Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1322 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण यथा-व्याख्यातं सिद्धेभ्य इत्यादि सूत्रमिति / संघा०३ प्रस्ता०। इत्याद्यभिहितं "पणदंड" इत्येकादशं द्वारम्। (अथ गुणसागरनृपकथा सङ्घाचाराद्ज्ञातव्या) (28) अथ द्वादशाधिकाराः / साम्प्रतं “वार अहिगार" ति द्वादशं द्वारं गाथोत्तरार्द्ध नाऽऽह - दो एग दो दो पंच य, अहिगारा वारस कमेण // 30 // पूर्वार्दोक्त इत्थशब्दइहापि संबध्यते,ततश्च (इत्थति) एषु दण्डकेष्वधिकाराः स्तोतव्यविशेषाः प्रस्तावविशेषाः, अधिक्रियन्ते समाश्रियन्ते, वन्दनां कर्तुकामैरिति व्युत्पत्तेः / ते च द्वादश क्रमेण भवन्ति / तत्र प्रणिपातदण्ड के द्वावधिकारी, एकोऽहं चैत्यस्तवदण्डके, द्वी नामजिनस्तवदण्डके, द्वौ श्रुतस्तवदण्डके, पञ्च सिद्धस्तवदण्डके च। एतानेवाद्यपदोल्लिङ्गनया दर्शयतिनमु जेइ य अरिहं लो-गसव्वपुक्खतमसिद्धजोदेवा। उजिं चत्ता वेया-वचग अहिगारपढमपया।।३१।। इह सर्वत्र पदैकदेशे पदसमुदाय उपचरितव्यः। ततश्च-"नमोऽत्थुणं" इतिभावार्हद्वन्दनाख्यस्य प्रथमाधिकारःप्रथमम् / एवमन्यत्रापि यथान्यायं प्रयोज्यम् / / 1 / / “जे य अईया सिद्ध" त्ति द्वितीयस्य / / 2 / / “अरिहंतचेइयाणं” इति तृतीयस्य / / 3 / / “लोगस्स उज्जोयगरे” इति चतुर्थस्य // 4 // "सव्वलोए अरिहंत त्ति" पञ्चमस्य। “पुक्खरवरदीय" इति षष्ठस्य॥६॥ “तमतिमिरपडल" इति सप्तमस्य // 7 // "सिद्धार्ण बुद्धाणं" इत्यष्टमस्य॥८॥ "जो देवाण बि" इति नवमस्य॥६॥ “उजिंतसेलसिहरे" इति दशमस्य / / 10 / / "चत्तारि अट्ठदेसे" इत्येकादशस्य / / 10 / / "वेयावचगराणं" इति द्वादशस्य / एतानि किमित्याह-अधिकाराणां प्रागुक्तशब्दार्थानां, प्रथमपदान्युल्लिङ्गनपदानि इत्यर्थः / संघा०३ प्रस्ता० / ध०। इत्युक्तं “वार अहिगार" ति द्वादशं द्वारम्। सम्प्रति “चउ वंदणिज्ज" त्ति त्रयोदशं द्वारं समधिकपूर्वार्द्धपदेनाऽऽहचउ वंदणिज्ज जिणमुणिसुयसिद्धा अह..। चत्वारो वन्दनीयाः मङ्गलोत्तमशरणविधायित्वेन स्तुतिप्रणामाद्यर्हाः के ते ? इत्याह-जिनाश्चतुर्विधा वक्ष्यमाणस्वरूपाः, मुनयश्च साधवो गच्छगतादिभेदभिन्नाः, आचार्योपाध्याययोरप्यव्यभिचारात्साधुग्रहणाद् ग्रहः। उक्तंच"साहत्तसुट्ठिया जं, आयरियाई तओ य ते साहू। साहुगहणेण गहियं...........................” // 1 // श्रुतंच अङ्गनङ्गप्रविष्टम्, सिद्धा क्षपिताशेषकर्माणः / इहेति संपूर्णचैत्यवन्दनायां, जिनशासने वा / यद्वा-त्रैलोक्येऽपीति।। सङ्का०३ प्रस्ता०। (अत्र सुमतिकथा सङ्घाचारादवसेया) इत्युक्तं चत्वारो वन्दनीया इति त्रयोदशं द्वारम्। (26) शरणीयद्वारम्-देवस्तुतिः / सम्प्रति “सरणिज्ज" त्ति चतुर्दश द्वारं गाथाचतुर्थपादार्द्धनाऽऽह............