहियाए मत्थएण वंदामि" / / सङ्घा०३ प्रस्ता०। तदनन्तरम् -“उद्वित्तु असंभंतो, वितिहं पायंतरं पमजित्ता। जिणमुइंचियचलणो, इरियावहियं पडिक्कमई" / / 1 / / तत ईपिथिक्या वर्णपदसंपत्प्रतिपादनाय गाथापादत्रयमाह तहा य इरियाए। नवनउयअक्खरसयं, दुतीसपयसंपया अट्ट।।२३।। तथा ईपिथिक्खां नवनवत्यधिक मक्षराणां शतम् / “ठामि काउस्सगं" इति यावत् / एतदन्तत्वादष्ट म्याः संपदः / उक्तं

Page Navigation
1 ... 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388