Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1332 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण इहैव वन्दनायाः शुद्धाशुद्धत्वविचारे अभ्युच्चयमाह - किं चेह छेयकूडग रूवगणायं भणंति समयविऊ / तं तेसु चित्तभेयं, तं पिहु परिभावणीयं तु // 34 // किश्चेत्यभ्युचयार्थः, इहशब्दोऽन्यत्र संभत्स्यते, छेकश्चासौ शुद्धः / कूटकश्च कथञ्चिदशुद्धश्छेककूटकः, स चासौ रूपकश्च छेककूटकरूपकः, स एव, तस्य वा, ज्ञातं निदर्शनं, छेककूटकरूपकज्ञातं, तद् भणन्ति वदन्ति, समयविदः सिद्धान्तवेदिनो मद्रबहुस्वामिप्रभृतयः, तन्त्रेष्वावश्यकनियुक्त्यादिशास्त्रेषु। तथाहि-"रुप्पंटकं विसमाहयक्खरं तइयरूवओऽछेओ / दोण्हं पि समाओगे, रूबो छेयत्तणमुवेति / / 1 / / "चित्रभेदं बहुप्रकारं, चतुर्विकल्पमित्यर्थः। इह स्थाने यदिति शेषो दृश्यः, तदपि छेककूटकरूपकज्ञातमपि, न केवलं द्रव्यलिङ्ग ग्रहणानन्त्येनाशुद्धत्वमस्या भावनीयमित्यपिशब्दार्थः / हुशब्द एवकारार्थो , भिन्नक्रमश्चेति / इहेति वन्दनायां, परिभावनीयमेव पर्यालोचयितव्यमेव, इतिशब्दो वाक्यार्थसमाप्ती, इति गाथार्थः // 34|| चित्रभेदमित्युक्तं, तदेव दर्शयन्नाह - दव्वेणं टंकेण य, जुत्तो छेओ हु रूवगो होइ। टंकविहूणो दव्वे, विण खलु एगंतछेओ त्ति // 35 // द्रव्येण रूप्यसुवर्णादिनोचितेन, टडूनच चित्रविशेषेणच, युक्तः समन्वितो यः स छेक एव विशुद्ध एव, हुशब्द एवकारार्थः, रूपको द्रम्मो, भवति वर्तते इत्येको भेदः / तथा टङ्कविहीन उचितचित्रविकलो यः स द्रव्येऽपि रूप्यादावप्युचिते सति, न खलु नैव, एकान्तच्छेकः सर्वथा विशुद्धः, टङ्काभावेनदेशतः कूटत्वात्। इतिशब्दो द्वितीयभेदप्ररूपणासमाप्त्यर्थः / इति गाथार्थः // 35 // अथ तृतीयभेदमाह - अद्दव्वे टंकण वि, कूडो तेण वि विणां उ मुद्दति। फलमेत्तो एवं चिय, मुद्धाण पयारणं मोत्तुं // 36 / / अद्रव्ये रूपाधुचितद्रव्याभावे सति,टङ्केनाऽपि चित्रविशेषेणापि युक्तः, आस्तां टङ्काभावे इत्यपिशब्दार्थः / कूटोऽशुद्ध एव रूपको भवतीति प्रक्रमः। अथ चतुर्थमाह तेनापिटङ्केनापि, अपिशब्दातद्रव्येणाप्युभयाभाव इत्यर्थः / विना तु वियुक्तः पुनः / रूपको मुद्रेति चिह्नमात्रमिति व्यपदिश्यते / अथोपदर्शितरूपकचतुष्टयस्य फलमतिदेशत आह-फलमिष्टार्थप्राप्तिलक्षणं प्रयोजनम्, इतोऽनन्तरोक्ताच्चतूरूपकात्, एवमेव रूपकस्वरूपवदेव भवति / तच क्रमेण पूर्णमीषदपूर्ण विवक्षितफलाभावः, सर्वथा फलाभावश्चेति / किमन्त्यव्ययात्किञ्चिदपि फलं न भवतीत्यत्राह मुग्धानां मूढाना, प्रतारणं वञ्चनं, मुक्त्वाविरहय्य, अन्यत् फलं न भवति, तत्पुनर्भवतीति / अथवा- सामान्यतो दृष्टान्तयोजनामाह-(एत्तो ति) | वन्दनायाः सकाशादिति / अतिप्रसङ्ग वारयन्नाह- "मुद्धेत्यादि / रूपकात्प्रतारणं स्याद्वन्दनायास्तु नेति गाथार्थः // 36 // आद्यव्याख्यापक्षे पातनवम्, अथ तेनैव फलेन तत्फलवद्भविष्यतीत्याहतं पुण अणत्थफलदं,हाहिगयं जमणुवओगि त्ति। आयगयं चिय एत्थं,चिंतिज्जइसमयपरिसुद्धं // 37 // तत्पुनर्मुग्धप्रतारणलक्षणं रूपकान्त्यभङ्गकद्वयजन्यं फलं, किमित्याह अनर्थफलकम् अनर्थफलदं या स्वपरयोरपकाररूपफलदायकम्। अत एव न नैव, इह रूपकविचारे, अधिकृतं प्रस्तुतम्। किमिति नाधिकृतामित्याह- यद्यस्मात्, अनुपयोगि निष्प्रयोजनं, न हि सतामनर्थफलदेन परप्रतारणेन प्रयोजनमस्ति। इतिशब्दः समाप्तौ। तर्हि किमिहाधिक्रियत इत्याह-आत्मगतमेव स्वविषयमेव, क्रायकलभ्यमित्यर्थः। नतुपरविषयं प्रतारणादि, आयगतं वा रूपकविनिमयेन योऽभिप्रेतवस्तुलाभस्तद्गतमेवअत्र रूपकविचारे, चिन्त्यते विचार्यते समयपरिशुद्धं शिष्टव्यवहारविशुद्धं, न त्वसद्व्यवहारगतं परप्रतारणमपीति / व्याख्यान्तरे त्वेवमननु वन्दनातोऽपि प्रतारणं दृष्टमत आह-(तंपुणेत्यादि) “नेह ति" नात्र वन्दनालक्षणे दान्तिकेऽधिकृतम् / (आयगय चिय त्ति) जीवविषयमेव (समयपरिसुद्ध ति) आगमानुगतं मोक्षादि, शेषं तथैवेति गाथार्थः।।३७॥ एवं दृष्टान्तं सफलमभिधाय दान्तिकं सफलमाहअथवा सामान्यतो दार्शन्तिकयोजनामभिधाय विशेषतस्तामेवाहभावेणं धण्णादिहि, चेव सुद्धेहिं वंदण छेया। मोक्खफल चिय एसा, जहोइयगुणा य णियमेणं // 38|| भावेनापुनर्बन्धकाधुचितश्रद्धानभक्तिरूपेण द्रव्योपमेन, वर्णादिभिरेव चाक्षरप्रवृत्तिभिरेव टङ्ककल्पैः, आदिशब्दात्तद्धतक्रियाऽऽलम्बनादिग्रहः / चैवशब्दो व्याख्यात एव। शुद्धैर्निरवद्यैः करणभूतैः, या वन्दना, सा छेका शुद्धा प्रथमरूपकोपमा, किंफलेयमित्याह- मोक्षफलैय निर्वाणप्रयोजनैव प्रधानफलापेक्षया, न पुनः संसारफलेति / एषा वन्दना ऐहलौकिकफलापेक्षया, पुनरियं किंविधेत्याह- यथा येन प्रकारेणोदितोऽमिहितस्तथैव गुणः फलं यस्याः सा यथोदितगुणा, यथोचितगुणा वा / गुणश्चायम्-“पाय इमीऍजत्ते.ण होइइहलोगिया विहाणि त्ति” चशब्दः समुच्चये। नियमेनावश्यन्तयेतिगाथार्थः / / 38 / / अथ द्वितीयरूपकयोजनामाह - भावेणं वण्णादिहिँ , तहा उजा होइ अपरिसुद्ध त्ति। बीयगरूवसमा खलु, एसा वि सुह ति णिहिट्ठा / / 3 / / भावेनोक्तपरिणामेने द्रव्योपमेन, युक्तेति शेषः। तथाशब्दस्य समुच्चयार्थस्येह संबन्धात्, तथा वर्णादिभिरक्षरप्रभृतिभिः। तुशब्दः पुनरर्थः। तस्य चैवं संबन्धः-या पुनर्वन्दना, भवति वर्तते / अपरिशुद्धा सदोषा, इत्येवंप्रकारा, द्वितीयरूपसमा द्रव्ययुक्त टङ्कविहीनरूपकतुल्या, खलुक्यालंकारे, एषाऽष्यसावपि, न केवलमाद्यरूपकसमा / शुभा प्रशस्ता, मोक्षाभ्युदयफलसाधकत्वात् इतिशब्दः उपप्रदर्शने / निर्दिष्टा तीर्थकरादिभिरभिहिता, भावप्राधान्यात् / आह च-"क्रियाशून्यश्च यो भावो, भावशून्या च या क्रिया / अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव || 15 // " इतिगाथार्थः // 36 // अथ रूपकचरमभङ्गकद्वययोजनायाऽऽहभावविहूणा वण्णा इएहिँ सुद्धा वि कूडरूवसमा। उभयविहूणा णेया, मुद्दप्पाया अणिट्ठफला 140 / / भावविहीना अपुनर्बन्धकाधुचितश्रद्धानभक्तिरहिता या सा,

Page Navigation
1 ... 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388