Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1326 - अमिधानराजेन्द्रः - भाग 3 चेइयवंदण वेगादिकारणत्वेन दर्शनविशुद्धिहेतुत्वात्तस्याश्च मोक्षाङ्गतया कर्त्तव्यत्वात्। मोक्षस्य चाक्षेपेण प्राप्तुमिष्टत्वात्तदर्थमेव च सकलधर्मानुष्ठानप्रवृत्तेः, यतश्चैवं शेषा गाथाश्चूर्णिकृता भणितास्तेन कारणनेदं निश्चीयतेयदुत पूर्वोक्ता नवाधिकारास्तावत्सूत्रसिद्धा एव / येऽपि चोज्जयन्तादयोऽधिकाराः, तेऽपि श्रुते चूादिरूपो श्रुतविवरणे पदेऽपि पदसमुदायोपचारात् मता एव अभिमताः, इच्छायां भणितत्वात्, अनभिमते सता प्रवर्त्तयितुंयोगाभावात्। अन्यथाऽनाप्तत्वप्रसङ्गत् अनिषिद्धत्वाच्च / / 38 / / आह-"उज्जिताई" इत्यत्रादिशब्देन “चत्तारि" इत्येकादश एवाधिकारा अनुमीयन्ते, क्रमानुविद्धत्वान्न पुनर्द्वितीयः, तस्यान्यत्र पाठादतः स कथ भण्यते?, इत्याशङ्कथाहबीओ सुयत्थयाई, अत्थउ वणिओ तहिं चेव। सकथयते पढिओ, पुव्वयरिएहि पयडत्थो॥३६। न केवलं दशमैकादशावधिकारौ चूर्णिकारभणितत्वात् भण्येते, किंतु द्वितीयोऽपीत्यपिगम्यः "जे य अईया" इत्यादिलक्षणोऽप्यधिकारः श्रुतस्तवस्य चतुर्थदण्डकस्य, आदौ “पुक्खरवरदी०" इतिगाथायामर्थतोऽर्थमाश्रित्व वर्णितो व्यावर्णितः, तत्रैव आवश्यकचूर्णावेव / अयमत्र भावार्थ:-द्वितीयाधिकारार्थो द्रव्याहद्वन्दना, सा च तत्र भणिता / तथाहि-“उक्कोसपएण सत्तरं तित्थयरसयं, जहण्णपएणं वीसं तित्थयरा, एए ताव एगकालेणं भवंति / अईया अणागया अणंता, ते तित्थयरे वमंसामि" इति। एव चूर्णिव्याख्यातार्थस्वरूपत्वेन चूर्युक्त एवायमपीति भण्यते / ननु यद्येवं चूर्युक्तार्थतयाऽयं भण्यते, तहिं तत्रैव भण्यता, किमन्यत्र पाठेनेत्याह शक्रस्तवान्ते प्रणिपातदण्डकानन्तर, पठितो भणितः, पूर्वाचार्यः पूर्वैरनुयोगकृद्भिः, शक्रस्तवान्तेऽस्य स्थानात्, भावार्हद्वन्दनाऽनन्तरं द्रव्यार्हद्वन्दनायाः क्रमप्राप्तत्वात् प्रथमाधिकारेऽपि नवमसंपदि किञ्चितगणनात्, अस्य तु तद्विस्तरार्थत्वादित्थमेव च बहुभव्योपकारदर्शनात्, भावप्राधान्याश्रयेण च पश्चानुपूर्व्या चैत्यवन्दनायाः प्रारम्भः, तस्या अप्यागमेऽनुज्ञातत्वात्। श्रुतस्तवादौ त्वस्य पाठे अनानुपूा अप्यसंभवात्, तन्मध्यपाठेऽपि व्यत्यानेडितदोषप्रसङ्गत, शक्रस्तवान्तभणने तु दोषासंभवात्, दण्डकान्तेऽन्यस्यापि स्तुतिस्तवादेर्भणनादित्येवं निर्दोषत्वेन पूर्ववृद्धः शक्रस्तवान्तेऽयं पठितः, तथैव च भण्यते, वृद्धाचरितस्य जीतव्यवहाररूपत्वात्। उक्तं च-"जीयं ति वा करणिज्नं ति वा आयरणिज्जं ति वा एगट्ठा"। तथा“वत्तऽणुवत्तपवत्तो, बहुसो आसेविओ महाणेण। एसो य जीयकप्पो, पंचमओ होइ ववहारो।।