Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ चेइयवंदण 1326 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण उवसग्गाइविणासो, मणाइँ दुहवारणसमाहि" / / 3 / / (सद्धाइयत्ति) चशब्दादुत्तरीकरणाद्याः पापक्षपणादिफलेयर्यापथिक्यादिकायोत्सर्गस्य, सामान्येन श्रद्धांद्या वन्दनादिप्रत्यस्य, वैयावृत्यकृत्यादयस्तु सुदृष्टिसुस्मरणादिफलोत्सर्गस्येति ज्ञेयम् / सङ्घा०३ प्रस्ता० / (अत्र सुदर्शनकथा संघाचाराद् ज्ञातव्या) इति प्ररूपितम् “वार हेओ य" त्ति अष्टादशं द्वारम् // 43 // (33) इदानीं “सोल आगार" त्ति एकोनविंशतितम द्वारमाविष्कुर्वन्नाह अन्नत्थआइवारस, आगारा एवमाइया चउरो। अगणी पणिंदिछिंदण बोहियखोभाइ डक्को य॥४४|| "अन्नत्थति" भणनात् "अन्नत्थुस्ससिएणं" आदिशब्दात् “नीससिएणं" इत्यादि ग्रहः, यावत् “दिट्ठिसंचालेहिं ति"। एतदर्थः - “अन्नत्थयबावारे, काउस्सग्गं करेमि इय जोगो। ऊससियं सासगहो, नीससियं सासमोओय॥ पयडा खासखुयं जं भमुडुए वायणीसग्गो। ..............,अहो वाओ // भमलीइ अकम्हाओ, भर्मतमहिदसणं व निवडं वा। पित्तोदयाउ मुच्छा, विचेयणत्तं भमणरहियं च / / सुहुमाणूससियाणुम्मुक्कं पायाइअंगसंचारो। खेले कफाइअंते, दिट्ठीइ निमेसमाईया।। ऊसासाइनिरोहे, मरणाई तेण सुहुम ऊससइ। पवणमसगाइरक्खण हेऊ सासाइसु य हत्थो।। उड्डयवायनिसग्गे सु सद्दजयणा विभमलिमुच्छासु। निवसइ विगहणभया, रोमुक्कंपाइदुनिवारा" / / एते च द्वादश आकाराः कायोत्सर्गापवादप्रकाराः साक्षात् सूत्रे प्रतिपादिताः / तथा-(एवमाइय त्ति) “एवमाइएहिं" इति पदेन चत्वारः सूचिताः / तानेवाह-"अगणि" इत्यादि / अग्निविंद्युद्दीपादिस्पर्शनम्, प्रदीपनकमन्ये, पञ्चेन्द्रियैर्नरमार्जारादिभिश्छिन्दनं स्वस्य कायोत्सर्गालम्बनस्य च गुर्वादेन्तराले भुवोऽतिक्रमणं, बोधिका मानुषचौराः, क्षोभः सुराष्ट्रकृतः, आदिशब्दाद्वन्दिकराजभयभीतिपातादिग्रहणम्. दष्टश्च सादिना स्वः परो वा साध्वादिः, चशब्दात्सर्पादिरेव संमुखमासन्नं वाऽऽगच्छति। अत्र यतना"फुसणम्मी गहणाछिंदणे अतह तग्गहत्थकरणाई। चारणपलायणाई, बोहियखोभाइडक्केसु" // 1 // उभयेऽपि मीलिताः षोडश। संघा०३ प्रस्ता०। (अवनरसुन्दरनृपतिदृष्टान्तः सट्टाचाराद्ज्ञातव्यः)(कायोत्सर्गे दोषाः "काउस्सग्ग" शब्देऽस्मिन्नेव भागे) 426 पृष्ठे उक्ताः / उच्छासमानमपि 424 पृष्ठे उक्तम्) (34) स्तोत्रलक्षणम् - इदानीं “थुत्तं च" ति द्वाविंशं द्वारमाविष्कुर्वन् गाथोत्तरार्द्धमाहगंभीरमहुरसई, महत्थजुत्तं हवइ थुत्तं / / गम्भीरा व्यङ्ग्यार्थान्योक्तिवक्रोक्तिकठोरोक्त्यादिगर्भाः, मधुराः सुश्लिष्टाक्षराः शब्दा यत्र तत्तथा / यद्वा-मधुरो मालवकैशिक्यादि ग्रामरागानुगतः शब्दः स्वरो यत्र / सङ्घा०३ प्रस्ता०। (अत्र विजयश्रेष्ठिकथा सङ्घाचारादवसेया) प्ररूपितम् “थुत्तं च" इति द्वाविंशं द्वारम्। (35) कतिवेलाश्चैत्यानि वन्देत साम्प्रतं "सगवेल" त्ति त्रयोविंशं द्वारं प्रकटयन्नाहपडिकमणे चेइयजिम णचरिमपडिकमणसुवणपडिबोहे। चिइवंदण इइ जइणो, सत्त उ वेला अहोरत्त॥