Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1357
________________ चेइयवंदण 1333 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण वर्णादिभिरक्षरप्रभृतिभिः, शुद्धाऽपि निविद्याऽपि, आस्तां सावद्या, कूटरूपसमा द्रव्यरहितटङ्कयुक्ततृतीयरूपकतुल्या, तथा उभयविहीना भाववणोंदिशुद्धिरहिता या सा, ज्ञेया ज्ञातव्या, मुद्राप्राया मुद्राकल्पा। चरमभङ्गकद्वयस्यापि फलमाह-अनिष्टफला अनभिमत-प्रयोजना:नर्थफलेति यावत्। इति गाथार्थः / / 40|| इयं चान्त्यभङ्गकद्वयवन्दना केषां किंफला च विशेषण भवतीत्याहहोइ य पाएणेसा, किलिट्ठसत्ताण मंदबुद्धीणं। पाएण दुग्गइफला, विसेसओ दुस्समाए उ||१|| भवति च संपद्यते पुनः,प्रायेण बाहुल्येन,प्रायोग्रहण-मक्लिष्टसत्त्वानामपि कदाचिदनुपयोगावस्थायामियं भवतीति ख्यापनार्थम् / एषा अनन्तरोक्ता रूपकचरमभङ्ग कद्वयोपडिता, वन्दना प्रायः क्लिष्टसत्त्वानां संक्लेशबहुलजीवानां, क्लिष्टं वा सत्त्वं येषां ते तथा तेषां, मन्दबुद्धीनां जडधियां मिथ्यात्वोपहतत्वात्। तथा प्रायेण बाहुल्येन, प्रायोग्रहणं च केषाञ्चिन्मुद्राप्रायाऽपि सती सा संपूर्णवन्दनाहेतुत्वेन सुगतिफलाऽपि भवतीति ज्ञापनार्थम् / दुर्गतिफला कुदेवत्वादिप्रयोजना, विशेषत इत्यत्रोत्तरस्य पुनःशब्दार्थस्य तुशब्दस्य संबन्धाद्विशेषेण पुनः, दुःषमायां दुःषमाकाले कालदोषादेव, इति गाथार्थः / / 41 // इहैवाऽर्थे मतान्तरमाह - अण्णे उलोगिग चिय, एसा णामेण वंदणा जइगी। जं तीइ फलं तं चिय, तीए ण उ अहिगयं किंचि / / 42 / / एके तावदियमनिष्टफलेत्याहुः / अन्ये तु अपरे पुनराचार्याः साक्षादनर्थफलतामपश्यन्तोऽस्याः प्राहुः-यदुत लौकिक्येव सामान्यलोकसंबनिधन्येव, न पुनर्जनी / एषाऽनन्तरोक्ता, अन्त्यभङ्ग कद्वयवन्दना / नन्वर्हद्वन्दनेतीयं प्रसिद्धा, न शिवादिवन्दनेत्यतः कथं नाहतीत्याहनाम्ना अभिधानेनैव, न तु फलतः / वन्दना चैत्यवन्दना, जैनी जिनसंबन्धिनी। अथ कथमिदमवसीयते इत्याह-यत इतिवाक्यशेषः। यदिति यदेव तस्या लौकिकवन्दनायाः फलं साध्यं तदेव नान्यत्तस्या अन्त्यभङ्ग कद्वयगतजैनवन्दनायाः, न तु न पुनरधिकृतं प्रस्तुतं जिनवन्दनोचितं मोक्षादि / अथवा अधिकमर्गलतरं लौकिकवन्दनापेक्षयेति, किञ्चित्किमप्यल्पीयोऽपीति गाथार्थः // 42 // एतस्यैवाचार्यान्तरमतस्याभ्यनुज्ञानार्थमाहएयं पि जुज्जइ चिय, तदणारंभाओ तप्फलं व जओ। तप्पचवायभावो, विहंदितत्तो ण जुत्त त्ति॥४३|| एतदप्यनन्तरोक्तमाचार्यान्तरमतेन कुवन्दनाया लौकिकत्वमपि, न केवलमस्मदुक्तमनिष्टफलत्वमेव। युज्यत एव घटत एव। तत्रोपपत्तिमाहतदनारम्भाजैनबन्दनाऽनासेवनात्। अन्त्यवन्दनाद्वये हि अपुनर्बन्ध - कादिभावाभावाजैनवन्दनाया अनारम्भ एव, तत्फलमिव जैनवन्दनाऽऽराधनाजन्यस्वर्गापवर्गसंपत्तिक्षुद्रोपद्रवहान्यादिलक्षणफलमिव यतो यस्माद्धेताः, तस्या जैनवन्दनाया अविधिकृतायाः सकाशात्प्रत्यपाया उन्मादरोग धर्मभ्रंसलक्षणा अनस्तित्प्रत्यपायाः, तेषां भावस्तप्रत्यपायभावः। सोऽपि, अपिशब्दादिष्टार्थभावोऽपि, हन्दीत्युपप्रदर्शने, ततः कुवन्दनातः, अथवा-(तत्तो त्ति) तत एव जैनवन्दनाऽनारम्भादेव, अवधारणं चेह काकुपाठात्प्रतीयते।