१।। वत्तो नामं इक्कसि, अणुवत्तो जो पुणो विइयवारं। तइयट्ठाणपउत्तो, सुपरिग्गहिओ महाणेण" ||2|| इति। वृत्त एकदा नवो जातः पात्रबन्धग्रन्थादिवदित्यादि / तथा प्रकटार्थः सुगमार्थः,कृत इति शेषः / बालादीनामप्येवं शुभभाववृद्धेः / चूर्युक्तमर्थ हि केचिदेव जानते, एवं तु पाठे मन्दमतीनामपि भवति / यथा वयं त्रिकालभाविनो जिनानमुना वन्दामहे, ततश्च सुलभ एव शुभभाववृद्धिः, बोधनिमित्तत्वात्तस्याः / इत्यलं प्रसङ्गन // 36 // एवं द्वादशाधिकारस्वरूपं निरूप्य तगणनेन तात्पर्याय , प्ररूपयन्नाह असढाइण्णऽणवजं, गीयत्थअवारियं ति मज्झत्या। आयरणा विहु आण, त्ति वयणं तु सुबहु मन्नति // 40 // अशठेन निर्मायन, एतेन चास्याविप्रतारकत्वमाह, 'आ' इति मर्यादया, सूत्रोक्तया गुरुलाधवचिन्तयेत्यर्थः / अनेन चाचीर्णकर्तुः प्रमाणत्वं दर्शयति, अगीतार्थस्य प्रमाणत्वायोगात्, आचरितस्य तु सूत्रानुसारित्वं गुरुलाधवचिन्तया कृतस्य सूत्रेण सह पूर्वापरविरोधाभावात्। चीर्ण चरितं, देशकालाद्यपेक्षया गुणानुविधायित्वेन बहुभव्योपकारीति कृत्वा अशठाचीर्णम्, तथा अनबद्यं निर्दोषं, जिनस्तुत्यादिरूपतया कर्मक्षयहेतुत्वात् / तथा गीतार्थस्तदन्यैस्तत्कालवर्तिभिर्न निवारितं, शोभनत्वादेव दर्शनादिविशोधकत्वात्, जिनस्तुत्यादेः / इति एवं, यत् बहुबहुश्रुतं, संविग्नपूर्वाचार्यसंमतामित्यर्थः / ततः सुबहु मन्यन्ते, इतिगाथान्ते संबन्धः / के इत्याह-मध्यस्थाः कुग्रहकलङ्काकलुषितचेतोवृत्तित्वेन रागाद्यस्पृष्टाः। उक्तंच“जो न वि वट्टइ रागे, न वि दोसे दुण्ह मज्झयारम्भि। सो हवई मज्झत्थो, सेसा सव्वे अमज्झ त्ति" / / 1 / / अन्यथा धर्मानर्हत्वात्। आह च"रत्तो दुलो मुद्धो, पुट्विं कुग्गहिओ य चत्तारि। एए धम्मअणरिहा, अरिहो पुण होइ मज्झत्थो" ||1 // इति। आचरणाऽपीतिन केवलं सूत्रोक्तमात्रमेवाज्ञा, किं तु आचरणाऽपि संविग्नगीतार्थाचरितमपि, आज्ञैव, हुरेवार्थे, सूत्रोपदेश एव, अतीर्थानुवृत्तिजीताख्यपञ्चमव्यवहाररूपत्वात्। आहच"बहुसुयकमाणुपत्ता, आयरणा धरइ सुत्तविरहे वि। विज्झाए विपईवे, नज्जइ दि8 सुदिट्टीहि / / 1 / / जीवियपुव्वं जीवइ, जीविस्सइ जे उधम्मियजणम्मि। जीयसि तेण भन्नइ, आयरणा समयकुसलेहिं / / 2 / / तम्हा अनायमूले, हिंसारहिएऽसुया ण जणणीया। सूरिपरंपरपत्ता, सुत्तं च पमाण आयरणा ||3||" इत्येवं, यद्वचनं सूत्रम्। तथा च कल्पनियुक्तिः.. "आयरणा वि हु आणा, अविरुद्धा चेव होइ आण त्ति / इहरा तित्थयरासा-यण त्ति तल्लक्खणं चेयं / / 1 / / असढेण समाइण्णं, जं कत्थइ केण इ असावलं / न निवारियमन्नेहि, बहु मणुमयमेवमाइज्ज" ||2|| इति / तस्मात्तद्वचनप्रामाण्याम्, सुष्ठु याथातथ्यपूर्णाद्यतिशयेन बहु मन्यन्ते भावसारं प्रतिपद्यन्ते, "बहुमानो मानसी प्रीतिः" इति वचनात् / यत उक्तम् - "अवलंबिऊण कर्ज, जं किंची आयरंति गीयत्था / थोवावराह बहुगुण, सव्वेसिं तं पमाणं ति" ||1|| यतःसंविग्गा विहिरसिया, गीयत्थतमा उ सूरिणो पूरिसा। नय ते सुत्तविरुद्ध, सामायारिं परूविति" ||2|| अवियजं बहु खायं दीसइ, न य दीसइ कह वि भासियं सुत्ते। पडिसेहो विन दीसइ, मोणंवि य तत्थ गीयाण" 1३।'इत्यादि।

Page Navigation
1 ... 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388