४५॥ यतेः साधोः, इति पूर्वार्दोक्तरीत्या, अहोरात्रमध्ये सप्त वेला जघन्यतोऽपि चैत्यवन्दना कर्तव्यैव, अन्यथाऽतिचारसंभवात्तदकरणे प्रयश्चित्तस्य भणनादागमप्रामाण्यात् अधिके त्वनिषेधः / पर्वादिषु विशेषतो वन्दनाभणनात्, प्रतिषेधे प्रायश्चित्तापत्तेश्च / तथा चाऽऽगमः-“जेण चेइएवंदमाणस्सवा संथुवेमाणस्सवापंचप्पयारंच सज्झायंपयरेमाणस्स वा विग्धं करिज्जा पच्छित्तं"। एतच तुशब्दो विशेषयति, तत्र (पडिकमणे त्ति) प्राभातिकावश्यकावसाने एका चैत्यवन्दना / तथा च मूलावश्यकटीका-"तओ तिन्नि थुईओ जहा थुत्तं, नवरमप्पसद्दगं दिति, जहा घरकोइलाइसत्ता न उटुंति, तओ देवे वंदंति, तओ बहुवेलं संदिसावंति त्ति" // (चेइय त्ति) द्वितीया चैत्यवन्दना चैत्यगृहवेलायां भक्तादिग्रहणार्थमुपयोगकरणपूर्वमित्यर्थ उक्तं च महानिशीथे सप्तमाध्ययने यतिदिनचर्याप्रस्तावे-“चेइएहिं अवंदिएहिं उवओगं करिजा पच्छित्तं।" तथा मूलावश्यके कायोत्सर्गनियुक्तिवृत्त्योर्दिवसातिचारालोचनार्थमुक्तम् - "काउस्सग्ग मोक्खपहदेसिओ जाणिऊण तो धीरा। दिवसाइयारजाणणठयाइ ठायंति उस्सगं / / 1 / / " मोक्षपथस्तीर्थकरस्तदुपदेशकत्वेन कारणे कार्योपचारात् साम्प्रतं यदुक्तं दिवसातिचारज्ञापनार्थमिति, तत्रोच्यते-विषयद्वारेण तमतिचारं दर्शयन्नाह - "सयणासणन्नपाणे, चेइयजइसिजकायउच्चारे। सभिई भावणगुत्ती, विलहायरणे अईयारो" // 1 // (चेइय ति) चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं च वितथाचरणमविधिना वन्दनकरणे अकरणे चेत्यादि। (जइ त्ति) यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाद्यकरणमिति। एषा च त्रिकालचैत्यवन्दनामध्ये प्राभातिकसेध्याकालवन्दनोच्यते।यतो यतिनामपि दिवामध्ये त्रिसंध्यं चैत्यवन्दनाया अवश्यं कर्तव्यतयोक्तत्वात्। तथा महानिशीथसूत्रम् -"गोयमा ! जे केइ भिक्खू वा भिक्षुणी या संजयविरयपडिहयपचक्खायपावकम्मे दिया पभिइओ अणुदियह जावजीवाभिग्गहणं सुविसत्थतत्तनिब्भरेजहुसविहीए सुत्तत्थमणुसरमाणे अणुन्नमणे एगग्गचित्ते तग्गयमणस्ससुहज्झवसाए थयथुईहिं न तिकालियं चेइए वंदिज्जा, तस्स णं पायच्छित्तं उवइसिज्जा" || (जिमण त्ति) चैत्यवन्दनां कृत्वा भोक्तव्यम् / तथा चोक्तम्- “चेइएहिं साहूहि य अवंदिएहिं पडिक्कमिज्जा पच्छितं"। एषा च मध्यान्हचैत्यवन्दना गण्यते। (चरिमत्ति) संचरणप्रत्याख्यानानन्तरं देवान् वन्देत। उक्तंच-"संचरित्ता णं चेइयस्स साहूणं वंदणं न करिज्जा, तो पच्छित्तं" एषा सायं सन्ध्या चैत्यवन्दनायां निपतति / एवं च दिवामध्ये त्रिकालवन्दना यतिनां भवति / (पडिक्कमणत्ति) दैवसिकप्रतिक्रमणात्पूर्व देवा वन्दनीयाः। तथा च महानिशीथे-"चिइवंदणपडिक्कमणगाहा।" तथा "चे इएहिं अवंदिएहिं पडिक्कमिला पच्छित्तं” (सुवण त्ति) देवान् वन्दित्वा

Page Navigation
1 ... 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388