Book Title: Abhidhan Rajendra Kosh Part 03
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1351
________________ चेइयवंदण 1327 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण सनातनाय सेनाडा भवशम्भवसंभवः / भगवन् ! भविकानाम भवशंभवसंभवः / / 8 / / दुष्कृतं मे मनोहंस मानसस्याभिनन्दन ! / श्रीसम्बरधराधीश !, मानसस्याऽभिनन्दन ! 6|| त्वां नमस्यन्तियेऽङ्कस्थपद्मपद्मप्रभेश! ते। त्रैलोक्यस्य मनोहारी, पद्मपद्मप्रभे शते॥१०॥ सांप्रतम् “चउरो थुईत्ति षोडशं द्वारं विवृण्वन्नाहअहिगयजिण पढमथुई,बीया सव्वाण तइय नाणस्स। वेयावच्चगराण उ, उवओगत्थं चउत्थथुई॥४१|| यस्य मूलबिम्बादेः पुरतश्चैत्यवन्दना कर्तुमारभ्यतेऽसावधिकृतजिन उच्यते / तभाश्रित्व प्रथमा स्तुतिर्दातव्या, तन्नामादिगर्भा, सामान्येन जिनगुणोत्कीर्तनपरा वेत्यर्थः / उक्तं च ललितविस्तराथाम्। अत्रैवं वृद्धा वदन्ति यत्र किलाऽयतनादौ वन्दनं चिकीर्षितं, तत्र यस्य भगवतः संनिहितं स्थापनारूपं, तं पुरस्कृत्य प्रथमः कायात्सर्गः स्तुतिश्च, तथा शोभनभावजनकत्वेन तस्यैवोपकारित्वादिति॥१॥ तथा द्वितीया स्तुतिः सर्वेषां जिनानां प्रायो बहुवचनादिगर्भा, सर्वजिनसाधारणेत्यर्थः / अन्यथाऽन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यक्, अतिप्रसङ्गादिति, तथा तृतीया स्तुतिमा॑नस्य श्रुतज्ञानमाहात्म्यवर्णनपरेत्याम्नायः। तथा च ललितविस्तराया ऐतिह्यमेतादिति वृत्तिः। पञ्जिकासंप्रदायश्चायम्यदुत तृतीया स्तुतिः श्रुतस्येति 3 / चतुर्थी स्तुतिः पुनर्वैयावृत्यकराणां यक्षाम्बाप्रभृतीनां सम्यग्दृष्टिदेवतानाम्, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां सावधानतानिमित्तं, भवति च गुणोपवृंहणतस्तद्भाववृद्धिः, ततश्च स्वार्थकारित्वोपयुक्तता। जगत्प्रसिद्धमेतत्यत्प्रशंसा तत् सोत्साहं कार्यकरणादर इति / तुशब्दो विशेष, तेन याः श्रुताङ्गीशासनदेवतादिविषया स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतन्ति, गुणोपवृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात्, स्तुतियुगलेषु तथानिबन्धनात् गुणोत्कीर्तनाख्यद्वितीयस्तुतिरूपत्वात् / तथाहिजिनज्ञानस्तुतिवन्दनाद्यात्मकत्वादेका गण्यते, वैयावृत्यकरादिस्तुत-- यस्तु द्वितीया, गुणोत्कीर्तनादिरूपत्वात्। एवमेव च युगलत्वसिद्धे, भावितं चैतत्पञ्चमे वन्दनाद्वारे / अत एव क्वचिद्युगले चतुर्थी स्तुतिः, सर्वे यक्षाम्बिके त्यादिवैयावृत्तिकराणां वापि च भूयासुः, सर्वदा देवा देवीभिरित्यादि सामान्यतः सर्वदेवतानां, कुत्रापि गौरी सैरभेति विद्यादेवतानाम् / अन्यत्र-"निष्पङ्कव्योमनील" इति देवविशेषविषया, एकत्र 'विकटदशना' इति देव्या एव, कुत्रचिच्च-"आमूलालोलधूली" इत्यादि श्रुतदेवताया इत्यादि / परिभावनीयमिदं सूक्ष्मधिया कुग्रहग्रहविहरेण, कायोत्सर्गविषयेऽपि बहु विमर्शनीयम् / यतो दैवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवलश्रुतदेवतादेः कायोत्सर्गकरणम् , पाक्षिकादौ तु भुवनदेव्यादेः, दीक्षादौ तु शासनदेव्यादीनामपीत्यलं प्रसङ्गेन।