(इह) सुराय सरणिज्जा // 32 // इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेनात्रापि संवध्यते।। ततश्च इहेति संपूर्णचैत्यवन्दनायां क्रियमाणायां, सुराश्च सुर्यश्चेति "पुरुषः स्त्रिया" ||3 / 1 / 126 / / इत्येक शेषे सुराः, ते चात्र यक्षाम्बाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः, नत्वहन्तः, तेषां प्राग्वन्दनीयत्वेनाभिहितत्वादनुशासकत्वात्सारकत्वाच्च / एते च किमित्याह(सरणिज्ज त्ति) स्मरणीयास्तत्तद्गुणानुचिन्तनोत्कीर्तनादिनोपबृंहणीयाः, स्तवनीया इत्यर्थः। श्लाध्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिप्रशंसायाः कर्मक्षयकारणत्वात्। उक्तं च-"गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेण॥” इति। नैवं चेत्तदोत्तरोत्तरसंयमस्थानवत्तिभिः साधुभिर्जघन्यजघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपवृंहणीयाः स्युः तैः सुनियमादिसुदृढाः श्रावकाः, न चैतदागमे दृष्टमिष्टं वा, यद्गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाप्तेः। आह च"नो खलु अप्परिवडिए, निच्छओ अमलिनए व सम्मत्ते। होइ तओ परिणामो, जुत्तो अणुववूहणाई य" // 1 // त्ति / देशविरताना वा अविरतसम्यग्दृष्टयः श्राद्धाः सत्काराद्यानस्युः, तथा चसति, "तम्हा सव्वपयत्तेणं, जो नमुक्कारधारओ। सावओ सो विदट्ठव्यो, जहा परमबंधवो" // 1|| इत्याद्यपार्थकं स्यात्। एवं चसकलागमव्यवहारलोपाद्विमर्शनीयमिदं सूक्ष्मधियेति / यद्वा-स्मारणीयाः स्मारणादिषु प्रेरणााः / तत्र “पम्हढे गाहा" / अयमर्थःवैयावृत्यादिकारका गीयन्ते, तत्र चानादरता भवता तत्किं स्वकृत्यमपि विस्मृतम्, न युक्तमत्र प्रमादयितुम्,दुलर्भा हि पुनरियं सामग्री, दुःखदःप्रमादारिः, दुरन्तो भवोदधिविनिपातः, स्वनामैवं सत्यापयतेत्यादिव्यङ्गयार्थगर्भतद्विशेषणद्वारेण स्मारणादि क्रियते / अथवा-सारणीयाः सङ्घादिकृते वैयावृत्यप्रभावनादावुभयलोकसुखावहे प्रेरणास्तित्करणशक्तियुक्तत्वात्तेषाम् / इदमुक्तं भवति-"यदाऽमुकं सद्दे प्रभावनादि करिष्येऽथ तदहममुकं कायोत्सर्गादिकं पारयिष्यामि' इत्यादिना सुदर्शनप्रिया मनोरमा इवतत्रतत्र सङ्घ कृत्ये प्रवर्तयितव्यम्। अथवाऽयं निशीथचूर्युक्तो विधिः-"पुटवं अणुसट्ठी किज्जइ, थुइ त्ति भणिय होइ, “अणुसट्ठी थुइ त्ति एग?" त्ति भाष्यवचनात् / “साहु कयं ते एवं वुचइ, जहा-चंपाए सुभद्दा नागरजणेण अणुसट्ठा-धण्णा सपुण्णा सित्ति, तओ उवालंभो दिज्जइसा णूणं उवएसपया ण कीरइत्ति वुत्तं भवइ, पच्छा से उवग्गहो किजई। भणियं च“दाणे दवावणे कारणे य करणे य कयमणुण्णए। उवहियमणुवहियं वा, जाणाहि उवग्गहं एयं" // 1 // इति। सङ्का०३ प्रस्ता० / (अत्र सुदर्शनश्रेष्ठिप्रियामनोरमाकथा भावनीया सनाचारात्) इति निगदितं “सुरा य सरणिज्जत्ति" चतुर्दशं द्वारम्। (30) जिनद्वारम्। अथ “चउह जिण त्ति पञ्चदशं द्वारं विभावयिषुर्गाथोत्तरार्द्धमाह - चउह जिणा नामंठवणदव्वभावजिणभेएणं / / चतुष्प्रकारा जिनाः / कथमित्याह-"नाम" इत्यादि। जिनशब्दो पृथक् पृथक् संबध्यते / ततश्च नामजिनस्थापनाजिनद्रव्यजिनभावजिनभेदेन नामजिनादिप्रकारेणेति। एताननेकभेदान् विभावयिषुराह - नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ।

Page Navigation
1 ... 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388