नयुक्तो नघटमानः स्यात्, इतिशब्दो वाक्यार्थसमाप्तौ / इदमुक्तं भवति-यथा जैनवन्दनाऽनारम्भान्मुद्राप्रायवन्दनायामिष्टफलं न युक्तम्, एवं जैनवन्दनाऽनारम्भादेव तज्जन्यानर्थोऽपि न युक्तः स्यात्, दृश्यते च मुद्राप्रायवन्दनायामनाभायः यतो अतोऽसौ जैनी न भवत्यपि तुलौकिक्येवेति गाथार्थः // 43 // अमुभेवार्थ भावयन्नाह - जमुभयजणणसभावा, एसा विहिणेयरेहिं ण उ अण्णा। ता एयस्साभावे, इमीऐं एवं कहं वीयं ? // 44 // यद्यस्माद्धेतोरुभयजननस्वभावा इष्टानिष्टार्थोत्पादनबीजकल्पा, एषा जैनवन्दना। अथ कथमेकैवोभयजननस्वभावत्याह (विहिणेयरहिं ति) विधानेन क्रियमाणेनेष्टफला, इतरैर विधिभिस्तु प्रत्यपायफला लौकिक्यप्येवंभूतेति चेदित्यत्राहनत्वन्या न पुनरपरा, लौकिकीत्यर्थः / लौकिकत्वादेव / ततः किमित्याह (ता इति) यत एवं तत्तस्मादेतस्य प्रागदृष्टान्तीकृतस्येष्टफलस्याभावेऽभवने, अस्यां द्विविधकुवन्दनायाम्, एवममुना न्यायेन विधीतराभ्यां सत्फलप्रत्यपाय-जनकत्यलक्षणेन, कथं केन प्रकारेण, न कथञ्चिदित्यर्थः / द्वितीयं प्रत्यपायलक्षणं फलमित्यर्थः / अतः सुष्ठुक्तं तत्फलमिव तत्प्रत्यपायभावोऽपि न युक्त इति। यत्र च प्रत्यपायोऽपि न भवति, सा जैनी न भवतीति / अथवा तस्मादेतस्येष्टानिष्टफललक्षणस्योभयस्याभावाऽस्यां कथं बीजमिव बीजं जैनीत्वं, जैनी ह्यानर्थबीजम् / अथवा-कथं बीजं कथमपुनर्बन्धकादित्वं, तद्धि वन्दनाजन्यार्थानर्थबीजम्, अतो बीजाभावादेषा लौकिक्येवेति युक्तमेव / इति गाथार्थः / / 44 / / इदमेव निगमयन्नाहतम्हा उतदाभासा, अण्णा एस त्ति णायओ णेया। मोसाभासाणुगया, तदत्थभावा णिओगेणं // 45|| यस्मादस्याः प्रत्यपायाभावाज्जैनीत्वं नास्ति, तस्माद्धेतोः / तुशब्दोऽवधारणे / तस्य च प्रयोगो दर्शयिष्यते / तदाभासा जैनीसदृशी, जिनादिशब्दानामुपाननादन्यैव लौकिक्येव, एषा अधिकृतदुर्वन्दना, इतिशब्द उपप्रदर्शन, न्यायत उपपत्त्या, न्यायश्चानन्तरगाथोक्त एव, ज्ञेया ज्ञातव्या, पुनः किंभूतेत्याह- स्वाभाषानुगता असत्यवादान्विता। कथमित्याह-तदर्थे वन्दनाऽभिधेयवस्तुनि, भावस्य सच्छूद्धानाद्यध्यवसायस्यानियोगोऽव्यापारस्तदर्थभावानियोगः, तेन। यदा हि-"ठाणेणं मोणेणं झाणेणं" इत्यादिपदानि तदर्थे भावमनियुञ्जानः समुच्चारयति, तदा मृषावाद एव स्यात्, ध्यानादीनामसंपादनात्। अथवा तदर्थाभावाद्वन्दनाप्रयोजनाभावानियेणिनावश्यतया, इति गाथार्थः / / 45 / / एवं तावदन्त्यभङ्गकद्वयगतवन्दना फलत उक्ता, अथाद्यभङ्गकद्वयगतवन्दनाया अभव्यानां दुर्लभताप्रतिपादनायाऽऽहसुहफलजणणसभावा, चिंतामणिमाए वि णाभवा। पावंति किं पुणेयं, परमं परमपयबीयं ति॥४६|| शुभफलानामभिमतप्रयोजनानां, विशिष्टाभ्युदयादीनां सुखलक्षणफलाना वा, जननमुत्पादनं, स्वभावः स्वरूपं येषां ते तथा, तान्, चिन्तामण्यादिकानपि चिन्तारत्नप्रभृतिकानपि, आदिशब्दात्

Loading...

Page Navigation
1 ... 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388