तत्त्वं तुपरमर्षयो विदन्तीति। सङ्घा०। स्तुतयः संस्कृतकाव्यानि"जिनं यशःप्रतापास्त पुष्पदन्तं समन्ततः / / संस्तुवे यत्क्रमौ पुष्पदन्तं समन्ततः / / 1 / / प्रातस्तेऽहिद्वयी येन, सरोजास्यसमा नता। तस्यास्तु जिनधर्माच, सरोजास्यसमानता // 2 // वन्दे देवं च्युतोत्पत्ति व्रतकेबलनितिम्। विश्वार्चितच्युतोत्पत्ति नुतकेवलनिर्वृतिम् // 3 // चतुरास्यं चतुःकायं, चतुर्धा वृषसेवितम्। प्रणमामि जिनाधीशं, चतुर्धा वृषसेवि तम् / / 4 / / जिनेन्द्रानञ्जनश्यामान, कल्याणाञ्चहिमप्रभान्। चतुर्विंशतिमानोऽस्य, कल्याणञ्चहिमप्रभान् // 5 // विलोक्य विकचाम्भोज काननं नाभिनन्दनम्। द्रष्ट्युत्कायते कोऽपि, काननं लाभि नन्दनम्।।६।। भवानिशं सदा यस्या जिननिष्कोपनाथति। अहितो निहितं स्वाभा जितनिष्कोपनाथति // 7 // ................. ||11 // सद्भक्त्वा यः सदा स्तौति, सुपार्श्वमपुनर्भवम्। सोऽस्तजातिमृतिर्याति, सुपार्श्वमपुनर्भवम्॥१२| सहर्षा ये समीक्षन्ते, मुखं चन्द्रप्रभाङ्ग ! ते। विदुः सकलसौख्यानां, सुखं चन्द्रप्रभां गते॥१३॥ सदा स्वपादसंलीनं, सुविधे सुविधेहि तम्। येन ते दर्शनं देव!, सुविधे सुविधे हितम्॥१४॥ यथा त्वं शीतल ! स्वामिन्, सोमः सोमामनोहरः / भव्यानां न तथाऽऽभाति, सोमः सोमामनोहरः॥१५॥ तं वृणोति स्वयंभूष्णः, श्रेयान् संबहुमानतः। जिनेशं नौति यो नित्यं, श्रेयांसं बहुमाऽऽनतः / / 16 / / वाक्यं यस्तव श्रुश्राव, वासुपूज्य ! सनातन ! / भये कुर्यात्तमोदाव वाः सुपूज्य ! सनातन ! / / 17 / / कस्य प्रमोदमन्यत्र, विमलात्परमात्मनः। हृदयं भजते देवा द्विमलात्परमात्मनः // 18|| दृष्ट्वा त्वान्तरजि द्भावपराजितमनोभवम्। भविना नाधतामेत्य, पराजितमनोऽभवम् / / 16 / / श्रीधर्मेण क्षमाराम प्रकृष्टतरवारिणा। सनाथोऽस्मि तृषावल्ली प्रकृष्टतवारिणा / / 20 / / त्वया द्वेधाऽरिवर्णी यत् पादौ श्रीशान्तिनाथ ! ते। ..........,श्री शान्तिनाऽथ ते // 21|| वीतरागं स्तुवे कुन्थु, जिनं शंभुंस्वयंभुवम्। सरागत्वात्पुनर्नान्यं, जिनं शंभु स्वयं भुवम्॥२२।। विजिग्ये लीलया येन, प्रद्युम्नो भवतादर। भविनां भवनाशाय, प्रद्यु नो भवतादर // 23 / / स स्यान्मल्लेन मल्लोखा, मल्लस्य प्रतिमल्यते। क्रमो मनसि यो मोह-मल्लस्य प्रतिमल्यते // 24 // विधत्ते सर्वदा यस्ते, स सुव्रतसमुन्नतिम्। समासादयते स्वामिन्!, स सुव्रत! समुन्नतिम्॥२५।। दृष्ट्वा समवसृत्यन्तनमि! तं चतुराननम्। पश्येत्कोऽजितसन्धिं मां, नमितं चतुराननम्॥२६।। श्रीनेमिनाथमानौमि, समुद्रविजयाङ्गजम्। हेलानिर्जितसंप्राप्तां, समुद्रविजयां गजम् / / 27 / / शिवार्थी सेवते ते श्री पार्श्व! नालिककोमलौ। न क्रमावनिश नम्र पार्श्वनालिककोमलौ // 28|| वरिवस्यति यः श्रीमन्महावीरं महोदयम्। सोऽश्नुते जितसंमोह महावीर महोदयम्॥२६॥ श्रीसीमन्धरतीर्थेशं, सादरं नुत निर्जरम्। योऽज्ञानं विदधे भस्म, सादरं नुतनिर्जरम् // 30 // यैर्वन्दतेऽर्हतो भार तैरावतविदेहकान्। प्राप्यते प्रवरोदनैिरावतविदेहकान् // 31 //

Loading...

Page Navigation
1 ... 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388